ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [165]   Katamo   ca   bhikkhave  lokassa  atthaṅgamo  .  cakkhuñca
paṭicca    rūpe   ca   uppajjati   cakkhuviññāṇaṃ   tiṇṇaṃ   saṅgati   phasso
phassapaccayā    vedanā   vedanāpaccayā   taṇhā   tassāyeva   taṇhāya
asesavirāganirodhā   upādānanirodho  upādānanirodhā  bhavanirodho  .pe.
Evametassa    kevalassa    dukkhakkhandhassa   nirodho   hoti   ayaṃ   kho
bhikkhave lokassa atthaṅgamo.
     {165.1}  Sotañca  paṭicca  sadde ca ... Ghānañca paṭicca gandhe ca
...  jivhañca paṭicca rase ca ... Kāyañca paṭicca phoṭṭhabbe ca ... Manañca
paṭicca  dhamme  ca  uppajjati  manoviññāṇaṃ  tiṇṇaṃ saṅgati phasso phassapaccayā
vedanā  vedanāpaccayā  taṇhā  tassāyeva  taṇhāya   asesavirāganirodhā
upādānanirodho    upādānanirodhā    bhavanirodho   .pe.   evametassa
Kevalassa   dukkhakkhandhassa   nirodho   hoti   ayaṃ  kho  bhikkhave  lokassa
atthaṅgamoti. Catutthaṃ.
     [166] Evamme sutaṃ ekaṃ samayaṃ bhagavā ñātike viharati giñjakāvasathe.
Atha  kho  bhagavā  rahogato  paṭisallīno 1- imaṃ dhammapariyāyaṃ abhāsi cakkhuñca
paṭicca  rūpe  ca  uppajjati  cakkhuviññāṇaṃ  tiṇṇaṃ  saṅgati phasso phassapaccayā
vedanā  vedanāpaccayā  taṇhā  taṇhāpaccayā upādānaṃ .pe. Evametassa
kevalassa  dukkhakkhandhassa  samudayo  hoti  .  sotañca paṭicca sadde ca ...
Ghānañca  paṭicca  gandhe ca ... Jivhañca paṭicca rase ca ... Kāyañca paṭicca
phoṭṭhabbe  ca  ...  manañca  paṭicca  dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ
saṅgati  phasso  phassapaccayā  vedanā  vedanāpaccayā  taṇhā taṇhāpaccayā
upādānaṃ .pe. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [167]   Cakkhuñca  paṭicca  rūpe  ca  uppajjati  cakkhuviññāṇaṃ  tiṇṇaṃ
saṅgati   phasso  phassapaccayā  vedanā  vedanāpaccayā  taṇhā  tassāyeva
taṇhāya     asesavirāganirodhā     upādānanirodho     upādānanirodhā
bhavanirodho  .pe.  evametassa  kevalassa  dukkhakkhandhassa  nirodho hoti.
Sotañca  paṭicca  sadde  ca  .pe.  manañca  paṭicca  dhamme  ca  uppajjati
manoviññāṇaṃ   tiṇṇaṃ  saṅgati  phasso  phassapaccayā  vedanā  vedanāpaccayā
taṇhā tassāyeva taṇhāya
@Footnote: 1 Ma. paṭisallāno.
Asesavirāganirodhā   upādānanirodho  upādānanirodhā  bhavanirodho  .pe.
Evametassa kevalassa dukkhakkhandhassa nirodho hotīti.



             The Pali Tipitaka in Roman Character Volume 16 page 88-90. https://84000.org/tipitaka/read/roman_item.php?book=16&item=165&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=165&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=165&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=165&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=165              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]