ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [1]  Evamme  sutaṃ  ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa   ārāme  .  atha  kho  aññatarā  devatā  abhikkantāya
rattiyā  abhikkantavaṇṇā  kevalakappaṃ  jetavanaṃ  obhāsetvā  yena  bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
     [2]  Ekamantaṃ  ṭhitā  kho  sā  devatā  bhagavantaṃ etadavoca kathaṃ nu
tvaṃ   mārisa   oghamatarīti   .   appatiṭṭhaṃ   khvāhaṃ   āvuso   anāyūhaṃ
oghamatarinti    .   yathākathaṃ   pana   tvaṃ   mārisa   appatiṭṭhaṃ   anāyūhaṃ
oghamatarīti    .    yadā    svāhaṃ    āvuso    santiṭṭhāmi   tadāssu

--------------------------------------------------------------------------------------------- page2.

Saṃsīdāmi yadā svāhaṃ āyūhāmi 1- tadāssu nivuyhāmi 2- evaṃ khvāhaṃ āvuso appatiṭṭhaṃ anāyūhaṃ oghamatarinti. Cirassaṃ vata passāmi brāhmaṇaṃ parinibbutaṃ appatiṭṭhaṃ anāyūhaṃ tiṇṇaṃ loke visattikanti. [3] Idamavoca sā devatā samanuñño satthā ahosi . Atha kho sā devatā samanuñño 3- me satthāti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti. Dutiyaṃ nimokkhasuttaṃ [4] Sāvatthiyaṃ ... atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. [5] Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca jānāsi no tvaṃ mārisa sattānaṃ nimokkhaṃ pamokkhaṃ vivekanti . Jānāmi khvāhaṃ āvuso sattānaṃ nimokkhaṃ pamokkhaṃ 4- vivekanti . Yathākathaṃ pana tvaṃ mārisa jānāsi sattānaṃ nimokkhaṃ pamokkhaṃ vivekanti. @Footnote: 1 Yu. yadā svāhaṃ āvuso āyūhāmi. Ma. yadāhaṃ āyūhāmi. @2 Ma. Yu. nibbuyhāmi. 3 Sī. samanuññāto. 4 Sī. pāmokkhaṃ.

--------------------------------------------------------------------------------------------- page3.

[6] Nandibhavaparikkhayā saññāviññāṇasaṅkhayā vedanānaṃ nirodhā 1- upasamā evaṃ khvāhaṃ āvuso jānāmi sattānaṃ nimokkhaṃ 2- pamokkhaṃ vivekanti. Tatiyaṃ upaneyyasuttaṃ [7] 3- Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi upanīyati jīvitamappamāyuṃ 4- jarūpanītassa na santi tāṇā etaṃ bhayaṃ maraṇe pekkhamāno puññāni kayirātha sukhāvahānīti 5- [8] Upanīyati jīvitamappamāyuṃ 6- jarūpanītassa na santi tāṇā etaṃ bhayaṃ maraṇe pekkhamāno lokāmisaṃ pajahe santipekkhoti. @Footnote: 1 sāratthappakāsinīaṭṭhakathāmrammapotthakesu vedanānirodhāti pāṭho dissati. @2 Sī. vimokkhaṃ. 3 sīhaḷapotthakeyeva sabbasuttesu nidānavacanaṃ hoti @yuropiyamrammapotthakesu pana natthi. 4-6 Ma. Yu. jīvitamappamāyu. @5 Sī. itisaddo na dissati.

--------------------------------------------------------------------------------------------- page4.

Catutthaṃ accentisuttaṃ


             The Pali Tipitaka in Roman Character Volume 15 page 1-4. https://84000.org/tipitaka/read/roman_item.php?book=15&item=1&items=8&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=15&item=1&items=8&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=1&items=8&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=1&items=8&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=1              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]