ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [136]   Avijjāya   tveva   bhikkhu   asesavirāganirodhā  yānissa
tāni   visūkāyitāni   visevitāni   vipphanditāni   kānici   kānici  katame
saṅkhārā   kassa   ca   panime   saṅkhārā   iti  vā  aññe  saṅkhārā
aññassa   ca   panime  saṅkhārā  iti  vā  taṃ  jīvaṃ  taṃ  sarīraṃ  iti  vā
aññaṃ    jīvaṃ   aññaṃ   sarīraṃ   iti   vā   sabbānissa   tāni   pahīnāni
bhavanti     ucchinnamūlāni    tālāvatthukatāni    anabhāvaṅgatāni    āyatiṃ
anuppādadhammānīti. Pañcamaṃ.
     [137]  Sāvatthiyaṃ  viharati  ...  tatra  kho  .pe. Avijjāpaccayā
bhikkhave    saṅkhārā    saṅkhārapaccayā   viññāṇaṃ   .pe.   evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
     [138]   Katamaṃ  jarāmaraṇaṃ  kassa  ca  panidaṃ  jarāmaraṇanti  iti  vā
Bhikkhave   yo  vadeyya  aññaṃ  jarāmaraṇaṃ  aññassa  ca  panidaṃ  jarāmaraṇanti
iti  vā  bhikkhave  yo  vadeyya  ubhayametaṃ  ekatthaṃ  byañjanameva nānaṃ.
Taṃ  jīvaṃ  taṃ  sarīranti  vā  bhikkhave  diṭṭhiyā  sati brahmacariyavāso na hoti
aññaṃ   jīvaṃ  aññaṃ  sarīranti  vā  bhikkhave  diṭṭhiyā  sati  brahmacariyavāso
na  hoti  .  ete  te  bhikkhave ubho ante anupagamma majjhena tathāgato
dhammaṃ  deseti  jātipaccayā  jarāmaraṇanti  .pe. Katamā jāti  ... Katamo
bhavo  ... Katamaṃ upādānaṃ ... Katamā taṇhā ... Katamā vedanā ... Katamo
phasso ... Katamaṃ saḷāyatanaṃ ... Katamaṃ nāmarūpaṃ ... Katamaṃ viññāṇaṃ ....
     [139]  Katame  saṅkhārā  kassa  ca  panime  saṅkhārāti  iti  vā
bhikkhave  yo  vadeyya  aññe  saṅkhārā  aññassa  ca  panime  saṅkhārāti
iti  vā  bhikkhave  yo  vadeyya  ubhayametaṃ  ekatthaṃ  byañjanameva nānaṃ.
Taṃ  jīvaṃ  taṃ  sarīraṃ  iti  vā  bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti
aññaṃ  jīvaṃ  aññaṃ  sarīraṃ  iti  vā  bhikkhave  diṭṭhiyā  sati brahmacariyavāso
na  hoti  .  ete  te  bhikkhave ubho ante anupagamma majjhena tathāgato
dhammaṃ deseti avijjāpaccayā saṅkhārā .pe.
     [140]  Avijjāya  tveva  bhikkhave asesavirāganirodhā yānissa tāni
visūkāyitāni   visevitāni   vipphanditāni   kānici  kānici  katamaṃ  jarāmaraṇaṃ
kassa   ca   panidaṃ   jarāmaraṇaṃ   iti   vā  aññaṃ  jarāmaraṇaṃ  aññassa  ca
Panidaṃ  jarāmaraṇaṃ  iti  vā  taṃ  jīvaṃ  taṃ  sarīraṃ  iti  vā  aññaṃ  jīvaṃ aññaṃ
sarīraṃ   iti   vā   sabbānissa   tāni   pahīnāni   bhavanti  ucchinnamūlāni
tālāvatthukatāni anabhāvaṅgatāni āyatiṃ anuppādadhammāni.
     [141]  Avijjāya  tveva  bhikkhave asesavirāganirodhā yānissa tāni
visūkāyitāni   visevitāni   vipphanditāni   kānici   kānici   katamā  jāti
.pe.  katamo  bhavo  ...  katamaṃ upādānaṃ ... Katamā taṇhā ... Katamā
vedanā  ...  katamo  phasso ... Katamaṃ saḷāyatanaṃ ... Katamaṃ nāmarūpaṃ ...
Katamaṃ viññāṇaṃ ....
     [142]  Avijjāya  tveva  bhikkhave asesavirāganirodhā yānissa tāni
visūkāyitāni   visevitāni   vipphanditāni  kānici  kānici  katame  saṅkhārā
kassa   ca   panime   saṅkhārā   iti   vā   aññe  saṅkhārā  aññassa
ca  panime  saṅkhārā  iti  vā  taṃ  jīvaṃ  taṃ  sarīraṃ iti vā aññaṃ jīvaṃ aññaṃ
sarīraṃ   iti   vā   sabbānissa   tāni   pahīnāni   bhavanti  ucchinnamūlāni
tālāvatthukatāni     anabhāvaṅgatāni    āyatiṃ    anuppādadhammānīti   .
Chaṭṭhaṃ.
     [143]  Sāvatthiyaṃ  viharati  ...  nāyaṃ bhikkhave kāyo tumhākaṃ nāpi
aññesaṃ    .    purāṇamidaṃ   bhikkhave   kammaṃ   abhisaṅkhataṃ   abhisañcetayitaṃ
vedanīyaṃ daṭṭhabbaṃ.
     [144]  Tatra [1]- bhikkhave sutavā ariyasāvako paṭiccasamuppādaññeva
sādhukaṃ   yoniso  manasikaroti  iti  imasmiṃ  sati  idaṃ  hoti  imassuppādā
@Footnote: 1 Ma. Yu. kho.
Idaṃ  uppajjati  imasmiṃ  asati  idaṃ  na  hoti  imassa  nirodhā idaṃ nirujjhati
yadidaṃ    avijjāpaccayā    saṅkhārā   saṅkhārapaccayā   viññāṇaṃ   .pe.
Evametassa  kevalassa  dukkhakkhandhassa  samudayo  hoti  .  avijjāya tveva
asesavirāganirodhā    saṅkhāranirodho    saṅkhāranirodhā    viññāṇanirodho
.pe. Evametassa kevalassa dukkhakkhandhassa nirodho hotīti .  sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 75-78. https://84000.org/tipitaka/read/roman_item.php?book=16&item=136&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=136&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=136&items=9              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=136&items=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=136              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]