ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [230]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tatra  kho  bhagavā ... Assutavā
bhikkhave   puthujjano   imasmiṃ   cātummahābhūtikasmiṃ   kāyasmiṃ  nibbindeyyapi
virajjeyyapi   vimucceyyapi   taṃ   kissa   hetu  dissati  hi  1-  bhikkhave
imassa   cātummahābhūtikassa   kāyassa   ācayopi   apacayopi   ādānampi
nikkhepanampi     tasmā     tatrāssutavā     puthujjano    nibbindeyyapi
virajjeyyapi vimucceyyapi.
     {230.1}  Yañca  kho  etaṃ  bhikkhave  vuccati cittaṃ itipi mano itipi
viññāṇaṃ    itipi    tatrāssutavā   puthujjano   nālaṃ   nibbindituṃ   nālaṃ
virajjituṃ  nālaṃ  vimuccituṃ  taṃ  kissa  hetu  dīgharattaṃ hetaṃ bhikkhave assutavato
puthujjanassa  ajjhositaṃ  mamāyitaṃ  parāmaṭṭhaṃ  etaṃ  mama  esohamasmi  eso
me   attāti   tasmā   tatrāssutavā  puthujjano  nālaṃ  nibbindituṃ  nālaṃ
virajjituṃ nālaṃ vimuccituṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 114. https://84000.org/tipitaka/read/roman_item.php?book=16&item=230&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=16&item=230&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=230&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=230&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=230              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]