ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [391]  Sāvatthiyaṃ  viharati  ...  tatra  kho  bhagavā ... Dhātusova
bhikkhave    sattā   saṃsandanti   samenti   assaddhā   assaddhehi   saddhiṃ
saṃsandanti    samenti   ahirikā   ahirikehi   saddhiṃ   saṃsandanti   samenti
anottāpino    anottāpīhi    saddhiṃ    saṃsandanti    samenti   dussīlā
dussīlehi    saddhiṃ   saṃsandanti   samenti   duppaññā   duppaññehi   saddhiṃ
saṃsandanti   samenti   .   saddhā   saddhehi   saddhiṃ   saṃsandanti  samenti
hirimanā     hirimanehi     saddhiṃ    saṃsandanti    samenti    ottāpino
ottāpīhi   saddhiṃ   saṃsandanti   samenti   sīlavanto   sīlavantehi   saddhiṃ
Saṃsandanti    samenti    paññavanto    paññavantehi    saddhiṃ    saṃsandanti
samentīti. Dutiyaṃ.
     [392]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [393]   Bhagavā  etadavoca  dhātusova  bhikkhave  sattā  saṃsandanti
samenti    pāṇātipātino    pāṇātipātīhi   saddhiṃ   saṃsandanti   samenti
adinnādāyino  adinnādāyīhi  saddhiṃ  saṃsandanti samenti kāmesumicchācārino
kāmesumicchācārīhi     saddhiṃ     saṃsandanti     samenti     musāvādino
musāvādīhi    saddhiṃ    saṃsandanti   samenti   surāmerayamajjapamādaṭṭhāyino
surāmerayamajjapamādaṭṭhāyīhi saddhiṃ saṃsandanti samenti.



             The Pali Tipitaka in Roman Character Volume 16 page 198-199. https://84000.org/tipitaka/read/roman_item.php?book=16&item=391&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=391&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=391&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=391&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=391              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]