ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [205]   Seyyathāpi   bhikkhave   telañca  paṭicca  vaṭṭiñca  paṭicca
telappadīpo    jhāyeyya   tatra   puriso   na   kālena   kālaṃ   telaṃ
āsiñceyya   na  vaṭṭiṃ  upasaṃhareyya  evañhi  so  bhikkhave  telappadīpo
purimassa    ca    upādānassa   pariyādānā   aññassa   ca   anupahārā
anāhāro   nibbāyeyya  evameva  kho  bhikkhave  saññojaniyesu  dhammesu
ādīnavānupassino     viharato     taṇhā     nirujjhati     taṇhānirodhā
upādānanirodho     .pe.    evametassa    kevalassa    dukkhakkhandhassa
nirodho hotīti. Catutthaṃ.
     [206]  Sāvatthiyaṃ  viharati  ... Tatra kho bhagavā ... Upādāniyesu
bhikkhave    dhammesu    assādānupassino    viharato    taṇhā   pavaḍḍhati
taṇhāpaccayā      upādānaṃ      upādānapaccayā     bhavo     .pe.
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [207]   Seyyathāpi   bhikkhave   mahā  rukkho  tassa  yāni  ceva
mūlāni   adhogamāni   yāni   ca   tiriyaṅgamāni   sabbāni   tāni   uddhaṃ
ojaṃ   abhiharanti   evañhi   so   bhikkhave   mahā   rukkho  tadāhāro
tadupādāno    ciraṃ   dīghamaddhānaṃ   tiṭṭheyya   evameva   kho   bhikkhave
upādāniyesu     dhammesu     assādānupassino     viharato     taṇhā
pavaḍḍhati    taṇhāpaccayā    upādānaṃ   upādānapaccayā   bhavo   .pe.
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [208]  Upādāniyesu  bhikkhave  dhammesu  ādīnavānupassino viharato
taṇhā    nirujjhati    taṇhānirodhā    upādānanirodho   upādānanirodhā
bhavanirodho    .pe.   evametassa   kevalassa   dukkhakkhandhassa   nirodho
hoti.



             The Pali Tipitaka in Roman Character Volume 16 page 105-106. https://84000.org/tipitaka/read/roman_item.php?book=16&item=205&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=205&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=205&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=205&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=205              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]