ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

page317.

Sakkasaṃyuttaṃ paṭhamavaggo paṭhamo ---------- paṭhamaṃ suvīrasuttaṃ [847] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. [848] Bhagavā etadavoca bhūtapubbaṃ bhikkhave asurā deve abhiyaṃsu . atha kho bhikkhave sakko devānamindo suvīraṃ devaputtaṃ āmantesi ete tāta suvīra asurā deve abhiyanti gaccha tāta suvīra asure paccuyyāhīti . evaṃ bhaddantavāti kho bhikkhave suvīro devaputto sakkassa devānamindassa paṭissutvā pamādaṃ āpādesi . Dutiyampi kho bhikkhave sakko devānamindo suvīraṃ devaputtaṃ āmantesi ete tāta suvīra asurā deve abhiyanti gaccha tāta suvīra asure paccuyyāhīti . evaṃ bhaddantavāti kho bhikkhave suvīro devaputto sakkassa devānamindassa paṭissutvā dutiyampi pamādaṃ āpādesi . Tatiyampi kho bhikkhave sakko devānamindo suvīraṃ devaputtaṃ āmantesi ete tāta suvīra asurā deve abhiyanti gaccha tāta suvīra asure

--------------------------------------------------------------------------------------------- page318.

Paccuyyāhīti . evaṃ bhaddantavāti kho bhikkhave suvīro devaputto sakkassa devānamindassa paṭissutvā tatiyampi pamādaṃ āpādesi. [849] Atha kho bhikkhave sakko devānamindo suvīraṃ devaputtaṃ gāthāya ajjhabhāsi anuṭṭhahaṃ avāyāmaṃ sukhaṃ yatrādhigacchati suvīra tattha gacchāhi mañca tattheva pāpayāti. [850] Alasvāyaṃ 1- anuṭṭhātā na ca kiccāni kāraye sabbakāmasamiddhassa tamme sakka varaṃ disāti. [851] Yatthālaso anuṭṭhātā accantasukhamedhati suvīra tattha gacchāhi mañca tattheva pāpayāti. [852] Akammunā devaseṭṭha sakka vindemu yaṃ sukhaṃ asokaṃ anupāyāsaṃ tamme sakka varaṃ disāti. [853] Sace atthi akammena koci kvaci na jīvati nibbānassa hi so maggo suvīra tattha gacchāhi ................. mañca tattheva pāpayāti. [854] So hi nāma bhikkhave sakko devānamindo sakaṃ puññaphalaṃ upajīvamāno devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kārento 2- uṭṭhānaviriyassa vaṇṇavādī bhavissati . idha khvetaṃ bhikkhave sobhetha yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā @Footnote: 1 Ma. alasavassa. Yu. alasassa. 2 Yu. karonto. evaṃ sabbattha ñātabbaṃ.

--------------------------------------------------------------------------------------------- page319.

Uṭṭhaheyyātha ghaṭeyyātha vāyameyyātha appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti.


             The Pali Tipitaka in Roman Character Volume 15 page 317-319. https://84000.org/tipitaka/read/roman_item.php?book=15&item=847&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=847&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=847&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=847&items=8&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=847              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]