ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [432]   Sakkā  bhikkhūti  bhagavā  avoca  seyyathāpi  bhikkhu  āyasaṃ
nagaraṃ   yojanaṃ   āyāmena  yojanaṃ  vitthārena  yojanaṃ  ubbedhena  puṇṇaṃ
sāsapānaṃ  guḷikābandhaṃ  2-  tato  puriso  vassasatassa  vassasatassa accayena
ekamekaṃ   sāsapaṃ   uddhareyya  khippataraṃ  kho  so  bhikkhu  mahāsāsaparāsi
iminā   upakkamena   parikkhayaṃ   pariyādānaṃ  gaccheyya  na  tveva  kappo
evaṃ  dīgho  kho  bhikkhu  kappo  .  evaṃ  dīghānaṃ kho bhikkhu kappānaṃ neko
kappo    saṃsito    nekaṃ   kappasataṃ   saṃsitaṃ   nekaṃ   kappasahassaṃ   saṃsitaṃ
nekaṃ    kappasatasahassaṃ   saṃsitaṃ   taṃ   kissa   hetu   anamataggoyaṃ   bhikkhu
@Footnote: 1 Ma. Yu. khosaddo natthi .  2 Ma. guḷikābaddhaṃ. Yu. cuḷikābaddhaṃ.
Saṃsāro .pe. Alaṃ vimuccitunti. Chaṭṭhaṃ.
     [433]  Sāvatthiyaṃ  viharati  ...  atha  kho  sambahulā  bhikkhū  yena
bhagavā   .pe.  ekamantaṃ  nisinnā  kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ
kīvabahukā   nu   kho   bhante  kappā  abbhatītā  atikkantāti  .  bahukā
kho   bhikkhave   kappā   abbhatītā  atikkantā  te  na  sukarā  saṅkhātuṃ
ettakā    kappā    iti   vā   ettakāni   kappasatāni   iti   vā
ettakāni    kappasahassāni    iti   vā   ettakāni   kappasatasahassāni
iti vāti. Sakkā pana bhante upamā kātunti.



             The Pali Tipitaka in Roman Character Volume 16 page 216-217. https://84000.org/tipitaka/read/roman_item.php?book=16&item=432&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=432&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=432&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=432&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=432              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]