ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                      Dasamaṃ samiddhisuttaṃ
     [44]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  rājagahe  viharati
tapodārāme   .  atha  kho  āyasmā  samiddhi  rattiyā  paccūsasamayaṃ  1-
paccuṭṭhāya   yena   tapodā   tenupasaṅkami   gattāni  parisiñcituṃ  tapode
gattāni    parisiñcitvā   paccuttaritvā   ekacīvaro   aṭṭhāsi   gattāni
sukkhāpayamāno 2-.
     [45]   Atha   kho   aññatarā   devatā   abhikkantāya   rattiyā
abhikkantavaṇṇā    kevalakappaṃ   tapodaṃ   obhāsetvā   yena   āyasmā
samiddhi    tenupasaṅkami    upasaṅkamitvā    vehāsaṃ    ṭhitā   āyasmantaṃ
samiddhiṃ gāthāya ajjhabhāsi
          abhutvā bhikkhasi bhikkhu             na hi bhutvāna bhikkhasi
          bhutvāna bhikkhu bhikkhassu          mā taṃ kālo upaccagāti.
@Footnote: 1 paccusasamayetipi pāṭho .  2 Ma. pubbāpayamāno.
     [46] Kālaṃ vohaṃ na jānāmi         channo kālo na dissati
              tasmā abhutvā bhikkhāmi      mā maṃ kālo upaccagāti.
     [47]   Atha   kho  sā  devatā  paṭhaviyaṃ  patiṭṭhahitvā  āyasmantaṃ
samiddhiṃ  etadavoca  daharo  tvaṃ  bhikkhu  pabbajito  susu  kāḷakeso bhadrena
yobbanena    samannāgato    paṭhamena    vayasā   anikkīḷitāvī   kāmesu
bhuñja bhikkhu mānusake kāme mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvīti.



             The Pali Tipitaka in Roman Character Volume 15 page 12-13. https://84000.org/tipitaka/read/roman_item.php?book=15&item=44&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=44&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=44&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=44&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=44              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]