ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [420]  Ye  ca  kho  keci  bhikkhave  samaṇā  vā  brāhmaṇā vā
paṭhavīdhātuṃ     pajānanti    paṭhavīdhātusamudayaṃ    pajānanti    paṭhavīdhātunirodhaṃ
pajānanti    paṭhavīdhātunirodhagāminiṃ    paṭipadaṃ   pajānanti   .   āpodhātuṃ
pajānanti   .pe.   tejodhātuṃ   pajānanti   ...  vāyodhātuṃ  pajānanti
vāyodhātusamudayaṃ       pajānanti       vāyodhātunirodhaṃ       pajānanti
vāyodhātunirodhagāminiṃ   paṭipadaṃ   pajānanti   te   ca   khome   bhikkhave
samaṇā   vā   brāhmaṇā  vā  samaṇesu  ceva  samaṇasammatā  brāhmaṇesu
ca     brāhmaṇasammatā     te    ca    panāyasmanto    sāmaññatthañca
brāhmaññatthañca     diṭṭheva    dhamme    sayaṃ    abhiññā    sacchikatvā
upasampajja viharantīti. Dasamaṃ.
                   Catutthavaggo catuttho.
                  Catutthassa vaggassa uddānaṃ
         catasso pubbe acari 1-             no cedaṃ 2- dukkhena ca
         abhinandanañca uppādaṃ 3-        tayo samaṇabrāhmaṇāti.
                  Dhātusaṃyuttaṃ dutiyaṃ samattaṃ.
                       --------
@Footnote: 1 Ma. Yu. acariṃ .  2 ma nocedaṃ ca. Yu. yo no cedaṃ .  3 Ma. Yu. uppādo.
                      Anamataggasaṃyuttaṃ
                        ------
                     paṭhamavaggo paṭhamo
     [421]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme  .  tatra  kho  .pe.  etadavoca
anamataggoyaṃ  bhikkhave  saṃsāro  pubbā  koṭi  na paññāyati avijjānīvaraṇānaṃ
sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsarataṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 211-212. https://84000.org/tipitaka/read/roman_item.php?book=16&item=420&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=420&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=420&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=420&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=420              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]