ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [229]    Seyyathāpi    ānanda   mahā   rukkho   atha   puriso
āgaccheyya   kuddālapiṭakaṃ   ādāya   so   taṃ   rukkhaṃ  mūle  chindeyya
mūle   chetvā   palikhaneyya   palikhanitvā   mūlāni  uddhareyya  antamaso
usīranāḷimattānipi    .    so    taṃ    rukkhaṃ   khaṇḍākhaṇḍikaṃ   chindeyya
khaṇḍākhaṇḍikaṃ    chetvā   1-   phāleyya   phāletvā   sakalikaṃ   sakalikaṃ
kareyya   sakalikaṃ   sakalikaṃ   karitvā   vātātape  visoseyya  vātātape
visosetvā    agginā   ḍaheyya   agginā   ḍahetvā   masiṃ   kareyya
masiṃ   karitvā   mahāvāte   vā   ophuneyya   nadiyā  vā  sīghasotāya
pavāheyya    evañhi    so    ānanda   mahā   rukkho   ucchinnamūlo
assa     tālāvatthukato     anabhāvaṅgato     āyatiṃ    anuppādadhammo
evameva    kho   ānanda   upādāniyesu   dhammesu   ādīnavānupassino
viharato      taṇhā     nirujjhati     taṇhānirodhā     upādānanirodho
upādānanirodhā    bhavanirodho    bhavanirodhā   jātinirodho   jātinirodhā
jarāmaraṇaṃ          sokaparidevadukkhadomanassupāyāsā          nirujjhanti
evametassa     kevalassa     dukkhakkhandhassa    nirodho    hotīti   .
Dasamaṃ.
                    Dukkhavaggo chaṭṭho.
@Footnote: 1 Ma. Yu. chinditvā.

--------------------------------------------------------------------------------------------- page113.

Tassa uddānaṃ parivīmaṃsanupādānaṃ dve ca saññojanāni ca mahārukkhena dve vuttā taruṇena ca sattamaṃ nāmarūpañca viññāṇaṃ nidānena ca te dasāti. -----------

--------------------------------------------------------------------------------------------- page114.

Mahāvaggo sattamo [230] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā ... Assutavā bhikkhave puthujjano imasmiṃ cātummahābhūtikasmiṃ kāyasmiṃ nibbindeyyapi virajjeyyapi vimucceyyapi taṃ kissa hetu dissati hi 1- bhikkhave imassa cātummahābhūtikassa kāyassa ācayopi apacayopi ādānampi nikkhepanampi tasmā tatrāssutavā puthujjano nibbindeyyapi virajjeyyapi vimucceyyapi. {230.1} Yañca kho etaṃ bhikkhave vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi tatrāssutavā puthujjano nālaṃ nibbindituṃ nālaṃ virajjituṃ nālaṃ vimuccituṃ taṃ kissa hetu dīgharattaṃ hetaṃ bhikkhave assutavato puthujjanassa ajjhositaṃ mamāyitaṃ parāmaṭṭhaṃ etaṃ mama esohamasmi eso me attāti tasmā tatrāssutavā puthujjano nālaṃ nibbindituṃ nālaṃ virajjituṃ nālaṃ vimuccituṃ. [231] Varaṃ bhikkhave assutavā puthujjano imaṃ cātummahābhūtikaṃ kāyaṃ attato upagaccheyya na tveva cittaṃ taṃ kissa hetu dissatāyaṃ bhikkhave cātummahābhūtiko kāyo ekampi vassaṃ tiṭṭhamāno dvepi vassāni tiṭṭhamāno tīṇipi vassāni tiṭṭhamāno cattāripi vassāni tiṭṭhamāno pañcapi vassāni tiṭṭhamāno dasapi vassāni tiṭṭhamāno vīsatipi vassāni tiṭṭhamāno tiṃsampi vassāni tiṭṭhamāno @Footnote: 1 Ma. Yu. hisaddo natthi.

--------------------------------------------------------------------------------------------- page115.

Cattāḷīsampi vassāni tiṭṭhamāno paññāsampi vassāni tiṭṭhamāno vassasatampi tiṭṭhamāno bhiyyopi tiṭṭhamāno . yañca kho etaṃ bhikkhave vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi taṃ rattiyā ca divasassa ca aññadeva uppajjati aññaṃ nirujjhati. [232] Seyyathāpi bhikkhave makkaṭo araññe ca brahāvane 1- caramāno sākhaṃ gaṇhāti taṃ muñcitvā aññaṃ gaṇhāti taṃ muñcitvā aññaṃ gaṇhāti taṃ muñcitvā aññaṃ gaṇhāti evameva kho bhikkhave yamidaṃ vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi taṃ rattiyā ca divasassa ca aññadeva uppajjati aññaṃ nirujjhati. [233] Tatra bhikkhave sutavā ariyasāvako paṭiccasamuppādaññeva sādhukaṃ yoniso manasikaroti iti imasmiṃ sati idaṃ hoti imassuppādā idaṃ uppajjati imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhati yadidaṃ avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ .pe. evametassa kevalassa dukkhakkhandhassa samudayo hoti . Avijjāya tveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho .pe. evametassa kevalassa dukkhakkhandhassa nirodho hotīti. [234] Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpasmiṃpi nibbindati vedanāyapi nibbindati saññāyapi nibbindati @Footnote: 1 Ma. Yu. pavane.

--------------------------------------------------------------------------------------------- page116.

Saṅkhāresupi nibbindati viññāṇasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 112-116. https://84000.org/tipitaka/read/roman_item.php?book=16&item=229&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=229&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=229&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=229&items=6&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=229              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]