ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [345]   Katamañca   1-   bhikkhave  dhātunānattaṃ  paṭicca  uppajjati
saññānānattaṃ     saññānānattaṃ    paṭicca    uppajjati    saṅkappanānattaṃ
saṅkappanānattaṃ     paṭicca     uppajjati     chandanānattaṃ    chandanānattaṃ
paṭicca      uppajjati     pariḷāhanānattaṃ     pariḷāhanānattaṃ     paṭicca
uppajjati   pariyesanānānattaṃ   .   rūpadhātuṃ   bhikkhave  paṭicca  uppajjati
@Footnote: 1 Ma. Yu. kathañca. evamuparipi.
Rūpasaññā    rūpasaññaṃ    paṭicca    uppajjati    rūpasaṅkappo   rūpasaṅkappaṃ
paṭicca     uppajjati     rūpacchando    rūpacchandaṃ    paṭicca    uppajjati
rūpapariḷāho    rūpapariḷāhaṃ    paṭicca   uppajjati   rūpapariyesanā   .pe.
Dhammadhātuṃ     paṭicca     uppajjati    dhammasaññā    dhammasaññaṃ    paṭicca
uppajjati      dhammasaṅkappo      dhammasaṅkappaṃ     paṭicca     uppajjati
dhammacchando      dhammacchandaṃ     paṭicca     uppajjati     dhammapariḷāho
dhammapariḷāhaṃ paṭicca uppajjati dhammapariyesanā.
     {345.1}   Evaṃ   kho   bhikkhave  dhātunānattaṃ  paṭicca  uppajjati
saññānānattaṃ     saññānānattaṃ    paṭicca    uppajjati    saṅkappanānattaṃ
saṅkappanānattaṃ     paṭicca     uppajjati     chandanānattaṃ    chandanānattaṃ
paṭicca   uppajjati   pariḷāhanānattaṃ   pariḷāhanānattaṃ   paṭicca   uppajjati
pariyesanānānattanti. Sattamaṃ.
     [346]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Dhātunānattaṃ
bhikkhave    paṭicca    uppajjati    saññānānattaṃ   saññānānattaṃ   paṭicca
uppajjati   .pe.   pariyesanānānattaṃ   no   pariyesanānānattaṃ   paṭicca
uppajjati    pariḷāhanānattaṃ    no   pariḷāhanānattaṃ   paṭicca   uppajjati
chandanānattaṃ    no    chandanānattaṃ   paṭicca   uppajjati   saṅkappanānattaṃ
no     saṅkappanānattaṃ     paṭicca    uppajjati    saññānānattaṃ    no
saññānānattaṃ    paṭicca    uppajjati   1-   dhātunānattaṃ   .   katamañca
bhikkhave   dhātunānattaṃ   .   rūpadhātu  .pe.  dhammadhātu  .  idaṃ  vuccati
bhikkhave dhātunānattaṃ.
@Footnote: 1 Yu. saññānānattaṃ no saññānānattaṃ paṭicca uppajjatīti ime pāṭhā na dissanti.



             The Pali Tipitaka in Roman Character Volume 16 page 173-174. https://84000.org/tipitaka/read/roman_item.php?book=16&item=345&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=345&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=345&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=345&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=345              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]