ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [215]    Seyyathāpi   bhikkhave   taruṇo   rukkho   atha   puriso
āgaccheyya   kuddālapiṭakaṃ   ādāya   .pe.   nadiyā   vā  sīghasotāya
pavāheyya   evañhi   so   bhikkhave  taruṇo  rukkho  ucchinnamūlo  assa
tālāvatthukato    anabhāvaṅgato    āyatiṃ    anuppādadhammo    evameva
kho    bhikkhave    saññojaniyesu   dhammesu   ādīnavānupassino   viharato
taṇhā      nirujjhati      taṇhānirodhā     upādānanirodho     .pe.
Evametassa kevalassa dukkhakkhandhassa nirodho hotīti. Sattamaṃ.
     [216]  Sāvatthiyaṃ  viharati  ... Tatra kho bhagavā ... Saññojaniyesu
bhikkhave   dhammesu   assādānupassino   viharato   nāmarūpassa   avakkanti
hoti    nāmarūpapaccayā    saḷāyatanaṃ    .pe.   evametassa   kevalassa
dukkhakkhandhassa samudayo hoti.
     [217]   Seyyathāpi   bhikkhave   mahā  rukkho  tassa  yāni  ceva
Mūlāni   adhogamāni   yāni   ca   tiriyaṅgamāni   sabbāni   tāni   uddhaṃ
ojaṃ   abhiharanti   evañhi   so   bhikkhave   mahā   rukkho  tadāhāro
tadupādāno    ciraṃ   dīghamaddhānaṃ   tiṭṭheyya   evameva   kho   bhikkhave
saññojaniyesu     dhammesu    assādānupassino    viharato    nāmarūpassa
avakkanti    hoti    nāmarūpapaccayā    saḷāyatanaṃ   .pe.   evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
     [218]    Saññojaniyesu    bhikkhave   dhammesu   ādīnavānupassino
viharato     nāmarūpassa     avakkanti     na    hoti    nāmarūpanirodhā
saḷāyatananirodho     .pe.    evametassa    kevalassa    dukkhakkhandhassa
nirodho hoti.



             The Pali Tipitaka in Roman Character Volume 16 page 108-109. https://84000.org/tipitaka/read/roman_item.php?book=16&item=215&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=215&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=215&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=215&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=215              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]