ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [318]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā  etadavoca  saṅkhārūpapattiṃ  vo  bhikkhave  desissāmi  1- taṃ suṇātha
sādhukaṃ   manasikarotha   bhāsissāmīti   .   evaṃ  bhanteti  kho  te  bhikkhū
bhagavato paccassosuṃ.
     [319]    Bhagavā   etadavoca   idha   bhikkhave   bhikkhu   saddhāya
samannāgato  hoti  sīlena  samannāgato  hoti  sutena  samannāgato  hoti
cāgena   samannāgato   hoti   paññāya   samannāgato   hoti  .  tassa
evaṃ  hoti  aho  vatāhaṃ  kāyassa  bhedā  parammaraṇā  khattiyamahāsālānaṃ
vā   2-   sahabyataṃ  upapajjeyyanti  .  so  taṃ  cittaṃ  padahati  3-  taṃ
cittaṃ  adhiṭṭhāti  taṃ  cittaṃ  bhāveti  .  tassa  te  saṅkhārā  ca vihārā
ca   evaṃ   bhāvitā   evaṃ  bahulīkatā  tatrūpapattiyā  saṃvattanti  .  ayaṃ
bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
     [320]   Puna   caparaṃ  bhikkhave  bhikkhu  saddhāya  samannāgato  hoti
sīlena    samannāgato    hoti   sutena   samannāgato   hoti   cāgena
samannāgato   hoti   paññāya  samannāgato  hoti  .  tassa  evaṃ  hoti
aho  vatāhaṃ  kāyassa  bhedā parammaraṇā brāhmaṇamahāsālānaṃ vā 4- ...
@Footnote: 1 Po. Ma. desessāmi .  2 Ma. Yu. vāsaddo natthi .  3 Po. Ma. Yu. dahati.
@4 Ma. vāsaddo natthi.

--------------------------------------------------------------------------------------------- page218.

Gahapatimahāsālānaṃ vā 1- sahabyataṃ upapajjeyyanti . so taṃ cittaṃ padahati taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti . tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrūpapattiyā saṃvattanti . ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. [321] Puna caparaṃ bhikkhave bhikkhu saddhāya samannāgato hoti sīlena samannāgato hoti sutena samannāgato hoti cāgena samannāgato hoti paññāya samannāgato hoti . tassa sutaṃ hoti cātummahārājikā devā dīghāyukā vaṇṇavanto sukhabahulāti . tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahabyataṃ upapajjeyyanti so taṃ cittaṃ padahati taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti . tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrūpapattiyā saṃvattanti . ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati . puna caparaṃ bhikkhave bhikkhu saddhāya samannāgato hoti sīlena samannāgato hoti sutena samannāgato hoti cāgena samannāgato hoti paññāya samannāgato hoti tassa sutaṃ hoti tāvatiṃsā devā .pe. yāmā devā ... Tusitā devā ... nimmānaratī devā ... paranimmitavasavattī devā dīghāyukā vaṇṇavanto sukhabahulāti . tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ @Footnote: 1 Ma. vāsaddo natthi.

--------------------------------------------------------------------------------------------- page219.

Upapajjeyyanti . so taṃ cittaṃ padahati taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti . tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrūpapattiyā saṃvattanti . ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. [322] Puna caparaṃ bhikkhave bhikkhu saddhāya samannāgato hoti sīlena samannāgato hoti sutena samannāgato hoti cāgena samannāgato hoti paññāya samannāgato hoti . tassa sutaṃ hoti sahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti . sahasso bhikkhave brahmā sahassīlokadhātuṃ pharitvā adhimuccitvā viharati . yepi tattha sattā uppannā 1- tepi pharitvā adhimuccitvā viharati . Seyyathāpi bhikkhave cakkhumā puriso ekaṃ āmaṇḍaṃ hatthe karitvā paccavekkheyya evameva kho bhikkhave sahasso brahmā sahassīlokadhātuṃ pharitvā adhimuccitvā viharati . yepi tattha sattā uppannā tepi pharitvā adhimuccitvā viharati . tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā parammaraṇā sahassabrahmuno sahabyataṃ upapajjeyyanti . So taṃ cittaṃ padahati taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti . Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrūpapattiyā saṃvattanti . ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. @Footnote: 1 Po. Ma. Yu. upapannā.

