ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [236]   Varaṃpi  bhikkhave  assutavā  puthujjano  imaṃ  cātummahābhūtikaṃ
kāyaṃ  attato  upagaccheyya  na  tveva  cittaṃ  taṃ  kissa  hetu  dissatāyaṃ
bhikkhave    cātummahābhūtiko    kāyo    ekampi    vassaṃ    tiṭṭhamāno
dvepi   vassāni   tiṭṭhamāno   tīṇipi   vassāni   tiṭṭhamāno   cattāripi
vassāni    tiṭṭhamāno   pañcapi   vassāni   tiṭṭhamāno   dasapi   vassāni

--------------------------------------------------------------------------------------------- page117.

Tiṭṭhamāno vīsaṃpi vassāni tiṭṭhamāno tiṃsaṃpi vassāni tiṭṭhamāno cattāḷīsampi vassāni tiṭṭhamāno paññāsaṃpi vassāni tiṭṭhamāno vassasataṃpi tiṭṭhamāno bhiyyopi tiṭṭhamāno . yañca kho etaṃ bhikkhave vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi taṃ rattiyā ca divasassa ca aññadeva uppajjati aññaṃ nirujjhati. [237] Tatra bhikkhave sutavā ariyasāvako paṭiccasamuppādaṃyeva sādhukaṃ yoniso manasikaroti iti imasmiṃ sati idaṃ hoti imassuppādā idaṃ uppajjati imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhati . sukhavedaniyaṃ bhikkhave phassaṃ paṭicca uppajjati sukhā vedanā tasseva sukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati sā vūpasamati . dukkhavedaniyaṃ bhikkhave phassaṃ paṭicca uppajjati dukkhā vedanā tasseva dukkhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedaniyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati sā vūpasamati . adukkhamasukhavedaniyaṃ bhikkhave phassaṃ paṭicca uppajjati adukkhamasukhā vedanā tasseva adukkhamasukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati sā vūpasamati. [238] Seyyathāpi bhikkhave dvinnaṃ kaṭṭhānaṃ saṅghaṭasamodhānā usmā jāyati tejo abhinibbattati tesaṃyeva dvinnaṃ kaṭṭhānaṃ

--------------------------------------------------------------------------------------------- page118.

Nānākatavinibbhogā 1- yā tajjā usmā sā nirujjhati sā vūpasamati evameva kho bhikkhave sukhavedaniyaṃ phassaṃ paṭicca uppajjati sukhā vedanā tasseva sukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati sā vūpasamati dukkhavedaniyaṃ phassaṃ paṭicca uppajjati dukkhā vedanā tasseva dukkhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedaniyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati sā vūpasamati adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppajjati adukkhamasukhā vedanā tasseva adukkhamasukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati sā vūpasamati. [239] Evaṃ passaṃ bhikkhave sutavā ariyasāvako phassepi nibbindati vedanāyapi nibbindati saññāyapi nibbindati saṅkhāresupi nibbindati viññāṇasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Dutiyaṃ. [240] Sāvatthiyaṃ viharati ... tatra kho bhagavā ... Cattārome bhikkhave āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā @Footnote: 1 Sī. nānābhavāvinikkhepā. Yu. nānābhāvā vinikkhepā.

--------------------------------------------------------------------------------------------- page119.

Anuggahāya . katame cattāro . kavaḷīkāro āhāro oḷāriko vā sukhumo vā phasso dutiyo manosañcetanā tatiyā viññāṇaṃ catutthaṃ . ime kho bhikkhave cattāro āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. [241] Kathañca bhikkhave kavaḷīkāro āhāro daṭṭhabbo . Seyyathāpi bhikkhave dve jāyapatikā 1- parittaṃ sambalaṃ ādāya kantāramaggaṃ paṭipajjeyyuṃ tesamassa ekaputtako piyo manāpo . Atha kho tesaṃ bhikkhave dvinnaṃ jāyapatikānaṃ kantāragatānaṃ yā parittā sambalamattā sā parikkhayaṃ pariyādānaṃ gaccheyya siyā panesa 2- kantārāvaseso anitthiṇṇo 3- . atha kho tesaṃ bhikkhave dvinnaṃ jāyapatikānaṃ evamassa amhākaṃ kho yā parittā sambalamattā sā parikkhīṇā pariyādinnā atthi cāyaṃ kantārāvaseso anitthiṇṇo yannūna mayaṃ imaṃ ekaputtakaṃ piyaṃ manāpaṃ vadhitvā vallūrañca soṇḍikañca karitvā puttamaṃsāni khādantā eva dvepi 4- taṃ kantārāvasesaṃ nitthareyyāma no ce sabbeva 5- tayo vinassamhāti . Atha kho te bhikkhave dve jāyapatikā etaṃ ekaputtakaṃ piyaṃ manāpaṃ vadhitvā vallūrañca soṇḍikañca karitvā puttamaṃsāni khādantā eva taṃ kantārāvasesaṃ nitthareyyuṃ te puttamaṃsāni ceva khādeyyuṃ ure ca patipiṃseyyuṃ 6- kahaṃ ekaputtaka kahaṃ ekaputtakāti. {241.1} Taṃ kiṃ maññatha bhikkhave api nu te davāya vā āhāraṃ āhareyyuṃ madāya vā @Footnote: 1 Ma. Yu. jāyampatikā. evamuparipi . 2 Ma. Yu. ca nesaṃ. 3 Ma. anatiṇṇo. @evamuparipi . 4 Ma. Yu. evaṃ taṃ. evamuparipi . 5 Ma. Yu. mā sabbeva. @6 Ma. paṭipiseyyuṃ.

--------------------------------------------------------------------------------------------- page120.

Āhāraṃ āhareyyuṃ maṇḍanāya vā āhāraṃ āhareyyuṃ vibhūsanāya vā āhāraṃ āhareyyunti . no hetaṃ bhante . nanu te bhikkhave yāvadeva kantārassa nittharaṇatthāya āhāraṃ āhareyyunti . evaṃ bhante . evameva khvāhaṃ bhikkhave kavaḷīkāro āhāro daṭṭhabboti vadāmi . kavaḷīkāre bhikkhave āhāre pariññāte pañcakāmaguṇiko rāgo pariññāto hoti pañcakāmaguṇike rāge pariññāte natthi taṃ saññojanaṃ yena saññojanena saññutto ariyasāvako puna imaṃ lokaṃ āgaccheyya.


             The Pali Tipitaka in Roman Character Volume 16 page 116-120. https://84000.org/tipitaka/read/roman_item.php?book=16&item=236&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=236&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=236&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=236&items=6&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=236              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]