ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [10]  Katamā  ca  bhikkhave  taṇhā  .  chayime bhikkhave taṇhākāyā
rūpataṇhā     saddataṇhā     gandhataṇhā     rasataṇhā    phoṭṭhabbataṇhā
dhammataṇhā ayaṃ vuccati bhikkhave taṇhā.
@Footnote: 1 Ma. Yu. idaṃ pāṭhatyaṃ natthi .    2 Yu. yaṃ .   3 Ma. Yu. idaṃ pāṭhadvayaṃ natthi.
@4 Ma. Yu. ayaṃ pāṭho natthi.
     [11]  Katamā  ca  bhikkhave  vedanā. Chayime bhikkhave vedanākāyā
cakkhusamphassajā    vedanā    sotasamphassajā    vedanā   ghānasamphassajā
vedanā  jivhāsamphassajā  vedanā  kāyasamphassajā  vedanā manosamphassajā
vedanā ayaṃ vuccati bhikkhave vedanā.
     [12]  Katamo  ca  bhikkhave  phasso  .  chayime  bhikkhave phassakāyā
cakkhusamphasso      sotasamphasso      ghānasamphasso      jivhāsamphasso
kāyasamphasso manosamphasso ayaṃ vuccati bhikkhave phasso.
     [13]   Katamañca   bhikkhave  saḷāyatanaṃ  .  cakkhvāyatanaṃ  sotāyatanaṃ
ghānāyatanaṃ   jivhāyatanaṃ   kāyāyatanaṃ   manāyatanaṃ   idaṃ   vuccati  bhikkhave
saḷāyatanaṃ.
     [14]   Katamañca   bhikkhave  nāmarūpaṃ  .  vedanā  saññā  cetanā
phasso    manasikāro   idaṃ   vuccati   nāmaṃ   .   cattāro   mahābhūtā
catunnañca    mahābhūtānaṃ    upādāyarūpaṃ   idaṃ   vuccati   rūpaṃ   .   iti
idañca nāmaṃ idañca rūpaṃ idaṃ vuccati bhikkhave nāmarūpaṃ.
     [15]   Katamañca  bhikkhave  viññāṇaṃ  chayime  bhikkhave  viññāṇakāyā
cakkhuviññāṇaṃ        sotaviññāṇaṃ       ghānaviññāṇaṃ       jivhāviññāṇaṃ
kāyaviññāṇaṃ manoviññāṇaṃ idaṃ vuccati bhikkhave viññāṇaṃ.
     [16]  Katame  ca  bhikkhave  saṅkhārā  tayome  bhikkhave  saṅkhārā
kāyasaṅkhāro    vacīsaṅkhāro   cittasaṅkhāro   ime   vuccanti   bhikkhave
saṅkhārā.
     [17]   Katamā   ca   bhikkhave  avijjā  yaṃ  kho  bhikkhave  dukkhe
aññāṇaṃ      dukkhasamudaye      aññāṇaṃ      dukkhanirodhe      aññāṇaṃ
dukkhanirodhagāminiyā    paṭipadāya    aññāṇaṃ    ayaṃ    vuccati    bhikkhave
avijjā  .  iti  kho  bhikkhave  avijjāpaccayā  saṅkhārā  saṅkhārapaccayā
viññāṇaṃ .pe. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [18]    Avijjāya   tveva   asesavirāganirodhā   saṅkhāranirodho
saṅkhāranirodhā     viññāṇanirodho    .pe.    evametassa    kevalassa
dukkhakkhandhassa nirodho hotīti. Dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 3-5. https://84000.org/tipitaka/read/roman_item.php?book=16&item=10&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=10&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=10&items=9              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=10&items=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=10              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]