ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [104]   Sāvatthiyaṃ   viharati  ...  atha  kho  kaḷārakhattiyo  bhikkhu
yenāyasmā    sārīputto    tenupasaṅkami    upasaṅkamitvā    āyasmatā
sārīputtena   saddhiṃ   sammodi   sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  vītisāretvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   kaḷārakhattiyo  bhikkhu
āyasmantaṃ   sārīputtaṃ   etadavoca   moliyaphagguno   āvuso   sārīputta
bhikkhu   sikkhaṃ   paccakkhāya  hīnāyāvattoti  naha  1-  nūna  so  āyasmā
imasmiṃ     dhammavinaye    assāsamalatthāti    tenahāyasmā    sārīputto
imasmiṃ  dhammavinaye  assāsampattoti  .  na  khvāhaṃ  āvuso  kaṅkhāmīti.
Āyatiṃ panāvusoti. Na khvāhaṃ āvuso vicikicchāmīti.
     [105]   Atha   kho   kaḷārakhattiyo   bhikkhu   uṭṭhāyāsanā  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
@Footnote: 1 Ma. Yu. nahi.
Nisīdi   .   ekamantaṃ   nisinno   kho   kaḷārakhattiyo   bhikkhu   bhagavantaṃ
etadavoca    āyasmatā    bhante    sārīputtena    aññā   byākatā
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānāmīti   .   atha   kho   bhagavā   aññataraṃ  bhikkhuṃ  āmantesi  ehi
tvaṃ   bhikkhu   mama   vacanena   sārīputtaṃ  āmantehi  satthā  taṃ  āvuso
sārīputta   āmantetīti   .   evaṃ   bhanteti  kho  so  bhikkhu  bhagavato
paṭissutvā    yenāyasmā    sārīputto    tenupasaṅkami    upasaṅkamitvā
āyasmantaṃ    sārīputtaṃ   etadavoca   satthā   taṃ   āvuso   sārīputta
āmantetīti    .   evamāvusoti   kho   āyasmā   sārīputto   tassa
bhikkhuno    paṭissutvā    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     [106]   Ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ  sārīputtaṃ  bhagavā
etadavoca   saccaṃ   kira   tayā   sārīputta   aññā   byākatā   khīṇā
jāti    vusitaṃ    brahmacariyaṃ    kataṃ    karaṇīyaṃ    nāparaṃ   itthattāyāti
pajānāmīti   .   na   kho  bhante  etehi  padehi  etehi  byañjanehi
attho  ca  1-  vuttoti  .  yenakenacipi  sārīputta  pariyāyena kulaputto
aññaṃ   byākaroti   atha   kho   byākataṃ   byākatato   daṭṭhabbanti  .
Nanu   ahampi   bhante   evaṃ   vadāmi  na  kho  bhante  etehi  padehi
etehi  byañjanehi  attho  ca  2-  vuttoti  .  sace taṃ sārīputta evaṃ
puccheyyuṃ   kathaṃ   jānatā   pana  tayā  āvuso  sārīputta  kathaṃ  passatā
@Footnote: 1-2 Ma. Yu. casaddo natthi.
Aññā    byākatā    khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ
nāparaṃ    itthattāyāti    pajānāmīti   evaṃ   puṭṭho   tvaṃ   sārīputta
kinti   byākareyyāsīti   .   sace   maṃ   bhante  evaṃ  puccheyyuṃ  kathaṃ
jānatā   pana  tayā  āvuso  sārīputta  kathaṃ  passatā  aññā  byākatā
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānāmīti   evaṃ   puṭṭhohaṃ   bhante   evaṃ  byākareyyaṃ  yaṃnidānāvuso
jāti   tassa   nidānassa   saṅkhayā  1-  khīṇasmiṃ  [2]-  khīṇamiti  viditvā
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānāmīti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti.
     [107]  Sace  pana  taṃ  sārīputta  evaṃ  puccheyyuṃ  jāti panāvuso
sārīputta   kiṃnidānā   kiṃsamudayā   kiṃjātikā   kiṃpabhavāti   evaṃ   puṭṭho
tvaṃ   sārīputta   kinti   byākareyyāsīti   .   sace  maṃ  bhante  evaṃ
puccheyyuṃ      jāti    panāvuso    sārīputta    kiṃnidānā    kiṃsamudayā
kiṃjātikā   kiṃpabhavāti   evaṃ   puṭṭhohaṃ  bhante  evaṃ  byākareyyaṃ  jāti
kho    āvuso    bhavanidānā    bhavasamudayā    bhavajātikā   bhavappabhavāti
evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti.
     [108]  Sace  pana  taṃ  sārīputta  evaṃ  puccheyyuṃ  bhavo panāvuso
sārīputta   kiṃnidāno   kiṃsamudayo   kiṃjātiko   kiṃpabhavoti   evaṃ   puṭṭho
tvaṃ   sārīputta   kinti   byākareyyāsīti   .   sace  maṃ  bhante  evaṃ
puccheyyuṃ   bhavo   panāvuso   sārīputta   kiṃnidāno  kiṃsamudayo  kiṃjātiko
@Footnote: 1 Ma. Yu. khayā .    2 Ma. khīṇāmhīti viditaṃ. Yu. khīṇamīti viditaṃ.
Kiṃpabhavoti   evaṃ   puṭṭhohaṃ   bhante   evaṃ   byākareyyaṃ   bhavo   kho
āvuso      upādānanidāno      upādānasamudayo     upādānajātiko
upādānappabhavoti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti.
     [109]   Sace   pana   taṃ   sārīputta  evaṃ  puccheyyuṃ  upādānaṃ
panāvuso   sārīputta   kiṃnidānaṃ   .pe.   kiṃpabhavanti   evaṃ  puṭṭho  tvaṃ
sārīputta   kinti  byākareyyāsīti  .  sace  maṃ  bhante  evaṃ  puccheyyuṃ
upādānaṃ    panāvuso   sārīputta   kiṃnidānaṃ   .pe.   kiṃpabhavanti   evaṃ
puṭṭhohaṃ    bhante    evaṃ    byākareyyaṃ    upādānaṃ   kho   āvuso
taṇhānidānaṃ     .pe.     taṇhāpabhavanti    evaṃ    puṭṭhohaṃ    bhante
evaṃ byākareyyanti.



             The Pali Tipitaka in Roman Character Volume 16 page 59-62. https://84000.org/tipitaka/read/roman_item.php?book=16&item=104&items=6&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=16&item=104&items=6              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=104&items=6&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=104&items=6&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=104              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]