--------------------------------------------------------------------------------------------- page220.

[323] Puna caparaṃ bhikkhave bhikkhu saddhāya samannāgato hoti sīlena samannāgato hoti sutena samannāgato hoti cāgena samannāgato hoti paññāya samannāgato hoti . tassa sutaṃ hoti dvisahasso brahmā .pe. tisahasso brahmā ... catusahasso brahmā ... pañcasahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti . Pañcasahasso bhikkhave brahmā pañcasahassīlokadhātuṃ pharitvā adhimuccitvā viharati . yepi tattha sattā uppannā tepi pharitvā adhimuccitvā viharati . seyyathāpi bhikkhave cakkhumā puriso pañca āmaṇḍāni hatthe karitvā paccavekkheyya evameva kho bhikkhave pañcasahasso brahmā pañcasahassīlokadhātuṃ pharitvā adhimuccitvā viharati . yepi tattha sattā uppannā tepi pharitvā adhimuccitvā viharati . tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā parammaraṇā pañcasahassabrahmuno sahabyataṃ upapajjeyyanti . so taṃ cittaṃ padahati taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti . tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrūpapattiyā saṃvattanti . ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. [324] Puna caparaṃ bhikkhave bhikkhu saddhāya samannāgato hoti sīlena samannāgato hoti sutena samannāgato hoti cāgena samannāgato hoti paññāya samannāgato hoti . tassa sutaṃ hoti

--------------------------------------------------------------------------------------------- page221.

Dasasahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti . dasasahasso bhikkhave brahmā dasasahassīlokadhātuṃ pharitvā adhimuccitvā viharati . Yepi tattha sattā uppannā tepi pharitvā adhimuccitvā viharati . Seyyathāpi bhikkhave maṇi veḷuriyo subho jotimā 1- aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsati 2- ca tapati ca virocati ca evameva kho bhikkhave dasasahasso brahmā dasasahassīlokadhātuṃ pharitvā adhimuccitvā viharati . yepi tattha sattā uppannā tepi pharitvā adhimuccitvā viharati 3- . tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā parammaraṇā dasasahassabrahmuno sahabyataṃ upapajjeyyanti . so taṃ cittaṃ padahati taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti . tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrūpapattiyā saṃvattanti . ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. [325] Puna caparaṃ bhikkhave bhikkhu saddhāya samannāgato hoti sīlena samannāgato hoti sutena samannāgato hoti cāgena samannāgato hoti paññāya samannāgato hoti . tassa sutaṃ hoti satasahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti . satasahasso bhikkhave brahmā satasahassīlokadhātuṃ pharitvā adhimuccitvā viharati . Yepi tattha sattā uppannā tepi pharitvā adhimuccitvā viharati . Seyyathāpi bhikkhave nekkhaṃ 4- jambonadaṃ dakkhakammāraputtaukkāmukhe @Footnote: 1 Po. Ma. Yu. jātimā . 2 Po. bhāsate ca pabhassate ca. Ma. bhāsate tapate @3 Po. viharanti . 4 Ma. nikkhaṃ.

--------------------------------------------------------------------------------------------- page222.

Sukusalasmpahaṭṭhaṃ paṇḍukambale nikkhittaṃ bhāsati ca tapati ca virocati ca evameva kho bhikkhave satasahasso brahmā satasahassīlokadhātuṃ pharitvā adhimuccitvā viharati . yepi tattha sattā uppannā tepi pharitvā adhimuccitvā viharati . tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā parammaraṇā satasahassabrahmuno sahabyataṃ upapajjeyyanti . so taṃ cittaṃ padahati taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti . tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrūpapattiyā saṃvattanti . ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. [326] Puna caparaṃ bhikkhave bhikkhu saddhāya samannāgato hoti sīlena samannāgato hoti sutena samannāgato hoti cāgena samannāgato hoti paññāya samannāgato hoti . tassa sutaṃ hoti ābhā devā .pe. parittābhā devā ... Appamāṇābhā devā ... Ābhassarā devā dīghāyukā vaṇṇavanto sukhabahulāti . tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā parammaraṇā ābhassarānaṃ devānaṃ sahabyataṃ upapajjeyyanti . so taṃ cittaṃ padahati taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti . tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrūpapattiyā saṃvattanti . ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. [327] Puna caparaṃ bhikkhave bhikkhu saddhāya samannāgato hoti

--------------------------------------------------------------------------------------------- page223.

