ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [335]   Puna   caparaṃ   ānanda   bhikkhu  amanasikaritvā  manussasaññaṃ
amanasikaritvā   araññasaññaṃ   paṭhavīsaññaṃ   paṭicca   manasikaroti  ekattaṃ .
Tassa   paṭhavīsaññāya   cittaṃ   pakkhandati   pasīdati  santiṭṭhati  adhimuccati .
Seyyathāpi   ānanda   āsabhacammaṃ   2-   saṅkusatena   suvihataṃ  vigatavalikaṃ
evameva  kho  ānanda  bhikkhu  yaṃ  imissā  paṭhaviyā  ukkulavikulaṃ nadīviduggaṃ
khāṇukaṇṭakadhānaṃ   3-   pabbatavisamaṃ   taṃ   sabbaṃ   amanasikaritvā  paṭhavīsaññaṃ
paṭicca   manasikaroti   ekattaṃ   .   tassa   paṭhavīsaññā  cittaṃ  pakkhandati
pasīdati   santiṭṭhati   adhimuccati   .   so   evaṃ   pajānāti  ye  assu
darathā   manussasaññaṃ   paṭicca   tedha   na   santi   ye   assu   darathā
@Footnote: 1 Yu. vimuccati .   2 Yu. usabhacammaṃ .   3 Yu. khāṇukaṇṭakādhāranti dissati.
@Sī. khāṇukantakadharanti dissati.
Araññasaññaṃ   paṭicca   tedha   na  santi  atthi  cevāyaṃ  darathamattā  yadidaṃ
paṭhavīsaññaṃ    paṭicca    ekattanti    .    so    suññamidaṃ    saññāgataṃ
manussasaññāyāti    pajānāti    suññamidaṃ    saññāgataṃ    araññasaññāyāti
pajānāti     .     atthi     cevidaṃ    asuññataṃ    yadidaṃ    paṭhavīsaññaṃ
paṭicca   ekattanti   .   iti   yaṃ   hi   kho   tattha  na  hoti  tena
taṃ   suññaṃ   samanupassati   yaṃ   pana   tattha   avasiṭṭhaṃ   hoti   taṃ  santaṃ
idamatthīti    pajānāti   .   evampissa   esā   ānanda   yathābhuccā
avipallatthā parisuddhā suññatāvakkanti bhavati.



             The Pali Tipitaka in Roman Character Volume 14 page 227-228. https://84000.org/tipitaka/read/roman_item.php?book=14&item=335&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=335&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=335&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=335&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=335              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]