ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [144]  Tatra [1]- bhikkhave sutavā ariyasāvako paṭiccasamuppādaññeva
sādhukaṃ   yoniso  manasikaroti  iti  imasmiṃ  sati  idaṃ  hoti  imassuppādā
@Footnote: 1 Ma. Yu. kho.
Idaṃ  uppajjati  imasmiṃ  asati  idaṃ  na  hoti  imassa  nirodhā idaṃ nirujjhati
yadidaṃ    avijjāpaccayā    saṅkhārā   saṅkhārapaccayā   viññāṇaṃ   .pe.
Evametassa  kevalassa  dukkhakkhandhassa  samudayo  hoti  .  avijjāya tveva
asesavirāganirodhā    saṅkhāranirodho    saṅkhāranirodhā    viññāṇanirodho
.pe. Evametassa kevalassa dukkhakkhandhassa nirodho hotīti .  sattamaṃ.
     [145]  Sāvatthiyaṃ  viharati  ...  yañca [1]- bhikkhave ceteti yañca
pakappeti   yañca   anuseti   ārammaṇametaṃ   hoti   viññāṇassa   ṭhitiyā
ārammaṇe    sati    patiṭṭhā    viññāṇassa    hoti   tasmiṃ   patiṭṭhite
viññāṇe     virūḷhe    āyatiṃ    punabbhavābhinibbatti    hoti    āyatiṃ
punabbhavābhinibbattiyā     sati    āyatiṃ    jātijarāmaraṇaṃ    sokaparideva-
dukkhadomanassupāyāsā   sambhavanti   evametassa  kevalassa  dukkhakkhandhassa
samudayo  hoti. No ca 2- bhikkhave ceteti no ca 2- pakappeti atha ca 2-
anuseti   ārammaṇametaṃ   hoti   viññāṇassa   ṭhitiyā   ārammaṇe   sati
patiṭṭhā    viññāṇassa    hoti   tasmiṃ   patiṭṭhite   viññāṇe   virūḷhe
āyatiṃ    punabbhavābhinibbatti   hoti   āyatiṃ   punabbhavābhinibbattiyā   sati
āyatiṃ     jātijarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    sambhavanti
evametassa kevalassa dukkhakkhandhassa samudayo hoti.



             The Pali Tipitaka in Roman Character Volume 16 page 77-78. https://84000.org/tipitaka/read/roman_item.php?book=16&item=144&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=144&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=144&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=144&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=144              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]