ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [367]  Dhātusova  bhikkhave  sattā  saṃsandanti samenti hīnādhimuttikā
hīnādhimuttikehi     saddhiṃ     saṃsandanti     samenti    kalyāṇādhimuttikā
kalyāṇādhimuttikehi   saddhiṃ   saṃsandanti   samenti   atītampi  3-  bhikkhave
addhānaṃ   dhātusova  sattā  saṃsandiṃsu  samiṃsu  hīnādhimuttikā  hīnādhimuttikehi
saddhiṃ     saṃsandiṃsu     samiṃsu     kalyāṇādhimuttikā    kalyāṇādhimuttikehi
@Footnote: 1 Yu. sabbepi .  2 Ma. Yu. kassapaṃ .  3 Ma. atītampi kho.
Saddhiṃ    saṃsandiṃsu   samiṃsu   .   anāgatampi   [1]-   bhikkhave   addhānaṃ
dhātusova      sattā     saṃsandissanti     samessanti     hīnādhimuttikā
hīnādhimuttikehi    saddhiṃ    saṃsandissanti    samessanti   kalyāṇādhimuttikā
kalyāṇādhimuttikehi    saddhiṃ    saṃsandissanti   samessanti   .   etarahipi
bhikkhave   paccuppannaṃ   addhānaṃ   dhātusova   sattā   saṃsandanti  samenti
hīnādhimuttikā  hīnādhimuttikehi  saddhiṃ  saṃsandanti  samenti  kalyāṇādhimuttikā
kalyāṇādhimuttikehi saddhiṃ saṃsandanti samentīti. Pañcamaṃ.
     [368]  Sāvatthiyaṃ  viharati  ...  tatra  kho  bhagavā ... Dhātusova
bhikkhave    sattā   saṃsandanti   samenti   hīnādhimuttikā   hīnādhimuttikehi
saddhiṃ   saṃsandanti   samenti   .   atītampi   bhikkhave  addhānaṃ  dhātusova
sattā   saṃsandiṃsu   samiṃsu   hīnādhimuttikā   hīnādhimuttikehi  saddhiṃ  saṃsandiṃsu
samiṃsu   .   anāgatampi  bhikkhave  addhānaṃ  dhātusova  sattā  saṃsandissanti
samessanti     hīnādhimuttikā     hīnādhimuttikehi    saddhiṃ    saṃsandissanti
samessanti   .   etarahipi   bhikkhave   paccuppannaṃ   addhānaṃ   dhātusova
sattā    saṃsandanti    samenti    hīnādhimuttikā   hīnādhimuttikehi   saddhiṃ
saṃsandanti samenti.
     [369]  Seyyathāpi  bhikkhave  gūtho  gūthena  saṃsandati  sameti  muttaṃ
muttena   saṃsandati   sameti   kheḷo   kheḷena   saṃsandati  sameti  pubbo
pubbena   saṃsandati   sameti  lohitaṃ  lohitena  saṃsandati  sameti  evameva
kho   bhikkhave   dhātusova   sattā   saṃsandanti   samenti   hīnādhimuttikā
@Footnote: 1 Ma. kho. evamīdisesu ṭhānesu.
Hīnādhimuttikehi   saddhiṃ   saṃsandanti   samenti   atītampi   addhānaṃ   ...
Anāgatampi   addhānaṃ   ...   etarahipi   paccuppannaṃ  addhānaṃ  dhātusova
sattā    saṃsandanti    samenti    hīnādhimuttikā   hīnādhimuttikehi   saddhiṃ
saṃsandanti samenti.
     [370]    Dhātusova    bhikkhave    sattā    saṃsandanti   samenti
kalyāṇādhimuttikā       kalyāṇādhimuttikehi       saddhiṃ       saṃsandanti
samenti   .   atītampi   bhikkhave   addhānaṃ   dhātusova  sattā  saṃsandiṃsu
samiṃsu     kalyāṇādhimuttikā     kalyāṇādhimuttikehi     saddhiṃ    saṃsandiṃsu
samiṃsu   .   anāgatampi  bhikkhave  addhānaṃ  dhātusova  sattā  saṃsandissanti
samessanti       kalyāṇādhimuttikā       kalyāṇādhimuttikehi      saddhiṃ
saṃsandissanti     samessanti    .    etarahipi    bhikkhave    paccuppannaṃ
addhānaṃ    dhātusova    sattā   saṃsandanti   samenti   kalyāṇādhimuttikā
kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti.
     [371]   Seyyathāpi  bhikkhave  khīraṃ  khīrena  saṃsandati  sameti  telaṃ
telena    saṃsandati   sameti   sappi   sappinā   saṃsandati   sameti   madhu
madhunā   saṃsandati   sameti   phāṇitaṃ  phāṇitena  saṃsandati  sameti  evameva
kho   bhikkhave   dhātusova   sattā  saṃsandanti  samenti  kalyāṇādhimuttikā
kalyāṇādhimuttikehi   saddhiṃ   saṃsandanti   samenti  atītampi  addhānaṃ  ...
Anāgatampi   addhānaṃ   ...   etarahipi   paccuppannaṃ  addhānaṃ  dhātusova
sattā    saṃsandanti    samenti    kalyāṇādhimuttikā   kalyāṇādhimuttikehi
Saddhiṃ saṃsandanti samentīti.



             The Pali Tipitaka in Roman Character Volume 16 page 187-190. https://84000.org/tipitaka/read/roman_item.php?book=16&item=367&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=367&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=367&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=367&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=367              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]