Sīlena samannāgato hoti sutena samannāgato hoti cāgena samannāgato hoti paññāya samannāgato hoti . tassa sutaṃ hoti subhā devā .pe. parittasubhā devā ... appamāṇasubhā devā ... Subhakiṇhā devā dīghāyukā vaṇṇavanto .pe. tatrūpapattiyā saṃvattati. [328] Puna caparaṃ bhikkhave bhikkhu saddhāya samannāgato hoti sīlena samannāgato hoti sutena samannāgato hoti cāgena samannāgato hoti paññāya samannāgato hoti . tassa sutaṃ hoti vehapphalā devā ... avihā devā ... Atappā devā ... Sudassā devā ... sudassī devā ... akaniṭṭhā devā dīghāyukā vaṇṇavanto sukhabahulāti . tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā parammaraṇā akaniṭṭhānaṃ devānaṃ sahabyataṃ upapajjeyyanti . so taṃ cittaṃ padahati taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti . tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrūpapattiyā saṃvattanti . ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. [329] Puna caparaṃ bhikkhave bhikkhu saddhāya samannāgato hoti sīlena samannāgato hoti sutena samannāgato hoti cāgena samannāgato hoti paññāya samannāgato hoti . tassa sutaṃ hoti ākāsānañcāyatanūpagā devā dīghāyukā ciraṭṭhitikā

--------------------------------------------------------------------------------------------- page224.

Sukhabahulāti . tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā parammaraṇā ākāsānañcāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyyanti .pe. ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. [330] Puna caparaṃ bhikkhave bhikkhu saddhāya samannāgato hoti sīlena samannāgato hoti sutena samannāgato hoti cāgena samannāgato hoti paññāya samannāgato hoti . tassa sutaṃ hoti viññāṇañcāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulāti tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā parammaraṇā viññāṇañcāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyyanti .pe. Ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati. [331] Puna caparaṃ bhikkhave bhikkhu saddhāya samannāgato hoti sīlena samannāgato hoti sutena samannāgato hoti cāgena samannāgato hoti paññāya samannāgato hoti . tassa sutaṃ hoti ākiñcaññāyatanūpagā devā ... nevasaññānāsaññāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulāti . tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā parammaraṇā nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyyanti . so taṃ cittaṃ padahati taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti . tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrūpapattiyā saṃvattanti . ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.

--------------------------------------------------------------------------------------------- page225.

[332] Puna caparaṃ bhikkhave bhikkhu saddhāya samannāgato hoti sīlena samannāgato hoti sutena samannāgato hoti cāgena samannāgato hoti paññāya samannāgato hoti . tassa evaṃ hoti aho vatāhaṃ āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti . So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati . ayaṃ bhikkhave bhikkhu na katthaci uppajjatīti 1-. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Saṅkhārūpapattisuttaṃ niṭṭhitaṃ dasamaṃ. Anupadavaggo dutiyo. -------- Tassuddānaṃ anupadasodhanaporisadhammo sevitabbabahudhātuvibhatti buddhassa kitti nāma cattārīsena ānāpāno kāyagato ca tatopapatti candake vimale parisuddhe puṇṇasaṃpuṇṇasamudanī nirasamattano raddhā bahujanasevitadhammavaraṃ yaṃ anupadaṃ vaggavaraṃ dutiyaṃ. -------- @Footnote: 1 Po. Ma. Yu. upapajjatīti.

--------------------------------------------------------------------------------------------- page226.

Suññatavaggo ---- cūḷasuññatasuttaṃ


             The Pali Tipitaka in Roman Character Volume 14 page 217-226. https://84000.org/tipitaka/read/roman_item.php?book=14&item=318&items=15&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=14&item=318&items=15&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=318&items=15&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=318&items=15&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=318              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]