ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

page212.

Anamataggasaṃyuttaṃ ------ paṭhamavaggo paṭhamo [421] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho .pe. etadavoca anamataggoyaṃ bhikkhave saṃsāro pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsarataṃ. [422] Seyyathāpi bhikkhave puriso yaṃ imasmiṃ jambūdīpe tiṇakaṭṭhasākhāpalāsaṃ tacchetvā ekajjhaṃ saṃhareyya ekajjhaṃ saṃharitvā caturaṅgulaṃ caturaṅgulaṃ ghaṭikaṃ karitvā nikkhipeyya ayaṃ me mātā tassā me mātu ayaṃ mātāti . apariyādinnā ca bhikkhave tassa purisassa mātu mātaro assu atha imasmiṃ jambūdīpe tiṇakaṭṭhasākhāpalāsaṃ parikkhayaṃ pariyādānaṃ gaccheyya taṃ kissa hetu anamataggoyaṃ bhikkhave saṃsāro pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsarataṃ evaṃ dīgharattaṃ kho 1- bhikkhave dukkhaṃ paccanubhūtaṃ tippaṃ paccanubhūtaṃ byasanaṃ paccanubhūtaṃ kaṭasī 2- vaḍḍhitā . yāvañcidaṃ bhikkhave alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitunti. Paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 212. https://84000.org/tipitaka/read/roman_item.php?book=16&item=421&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=421&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=421&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=421&items=2&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=421              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]