ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [31]  Sāvatthiyaṃ  viharati  ... Cattārome bhikkhave āhārā bhūtānaṃ
vā  sattānaṃ  ṭhitiyā  sambhavesīnaṃ  vā  anuggahāya  .  katame cattāro.
Kavaḷīkāro   āhāro   oḷāriko   vā   sukhumo   vā  phasso  dutiyo
manosañcetanā   tatiyā   viññāṇaṃ   catutthaṃ   .   ime   kho   bhikkhave
cattāro   āhārā   bhūtānaṃ   vā   sattānaṃ   ṭhitiyā  sambhavesīnaṃ  vā
anuggahāyāti.
     [32]  Evaṃ  vutte  āyasmā  moliyaphagguno  bhagavantaṃ  etadavoca
ko   nu   kho   bhante   viññāṇāhāraṃ   āhāretīti   .  no  kallo
pañhoti   bhagavā   avoca   āhāretīti   ahaṃ   na  vadāmi  āhāretīti
Cāhaṃ    vadeyyaṃ   tatrassa   kallo   pañho   ko   nu   kho   bhante
āhāretīti    evañcāhaṃ    na    vadāmi   evaṃ   maṃ   avadantaṃ   yo
evaṃ    puccheyya   kissa   nu   kho   bhante   viññāṇāhāroti   esa
kallo     pañho     tatra     kallaṃ    veyyākaraṇaṃ    viññāṇāhāro
āyatiṃ  punabbhavābhinibbattiyā [1]- tasmiṃ bhūte sati saḷāyatanaṃ saḷāyatanapaccayā
phassoti.
     [33]   Ko   nu   kho  bhante  phusatīti  .  no  kallo  pañhoti
bhagavā   avoca   phusatīti   ahaṃ   na   vadāmi   phusatīti   cāhaṃ   vadeyyaṃ
tatrassa   kallo   pañho   ko   nu   kho   bhante  phusatīti  evañcāhaṃ
na   vadāmi   evaṃ   maṃ   avadantaṃ   yo   evaṃ   puccheyya   kiṃpaccayā
nu    kho    bhante   phassoti   esa   kallo   pañho   tatra   kallaṃ
veyyākaraṇaṃ saḷāyatanapaccayā phasso phassapaccayā vedanāti.



             The Pali Tipitaka in Roman Character Volume 16 page 15-16. https://84000.org/tipitaka/read/roman_item.php?book=16&item=31&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=31&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=31&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=31&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=31              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]