ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                             Navamaṃ sundarikasuttaṃ
     [658]  Ekaṃ  samayaṃ  bhagavā  kosalesu  viharati  sundarikāya  nadiyā
tīre   .   tena   kho   pana   samayena  sundarikabhāradvājo  brāhmaṇo
sundarikāya   nadiyā   tīre   aggiṃ   juhati   aggihuttaṃ  paricarati  .  atha
kho    sundarikabhāradvājo    brāhmaṇo    aggiṃ    juhitvā   aggihuttaṃ
paricaritvā    uṭṭhāyāsanā    samantā    catuddisā   anuvilokesi   ko
nu kho imaṃ habyasesaṃ bhuñjeyyāti.
     [659]   Addasā   kho   sundarikabhāradvājo  brāhmaṇo  bhagavantaṃ
aññatarasmiṃ    rukkhamūle    sasīsaṃ    pārutaṃ   nisinnaṃ   disvāna   vāmena
Hatthena   habyasesaṃ   gahetvā   dakkhiṇena   hatthena  kamaṇḍaluṃ  gahetvā
yena   bhagavā   tenupasaṅkami   .  atha  kho  bhagavā  sundarikabhāradvājassa
brāhmaṇassa   padasaddena   sīsaṃ   vivari  .  atha  kho  sundarikabhāradvājo
brāhmaṇo   muṇḍo   ayaṃ   bhavaṃ   muṇḍako   ayaṃ   bhavanti   tatova  puna
nivattitukāmo   ahosi   .   atha  kho  sundarikabhāradvājassa  brāhmaṇassa
etadahosi   muṇḍāpi   hi   idhekacce   brāhmaṇā   bhavanti   yannūnāhaṃ
taṃ   upasaṅkamitvā   jātiṃ  puccheyyanti  .  atha  kho  sundarikabhāradvājo
brāhmaṇo    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā   bhagavantaṃ
etadavoca kiṃjacco bhavanti.
     [660] Mā jātiṃ puccha caraṇañca puccha
                kaṭṭhā have jāyati jātavedo
                nīcākulīnopi muni dhitimā
                ājānīyo hoti hirinisedho
                saccena danto damasā upeto
                vedantagū vusitabrahmacariyo
                yaññūpanīto tamupavhayetha
                kālena so juhati dakkhiṇeyyeti.
     [661] Addhā suyiṭṭhaṃ suhutaṃ mamayidaṃ
                yaṃ tādisaṃ vedagumaddasāmi
                Tumhādisānaṃ hi adassanena
                añño jano bhuñjati habyasesanti.
Bhuñjatu bhavaṃ gotamo brāhmaṇo bhavanti.
     [662] Gāthābhigītaṃ me abhojaneyyaṃ
                sampassataṃ brāhmaṇa nesa dhammo
                gāthābhigītaṃ panudanti buddhā
                dhamme sati brāhmaṇa vutti resā
                aññena ca kevalinaṃ mahesiṃ
                khīṇāsavaṃ kukkuccavūpasantaṃ
                annena pānena upaṭṭhahassu
                khettañhi taṃ puññapekkhassa hotīti.
     [663]  Atha  kassa  cāhaṃ  bho  gotama  imaṃ  habyasesaṃ  dammīti .
Na  khvāhantaṃ  brāhmaṇa  passāmi  sadevake  loke  samārake  sabrahmake
sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya    yasseso   habyaseso
bhutto     sammāpariṇāmaṃ     gaccheyya    aññatra    tathāgatassa    vā
tathāgatasāvakassa   vā   tenahi   tvaṃ  brāhmaṇa  taṃ  habyasesaṃ  apaharite
vā chaḍḍehi appāṇake vā udake opilāpehīti.



             The Pali Tipitaka in Roman Character Volume 15 page 245-247. https://84000.org/tipitaka/read/roman_item.php?book=15&item=658&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=658&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=658&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=658&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=658              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]