ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [127]  Bhagavā  etadavoca  katamāni  ca  1-  bhikkhave  sattasattari
ñāṇavatthūni     jātipaccayā    jarāmaraṇanti    ñāṇaṃ    asati    jātiyā
natthi     jarāmaraṇanti     ñāṇaṃ     atītampi    addhānaṃ    jātipaccayā
jarāmaraṇanti    ñāṇaṃ    asati    jātiyā    natthi   jarāmaraṇanti   ñāṇaṃ
anāgatampi   addhānaṃ   jātipaccayā   jarāmaraṇanti   ñāṇaṃ  asati  jātiyā
natthi    jarāmaraṇanti    ñāṇaṃ    yampissa    taṃ    dhammaṭṭhitiñāṇaṃ   tampi
khayadhammaṃ   vayadhammaṃ   virāgadhammaṃ   nirodhadhammanti   ñāṇaṃ   .   bhavapaccayā
jātīti  ñāṇaṃ  .pe.  upādānapaccayā  bhavoti  ñāṇaṃ  ...  taṇhāpaccayā
upādānanti    ñāṇaṃ    ...   vedanāpaccayā   taṇhāti   ñāṇaṃ   ...
Phassapaccayā  vedanāti  ñāṇaṃ  ...  saḷāyatanapaccayā  phassoti  ñāṇaṃ ...
@Footnote: 1 Ma. casaddo natthi.

--------------------------------------------------------------------------------------------- page72.

Nāmarūpapaccayā saḷāyatananti ñāṇaṃ ... viññāṇapaccayā nāmarūpanti ñāṇaṃ ... saṅkhārapaccayā viññāṇanti ñāṇaṃ ... avijjāpaccayā saṅkhārāti ñāṇaṃ asati avijjāya natthi saṅkhārāti ñāṇaṃ atītampi addhānaṃ avijjāpaccayā saṅkhārāti ñāṇaṃ asati avijjāya natthi saṅkhārāti ñāṇaṃ anāgatampi addhānaṃ avijjāpaccayā saṅkhārāti ñāṇaṃ asati avijjāya natthi saṅkhārāti ñāṇaṃ yampissa taṃ dhammaṭṭhitiñāṇaṃ tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ . imāni vuccanti bhikkhave sattasattari ñāṇavatthūnīti. Catutthaṃ. [128] Sāvatthiyaṃ viharati ... avijjāpaccayā bhikkhave saṅkhārā saṅkhārapaccayā viññāṇaṃ .pe. evametassa kevalassa dukkhakkhandhassa samudayo hotiti. [129] Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca katamaṃ nu kho bhante jarāmaraṇaṃ kassa ca panidaṃ jarāmaraṇanti . No kallo pañhoti bhagavā avoca katamaṃ jarāmaraṇaṃ kassa ca panidaṃ jarāmaraṇanti iti vā bhikkhu yo vadeyya aññaṃ jarāmaraṇaṃ aññassa ca panidaṃ jarāmaraṇanti iti vā bhikkhu yo vadeyya ubhayametaṃ ekatthaṃ byañjanameva nānaṃ . taṃ jīvaṃ taṃ sarīranti vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti aññaṃ jīvaṃ aññaṃ sarīranti vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti .

--------------------------------------------------------------------------------------------- page73.

Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaṃ deseti jātipaccayā jarāmaraṇanti. [130] Katamā nu kho bhante jāti kassa ca panāyaṃ jātīti. No kallo pañhoti bhagavā avoca katamā jāti kassa ca panāyaṃ jātīti iti vā bhikkhu yo vadeyya aññā jāti aññassa ca panāyaṃ jātīti iti vā bhikkhu yo vadeyya ubhayametaṃ ekatthaṃ byañjanameva nānaṃ . taṃ jīvaṃ taṃ sarīranti vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti aññaṃ jīvaṃ aññaṃ sarīranti vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti . ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaṃ deseti bhavapaccayā jātīti. [131] Katamo nu kho bhante bhavo kassa ca panāyaṃ bhavoti. No kallo pañhoti bhagavā avoca katamo bhavo kassa ca panāyaṃ bhavoti iti vā bhikkhu yo vadeyya añño bhavo aññassa ca panāyaṃ bhavoti iti vā bhikkhu yo vadeyya ubhayametaṃ ekatthaṃ byañjanameva nānaṃ . taṃ jīvaṃ taṃ sarīranti vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti aññaṃ jīvaṃ aññaṃ sarīranti vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti . ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaṃ deseti upādānapaccayā bhavoti .pe. taṇhāpaccayā upādānanti ... vedanāpaccayā

--------------------------------------------------------------------------------------------- page74.

Taṇhāti ... phassapaccayā vedanāti ... saḷāyatanapaccayā phassoti ... nāmarūpapaccayā saḷāyatananti ... viññāṇapaccayā nāmarūpanti ... Saṅkhārapaccayā viññāṇanti. [132] Katame nu kho bhante saṅkhārā kassa ca panime saṅkhārāti . no kallo pañhoti bhagavā avoca katame saṅkhārā kassa ca panime saṅkhārāti iti vā bhikkhu yo vadeyya aññe saṅkhārā aññassa ca panime saṅkhārāti iti vā bhikkhu yo vadeyya ubhayametaṃ ekatthaṃ byañjanameva nānaṃ . taṃ jīvaṃ taṃ sarīranti vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti aññaṃ jīvaṃ aññaṃ sarīranti vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti . ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaṃ deseti avijjāpaccayā saṅkhārāti. [133] Avijjāya tveva bhikkhu asesavirāganirodhā yānissa tāni 1- visūkāyitāni visevitāni vipphanditāni kānici kānici katamaṃ jarāmaraṇaṃ kassa ca panidaṃ jarāmaraṇaṃ iti vā aññaṃ jarāmaraṇaṃ aññassa ca panidaṃ jarāmaraṇaṃ iti vā taṃ jīvaṃ taṃ sarīraṃ iti vā aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā sabbānissa tāni 2- pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅgatāni āyatiṃ anuppādadhammāni. [134] Avijjāya tveva bhikkhu asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici katamā jāti @Footnote: 1 Yu. yānissitāni. evamuparipi . 2 Yu. sabbānissitāni. evamuparipi.

--------------------------------------------------------------------------------------------- page75.

Kassa ca panāyaṃ jāti iti vā aññā jāti aññassa ca panāyaṃ jāti iti vā taṃ jīvaṃ taṃ sarīraṃ iti vā aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅgatāni āyatiṃ anuppādadhammāni. [135] Avijjāya tveva bhikkhu asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici katamo bhavo .pe. katamaṃ upādānaṃ ... katamā taṇhā ... katamā vedanā ... Katamo phasso ... katamaṃ saḷāyatanaṃ ... katamaṃ nāmarūpaṃ ... katamaṃ viññāṇaṃ ....


             The Pali Tipitaka in Roman Character Volume 16 page 71-75. https://84000.org/tipitaka/read/roman_item.php?book=16&item=127&items=9&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=127&items=9&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=127&items=9&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=127&items=9&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=127              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]