ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [351]    Katamañca    bhikkhave   dhātunānattaṃ   paṭicca   uppajjati
saññānānattaṃ     saññānānattaṃ    paṭicca    uppajjati    saṅkappanānattaṃ
phassa ... Vedanā ... Chanda ... Pariḷāha ... Pariyesanā ... Lābhanānattaṃ
no   lābhanānattaṃ   paṭicca   uppajjati  pariyesanānānattaṃ  pariḷāha  ...
Chanda   ...   vedanā   ...  phassanānattaṃ  no  saṅkappanānattaṃ  paṭicca
uppajjati    saññānānattaṃ    no    saññānānattaṃ    paṭicca   uppajjati
dhātunānattaṃ   .   rūpadhātuṃ  bhikkhave  paṭicca  uppajjati  rūpasaññā  .pe.
Dhammadhātuṃ     paṭicca     uppajjati    dhammasaññā    dhammasaññaṃ    paṭicca
uppajjati    .pe.   dhammapariyesanā   dhammapariyesanaṃ   paṭicca   uppajjati
dhammalābho   no   dhammalābhaṃ   paṭicca   uppajjati   dhammapariyesanā   no
dhammapariyesanaṃ    paṭicca    uppajjati   dhammapariḷāho   no   dhammapariḷāhaṃ
paṭicca   uppajjati   dhammacchando   no   dhammacchandaṃ   paṭicca   uppajjati
dhammasamphassajā   vedanā   no   dhammasamphassajaṃ  vedanaṃ  paṭicca  uppajjati
dhammasamphasso    no    dhammasamphassaṃ   paṭicca   uppajjati   dhammasaṅkappo
no    dhammasaṅkappaṃ    paṭicca   uppajjati   dhammasaññā   no   dhammasaññaṃ
paṭicca uppajjati dhammadhātu.
     {351.1}   Evaṃ   kho   bhikkhave  dhātunānattaṃ  paṭicca  uppajjati
saññānānattaṃ     saññānānattaṃ    paṭicca    uppajjati    saṅkappanānattaṃ
phassa ... Vedanā ... Chanda ... Pariḷāha ... Pariyesanā ... Lābhanānattaṃ
no     lābhanānattaṃ    paṭicca    uppajjati    pariyesanānānattaṃ    no
pariyesanānānattaṃ      paṭicca     uppajjati     pariḷāhanānattaṃ     no
pariḷāhanānattaṃ    paṭicca    uppajjati   chandanānattaṃ   no   chandanānattaṃ
paṭicca    uppajjati    vedanānānattaṃ    no    vedanānānattaṃ   paṭicca
uppajjati     phassanānattaṃ    no    phassanānattaṃ    paṭicca    uppajjati
saṅkappanānattaṃ      no      saṅkappanānattaṃ      paṭicca     uppajjati
saññānānattaṃ       no      saññānānattaṃ      paṭicca      uppajjati
dhātunānattanti. Dasamaṃ.
                   Nānattavaggo paṭhamo.
                       Tassa uddānaṃ
         dhātu samphassañca 1-             no cetaṃ  vedanā apare duve
         etaṃ ajjhattapañcakaṃ             dhātusaññā ca 2- no cetaṃ
         phassassa 3- apare duve          etaṃ bāhirapañcakaṃ 4-.
                       ---------
@Footnote: 1 Ma. phassañca .  2 Yu. casaddo natthi .  3 Yu. phassena .  4 Ma. Yu.
@bāhirapañcakanti.
                     Dutiyavaggo dutiyo
     [352]  Sāvatthiyaṃ  viharati  ...  tatra  kho  bhagavā  ... Sattimā
bhikkhave    dhātuyo    katamā    satta    ābhādhātu    subhādhātu   1-
ākāsānañcāyatanadhātu viññāṇañcāyatanadhātu
ākiñcaññāyatanadhātu nevasaññānāsaññāyatanadhātu
saññāvedayitanirodhadhātu    imā   kho   bhikkhave   satta   dhātuyoti  .
Evaṃ   vutte   aññataro  bhikkhu  bhagavantaṃ  etadavoca  yā  cāyaṃ  bhante
ābhādhātu   yā  ca  subhādhātu  yā  ca  ākāsānañcāyatanadhātu  yā  ca
viññāṇañcāyatanadhātu     yā    ca    ākiñcaññāyatanadhātu    yā    ca
nevasaññānāsaññāyatanadhātu      yā      ca     saññāvedayitanirodhadhātu
imā nu kho bhante dhātuyo kiṃ paṭicca paññāyantīti.
     [353]   Yāyaṃ   bhikkhu   ābhādhātu  ayaṃ  dhātu  andhakāraṃ  paṭicca
paññāyati   .   yāyaṃ   bhikkhu   subhādhātu   ayaṃ   dhātu   asubhaṃ   paṭicca
paññāyati   .   yāyaṃ   bhikkhu   ākāsānañcāyatanadhātu   ayaṃ  dhātu  rūpaṃ
paṭicca    paññāyati    .    yāyaṃ    bhikkhu   viññāṇañcāyatanadhātu   ayaṃ
dhātu    ākāsānañcāyatanaṃ    paṭicca    paññāyati    .   yāyaṃ   bhikkhu
ākiñcaññāyatanadhātu      ayaṃ     dhātu     viññāṇañcāyatanaṃ     paṭicca
paññāyati     .    yāyaṃ    bhikkhu    nevasaññānāsaññāyatanadhātu    ayaṃ
dhātu    ākiñcaññāyatanaṃ    paṭicca    paññāyati    .    yāyaṃ    bhikkhu
saññāvedayitanirodhadhātu   ayaṃ   dhātu  nirodhaṃ  paṭicca  paññāyatīti  .  yā
@Footnote: 1 Ma. Yu. subhadhātu. evamuparipi.
Cāyaṃ  bhante  ābhādhātu  yā  ca  subhādhātu yā ca ākāsānañcāyatanadhātu
yā     ca    viññāṇañcāyatanadhātu    yā    ca    ākiñcaññāyatanadhātu
yā   ca   nevasaññānāsaññāyatanadhātu   yā   ca  saññāvedayitanirodhadhātu
imā nu kho bhante dhātuyo kathaṃ samāpatti pattabbāti.



             The Pali Tipitaka in Roman Character Volume 16 page 177-181. https://84000.org/tipitaka/read/roman_item.php?book=16&item=351&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=351&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=351&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=351&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=351              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]