ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [137]  Sāvatthiyaṃ  viharati  ...  tatra  kho  .pe. Avijjāpaccayā
bhikkhave    saṅkhārā    saṅkhārapaccayā   viññāṇaṃ   .pe.   evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
     [138]   Katamaṃ  jarāmaraṇaṃ  kassa  ca  panidaṃ  jarāmaraṇanti  iti  vā

--------------------------------------------------------------------------------------------- page76.

Bhikkhave yo vadeyya aññaṃ jarāmaraṇaṃ aññassa ca panidaṃ jarāmaraṇanti iti vā bhikkhave yo vadeyya ubhayametaṃ ekatthaṃ byañjanameva nānaṃ. Taṃ jīvaṃ taṃ sarīranti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti aññaṃ jīvaṃ aññaṃ sarīranti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti . ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaṃ deseti jātipaccayā jarāmaraṇanti .pe. Katamā jāti ... Katamo bhavo ... Katamaṃ upādānaṃ ... Katamā taṇhā ... Katamā vedanā ... Katamo phasso ... Katamaṃ saḷāyatanaṃ ... Katamaṃ nāmarūpaṃ ... Katamaṃ viññāṇaṃ .... [139] Katame saṅkhārā kassa ca panime saṅkhārāti iti vā bhikkhave yo vadeyya aññe saṅkhārā aññassa ca panime saṅkhārāti iti vā bhikkhave yo vadeyya ubhayametaṃ ekatthaṃ byañjanameva nānaṃ. Taṃ jīvaṃ taṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti . ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaṃ deseti avijjāpaccayā saṅkhārā .pe. [140] Avijjāya tveva bhikkhave asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici katamaṃ jarāmaraṇaṃ kassa ca panidaṃ jarāmaraṇaṃ iti vā aññaṃ jarāmaraṇaṃ aññassa ca

--------------------------------------------------------------------------------------------- page77.

Panidaṃ jarāmaraṇaṃ iti vā taṃ jīvaṃ taṃ sarīraṃ iti vā aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅgatāni āyatiṃ anuppādadhammāni. [141] Avijjāya tveva bhikkhave asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici katamā jāti .pe. katamo bhavo ... katamaṃ upādānaṃ ... Katamā taṇhā ... Katamā vedanā ... katamo phasso ... Katamaṃ saḷāyatanaṃ ... Katamaṃ nāmarūpaṃ ... Katamaṃ viññāṇaṃ .... [142] Avijjāya tveva bhikkhave asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici katame saṅkhārā kassa ca panime saṅkhārā iti vā aññe saṅkhārā aññassa ca panime saṅkhārā iti vā taṃ jīvaṃ taṃ sarīraṃ iti vā aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅgatāni āyatiṃ anuppādadhammānīti . Chaṭṭhaṃ. [143] Sāvatthiyaṃ viharati ... nāyaṃ bhikkhave kāyo tumhākaṃ nāpi aññesaṃ . purāṇamidaṃ bhikkhave kammaṃ abhisaṅkhataṃ abhisañcetayitaṃ vedanīyaṃ daṭṭhabbaṃ. [144] Tatra [1]- bhikkhave sutavā ariyasāvako paṭiccasamuppādaññeva sādhukaṃ yoniso manasikaroti iti imasmiṃ sati idaṃ hoti imassuppādā @Footnote: 1 Ma. Yu. kho.

--------------------------------------------------------------------------------------------- page78.

Idaṃ uppajjati imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhati yadidaṃ avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ .pe. Evametassa kevalassa dukkhakkhandhassa samudayo hoti . avijjāya tveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho .pe. Evametassa kevalassa dukkhakkhandhassa nirodho hotīti . sattamaṃ. [145] Sāvatthiyaṃ viharati ... yañca [1]- bhikkhave ceteti yañca pakappeti yañca anuseti ārammaṇametaṃ hoti viññāṇassa ṭhitiyā ārammaṇe sati patiṭṭhā viññāṇassa hoti tasmiṃ patiṭṭhite viññāṇe virūḷhe āyatiṃ punabbhavābhinibbatti hoti āyatiṃ punabbhavābhinibbattiyā sati āyatiṃ jātijarāmaraṇaṃ sokaparideva- dukkhadomanassupāyāsā sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hoti. No ca 2- bhikkhave ceteti no ca 2- pakappeti atha ca 2- anuseti ārammaṇametaṃ hoti viññāṇassa ṭhitiyā ārammaṇe sati patiṭṭhā viññāṇassa hoti tasmiṃ patiṭṭhite viññāṇe virūḷhe āyatiṃ punabbhavābhinibbatti hoti āyatiṃ punabbhavābhinibbattiyā sati āyatiṃ jātijarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hoti.


             The Pali Tipitaka in Roman Character Volume 16 page 75-78. https://84000.org/tipitaka/read/roman_item.php?book=16&item=137&items=9&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=137&items=9&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=137&items=9&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=137&items=9&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=137              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]