ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [389]  Sāvatthiyaṃ  viharati  ...  tatra  kho  bhagavā ... Dhātusova
bhikkhave   sattā   saṃsandanti   samenti  kusītā  kusītehi  saddhiṃ  saṃsandanti
samenti     muṭṭhassatino    muṭṭhassatīhi    saddhiṃ    saṃsandanti    samenti
duppaññā   duppaññehi   saddhiṃ   saṃsandanti   samenti   .   āraddhaviriyā
āraddhaviriyehi      saddhiṃ     saṃsandanti     samenti     upaṭṭhitassatino
upaṭṭhitassatīhi       saddhiṃ      saṃsandanti      samenti      paññavanto
paññavantehi    saddhiṃ    saṃsandanti    samentīti    .    dvādasamaṃ   .
[evaṃ sabbattha atītānāgatapaccuppannaṃ kātabbaṃ].
                    Dutiyavaggo dutiyo.
                       Tassa uddānaṃ
         sattimaṃ 1- sanidānañca         giñjakāvasathena ca
         hīnādhimutti caṅkamaṃ 2-          satāpāraddhasattamaṃ 3-
         assaddhamūlakā pañca            cattāro ahirikamūlakā
         anottappamūlakā tīṇi         dve appassutena ca
         kusītaṃ ekakaṃ vuttaṃ                 suttantā tīṇi pañcakāti 4-.
                         [5]-
                      ----------
@Footnote: 1 Ma. Yu. sattimā .  2 Yu. ca kammaṃ .  3 Ma. sagāthāasaddhasattamaṃ.
@Yu. sagāthaasaddhasattamaṃ.
@4 Yu.    anottappamūlakā tīṇi       dve appasasutena ca
@        kusītaṃ ekakā vututā               suttantā tīṇi pañcakā suttaṃ.
@5 Ma. Yu.   bāvīsati vuttā suttā  dutiyo vaggo pavuccatīti.
                   Dasakammapathavaggo tatiyo
     [390]  Sāvatthiyaṃ  viharati  ...  tatra  kho  bhagavā ... Dhātusova
bhikkhave    sattā   saṃsandanti   samenti   assaddhā   assaddhehi   saddhiṃ
saṃsandanti    samenti   ahirikā   ahirikehi   saddhiṃ   saṃsandanti   samenti
anottāpino    anottāpīhi    saddhiṃ   saṃsandanti   samenti   asamāhitā
asamāhitehi    saddhiṃ    saṃsandanti    samenti    duppaññā    duppaññehi
saddhiṃ    saṃsandanti   samenti   .   saddhā   saddhehi   saddhiṃ   saṃsandanti
samenti   hirimanā   hirimanehi   saddhiṃ   saṃsandanti   samenti  ottāpino
ottāpīhi   saddhiṃ   saṃsandanti   samenti   samāhitā   samāhitehi   saddhiṃ
saṃsandanti    samenti    paññavanto    paññavantehi    saddhiṃ    saṃsandanti
samentīti. Paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 196-198. https://84000.org/tipitaka/read/roman_item.php?book=16&item=389&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=389&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=389&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=389&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=389              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]