ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
                    Gahapativaggo pañcamo
     [151]   Sāvatthiyaṃ  viharati  ...  atha  kho  anāthapiṇḍiko  gahapati
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho   anāthapiṇḍikaṃ   gahapatiṃ
bhagavā   etadavoca   yato   kho   gahapati   ariyasāvakassa  pañca  bhayāni
verāni   vūpasantāni   honti   catūhi  ca  sotāpattiyaṅgehi  samannāgato
hoti   ariyo   cassa   ñāyo  paññāya  sudiṭṭho  hoti  supaṭividdho  so
ākaṅkhamāno     attanāva     attānaṃ     byākareyya    khīṇanirayomhi
khīṇatiracchānayoniyo     1-     khīṇapittivisayo     khīṇāpāyaduggativinipāto
sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti.
     [152]  Katamāni  pañca  bhayāni  verāni  vūpasantāni  honti . Yaṃ
gahapati   pāṇātipātī   pāṇātipātappaccayā   diṭṭhadhammikampi   bhayaṃ   veraṃ
pasavati   samparāyikampi   bhayaṃ   veraṃ  pasavati  cetasikampi  dukkhaṃ  domanassaṃ
paṭisaṃvedayati   pāṇātipātā   paṭiviratassa   evaṃ  taṃ  bhayaṃ  veraṃ  vūpasantaṃ
hoti   .   yaṃ   gahapati  adinnādāyī  adinnādānappaccayā  diṭṭhadhammikampi
bhayaṃ   veraṃ   pasavati  samparāyikampi  bhayaṃ  veraṃ  pasavati  cetasikampi  dukkhaṃ
domanassaṃ   paṭisaṃvedayati   adinnādānā  paṭiviratassa  evaṃ  taṃ  bhayaṃ  veraṃ
vūpasantaṃ  hoti  .  yaṃ  gahapati  kāmesumicchācārī kāmesumicchācārappaccayā
@Footnote: 1 Ma. khīṇatiracchānayoni. evamuparipi.
Diṭṭhadhammikampi   bhayaṃ   veraṃ   pasavati   samparāyikampi   bhayaṃ  veraṃ  pasavati
cetasikampi     dukkhaṃ     domanassaṃ    paṭisaṃvedayati    kāmesumicchācārā
paṭiviratassa  evaṃ  taṃ  bhayaṃ  veraṃ  vūpasantaṃ  hoti  .  yaṃ  gahapati musāvādī
musāvādappaccayā       diṭṭhadhammikampi      bhayaṃ      veraṃ      pasavati
samparāyikampi    bhayaṃ    veraṃ    pasavati   cetasikampi   dukkhaṃ   domanassaṃ
paṭisaṃvedayati   musāvādā   paṭiviratassa   evaṃ   taṃ   bhayaṃ  veraṃ  vūpasantaṃ
hoti    .    yaṃ   gahapati   surāmerayamajjapamādaṭṭhāyī   surāmerayamajja-
pamādaṭṭhānappaccayā      diṭṭhadhammikampi      bhayaṃ     veraṃ     pasavati
samparāyikampi    bhayaṃ    veraṃ    pasavati   cetasikampi   dukkhaṃ   domanassaṃ
paṭisaṃvedayati      surāmerayamajjapamādaṭṭhānā      paṭiviratassa      evaṃ
taṃ   bhayaṃ   veraṃ   vūpasantaṃ   hoti   .   imāni  pañca  bhayāni  verāni
vūpasantāni honti.



             The Pali Tipitaka in Roman Character Volume 16 page 82-83. https://84000.org/tipitaka/read/roman_item.php?book=16&item=151&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=151&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=151&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=151&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=151              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]