ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [767]   Atha   kho   yā   tasmiṃ   vanasaṇḍe  adhivatthā  devatā
āyasmato     kassapagottassa    anukampikā    atthakāmā    āyasmantaṃ
kassapagottaṃ   saṃvejetukāmā   yenāyasmā   kassapagotto   tenupasaṅkami
upasaṅkamitvā āyasmantaṃ kassapagottaṃ gāthāhi ajjhabhāsi
               giriduggacaraṃ chetaṃ                 appapaññaṃ acetasaṃ
               akāle ovadaṃ bhikkhu            mandova paṭibhāti maṃ
               suṇāti na vijānāti            āloketi na passati
               dhammasmiṃ bhaññamānasmiṃ      atthaṃ bālo na bujjhati
               sacepi dasa pajjote           dhārayissasi kassapa
               neva dakkhati rūpāni             cakkhu hissa na vijjatīti.
Atha    kho    āyasmā    kassapagotto   tāya   devatāya   saṃvejito
saṃvegamāpādīti.
@Footnote: 1 Ma. chetvā.
                               Catutthaṃ sambahulasuttaṃ
     [768]  Ekaṃ  samayaṃ  sambahulā  bhikkhū  kosalesu viharanti aññatarasmiṃ
vanasaṇḍe   .   atha   kho   te   bhikkhū   vassaṃ  vutthā  temāsaccayena
cārikaṃ pakkamiṃsu.
     [769]   Atha  kho  yā  tasmiṃ  vanasaṇḍe  adhivatthā  devatā  te
bhikkhū apassantī paridevamānā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi
                arati viya mejjaṃ khāyati
                bahuke disvāna vivitte āsane
                te cittakathā bahussutā
                kome gotamasāvakā gatāti.



             The Pali Tipitaka in Roman Character Volume 15 page 292-293. https://84000.org/tipitaka/read/roman_item.php?book=15&item=767&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=767&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=767&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=767&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=767              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]