ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [162]  Bhagavā  etadavoca  katamo  ca  bhikkhave  dukkhassa  samudayo
cakkhuñca   paṭicca   rūpe   ca   uppajjati   cakkhuviññāṇaṃ   tiṇṇaṃ   saṅgati
phasso    phassapaccayā    vedanā   vedanāpaccayā   taṇhā   ayaṃ   kho
bhikkhave  dukkhassa  samudayo  .  sotañca  paṭicca  sadde  ca  ... Ghānañca
paṭicca  gandhe  ca  ...  jivhañca  paṭicca  rase  ca  ... Kāyañca paṭicca
phoṭṭhabbe   ca  ...  manañca  paṭicca  dhamme  ca  uppajjati  manoviññāṇaṃ
tiṇṇaṃ   saṅgati   phasso   phassapaccayā   vedanā   vedanāpaccayā  taṇhā

--------------------------------------------------------------------------------------------- page87.

Ayaṃ kho bhikkhave dukkhassa samudayo. [163] Katamo ca bhikkhave dukkhassa atthaṅgamo . cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā vedanāpaccayā taṇhā tassāyeva taṇhāya asesavirāganirodhā upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkha- domanassupāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hoti ayaṃ kho bhikkhave dukkhassa atthaṅgamo. {163.1} Sotañca paṭicca sadde ca ... Ghānañca paṭicca gandhe ca ... jivhañca paṭicca rase ca ... Kāyañca paṭicca phoṭṭhabbe ca ... Manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā vedanāpaccayā taṇhā tassāyeva taṇhāya asesavirāganirodhā upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hoti ayaṃ kho bhikkhave dukkhassa atthaṅgamoti. Tatiyaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 86-87. https://84000.org/tipitaka/read/roman_item.php?book=16&item=162&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=162&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=162&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=162&items=2&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=162              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]