ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [341]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Dhātunānattaṃ
bhikkhave    paṭicca    uppajjati    phassanānattaṃ    phassanānattaṃ    paṭicca
uppajjati    vedanānānattaṃ    no   vedanānānattaṃ   paṭicca   uppajjati
phassanānattaṃ   no   phassanānattaṃ   paṭicca   uppajjati   dhātunānattaṃ  .
Katamañca   bhikkhave   dhātunānattaṃ   .   cakkhudhātu   .pe.  manodhātu .
Idaṃ vuccati bhikkhave dhātunānattaṃ.
     [342]    Katamañca    bhikkhave   dhātunānattaṃ   paṭicca   uppajjati
phassanānattaṃ    phassanānattaṃ    paṭicca   uppajjati   vedanānānattaṃ   no
vedanānānattaṃ    paṭicca    uppajjati   phassanānattaṃ   no   phassanānattaṃ
paṭicca   uppajjati  dhātunānattaṃ  .  cakkhudhātuṃ  bhikkhave  paṭicca  uppajjati
cakkhusamphasso     cakkhusamphassaṃ     paṭicca    uppajjati    cakkhusamphassajā
vedanā   no   cakkhusamphassajaṃ   vedanaṃ   paṭicca  uppajjati  cakkhusamphasso
no    cakkhusamphassaṃ   paṭicca   uppajjati   cakkhudhātu   .pe.   manodhātuṃ
paṭicca    uppajjati    manosamphasso    manosamphassaṃ   paṭicca   uppajjati
manosamphassajā   vedanā   no   manosamphassajaṃ  vedanaṃ  paṭicca  uppajjati
manosamphasso    no   manosamphassaṃ   paṭicca   uppajjati   manodhātu  .
Evaṃ    kho   bhikkhave   dhātunānattaṃ   paṭicca   uppajjati   phassanānattaṃ
phassanānattaṃ   paṭicca   uppajjati   vedanānānattaṃ   no   vedanānānattaṃ
paṭicca   uppajjati   phassanānattaṃ   no   phassanānattaṃ   paṭicca  uppajjati
dhātunānattanti. Pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 172-173. https://84000.org/tipitaka/read/roman_item.php?book=16&item=341&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=341&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=341&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=341&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=341              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]