ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [103]   Kathañca   sārīputta   saṅkhātadhammo   hoti  .  bhūtamidanti
sārīputta     yathābhūtaṃ    sammappaññāya    passati    bhūtamidanti   yathābhūtaṃ
sammappaññāya   disvā   bhūtassa   nibbidā   virāgā   nirodhā  anupādā
vimutto    hoti    tadāhārā    sambhavanti    yathābhūtaṃ    sammappaññāya
passati    tadāhārā    sambhavanti    yathābhūtaṃ    sammappaññāya    disvā
āhārasambhavassa   nibbidā   virāgā   nirodhā  anupādā  vimutto  hoti

--------------------------------------------------------------------------------------------- page59.

Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti yathābhūtaṃ sammappaññāya passati tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti yathābhūtaṃ sammappaññāya disvā nirodhadhammassa nibbidā virāgā nirodhā anupādā vimutto hoti . evaṃ kho sārīputta saṅkhātadhammo hoti. Iti kho sārīputta yaṃ taṃ vuttaṃ pārāyane ajitapañhe ye ca saṅkhātadhammāse ye ca sekkhā puthū idha tesamme nipako iriyaṃ puṭṭho ca brūhi mārisāti imassa kho sārīputta saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti. Paṭhamaṃ. [104] Sāvatthiyaṃ viharati ... atha kho kaḷārakhattiyo bhikkhu yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmatā sārīputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho kaḷārakhattiyo bhikkhu āyasmantaṃ sārīputtaṃ etadavoca moliyaphagguno āvuso sārīputta bhikkhu sikkhaṃ paccakkhāya hīnāyāvattoti naha 1- nūna so āyasmā imasmiṃ dhammavinaye assāsamalatthāti tenahāyasmā sārīputto imasmiṃ dhammavinaye assāsampattoti . na khvāhaṃ āvuso kaṅkhāmīti. Āyatiṃ panāvusoti. Na khvāhaṃ āvuso vicikicchāmīti. [105] Atha kho kaḷārakhattiyo bhikkhu uṭṭhāyāsanā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ @Footnote: 1 Ma. Yu. nahi.

--------------------------------------------------------------------------------------------- page60.

Nisīdi . ekamantaṃ nisinno kho kaḷārakhattiyo bhikkhu bhagavantaṃ etadavoca āyasmatā bhante sārīputtena aññā byākatā khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti . atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ bhikkhu mama vacanena sārīputtaṃ āmantehi satthā taṃ āvuso sārīputta āmantetīti . evaṃ bhanteti kho so bhikkhu bhagavato paṭissutvā yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ sārīputtaṃ etadavoca satthā taṃ āvuso sārīputta āmantetīti . evamāvusoti kho āyasmā sārīputto tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. [106] Ekamantaṃ nisinnaṃ kho āyasmantaṃ sārīputtaṃ bhagavā etadavoca saccaṃ kira tayā sārīputta aññā byākatā khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti . na kho bhante etehi padehi etehi byañjanehi attho ca 1- vuttoti . yenakenacipi sārīputta pariyāyena kulaputto aññaṃ byākaroti atha kho byākataṃ byākatato daṭṭhabbanti . Nanu ahampi bhante evaṃ vadāmi na kho bhante etehi padehi etehi byañjanehi attho ca 2- vuttoti . sace taṃ sārīputta evaṃ puccheyyuṃ kathaṃ jānatā pana tayā āvuso sārīputta kathaṃ passatā @Footnote: 1-2 Ma. Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page61.

Aññā byākatā khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti evaṃ puṭṭho tvaṃ sārīputta kinti byākareyyāsīti . sace maṃ bhante evaṃ puccheyyuṃ kathaṃ jānatā pana tayā āvuso sārīputta kathaṃ passatā aññā byākatā khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyaṃ yaṃnidānāvuso jāti tassa nidānassa saṅkhayā 1- khīṇasmiṃ [2]- khīṇamiti viditvā khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti. [107] Sace pana taṃ sārīputta evaṃ puccheyyuṃ jāti panāvuso sārīputta kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti evaṃ puṭṭho tvaṃ sārīputta kinti byākareyyāsīti . sace maṃ bhante evaṃ puccheyyuṃ jāti panāvuso sārīputta kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyaṃ jāti kho āvuso bhavanidānā bhavasamudayā bhavajātikā bhavappabhavāti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti. [108] Sace pana taṃ sārīputta evaṃ puccheyyuṃ bhavo panāvuso sārīputta kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavoti evaṃ puṭṭho tvaṃ sārīputta kinti byākareyyāsīti . sace maṃ bhante evaṃ puccheyyuṃ bhavo panāvuso sārīputta kiṃnidāno kiṃsamudayo kiṃjātiko @Footnote: 1 Ma. Yu. khayā . 2 Ma. khīṇāmhīti viditaṃ. Yu. khīṇamīti viditaṃ.

--------------------------------------------------------------------------------------------- page62.

Kiṃpabhavoti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyaṃ bhavo kho āvuso upādānanidāno upādānasamudayo upādānajātiko upādānappabhavoti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti.


             The Pali Tipitaka in Roman Character Volume 16 page 58-62. https://84000.org/tipitaka/read/roman_item.php?book=16&item=103&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=103&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=103&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=103&items=6&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=103              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]