ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
                        Isigilisuttaṃ
     [247]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
isigilismiṃ  pabbate  .  tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti.
Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [248]   Bhagavā   etadavoca  passatha  no  tumhe  bhikkhave  etaṃ
vebhāraṃ  pabbatanti  .  evambhante  .  etassa  kho  bhikkhave vebhārassa
pabbatassa   aññāva   samaññā   ahosi   aññā   paññatti   .   passatha
no   tumhe   bhikkhave   etaṃ   paṇḍavaṃ   pabbatanti  .  evambhante .
Etassapi    kho    bhikkhave   paṇḍavassa   pabbatassa   aññāva   samaññā
ahosi   aññā   paññatti   .   passatha   no   tumhe   bhikkhave  etaṃ
vepullaṃ  pabbatanti  .  evambhante  .  etassapi  kho bhikkhave vepullassa
pabbatassa   aññāva   samaññā   ahosi   aññā   paññatti   .   passatha
no   tumhe   bhikkhave   etaṃ   gijjhakūṭaṃ  pabbatanti  .  evambhante .
Etassapi    kho   bhikkhave   gijjhakūṭassa   pabbatassa   aññāva   samaññā
ahosi   aññā   paññatti   .   passatha   no   tumhe   bhikkhave   imaṃ
isigiliṃ   pabbatanti   .   evambhante   .   imassa   kho  pana  bhikkhave
isigilissa pabbatassa esāva samaññā ahosi esā paññatti.
     [249]    Bhūtapubbaṃ   bhikkhave   pañca   paccekabuddhasatāni   imasmiṃ
isigilismiṃ   pabbate  ciranivāsino  ahesuṃ  .  te  imaṃ  pabbataṃ  pavisantā
Dissanti   paviṭṭhā   na  dissanti  .  tamenaṃ  manussā  disvā  evamāhaṃsu
ayaṃ  pabbato  ime  isī  gilatīti  isigili  isigilītveva  samaññā udapādi.
Ācikkhissāmi   bhikkhave   paccekabuddhānaṃ   nāmāni  kittayissāmi  bhikkhave
paccekabuddhānaṃ   nāmāni   desissāmi   bhikkhave  paccekabuddhānaṃ  nāmāni
taṃ  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti . Evambhanteti jo te bhikkhū
bhagavato paccassosuṃ.
     [250]  Bhagavā etadavoca ariṭṭho nāma bhikkhave paccekasambuddho 1-
imasmiṃ    isigilismiṃ    pabbate    ciranivāsī    ahosi    .   upariṭṭho
nāma   bhikkhave   paccekasambuddho   imasmiṃ  isigilismiṃ  pabbate  ciranivāsī
ahosi   .   tagarasikhī  nāma  bhikkhave  paccekasambuddho  imasmiṃ  isigilismiṃ
pabbate   ciranivāsī   ahosi  .  yasassī  nāma  bhikkhave  paccekasambuddho
imasmiṃ   isigilismiṃ   pabbate   ciranivāsī   ahosi   .   sudassano  nāma
bhikkhave    paccekasambuddho    imasmiṃ    isigilismiṃ   pabbate   ciranivāsī
ahosi   .   piyadassī  nāma  bhikkhave  paccekasambuddho  imasmiṃ  isigilismiṃ
pabbate  ciranivāsī  ahosi  .  gandhāro  nāma  bhikkhave  paccekasambuddho
imasmiṃ   isigilismiṃ   pabbate   ciranivāsī   ahosi   .   piṇḍolo  nāma
bhikkhave    paccekasambuddho    imasmiṃ    isigilismiṃ   pabbate   ciranivāsī
ahosi   .  upāsabho  nāma  bhikkhave  paccekasambuddho  imasmiṃ  isigilismiṃ
pabbate   ciranivāsī   ahosi   .  nitho  nāma  bhikkhave  paccekasambuddho
imasmiṃ   isigilismiṃ   pabbate  ciranivāsī  ahosi  .  tatho  nāma  bhikkhave
@Footnote: 1 Yu. sabbattha paccekabuddho.
Paccekasambuddho   imasmiṃ   isigilismiṃ   pabbate   ciranivāsī   ahosi  .
Sutavā   nāma   bhikkhave   paccekasambuddho   imasmiṃ   isigilismiṃ  pabbate
ciranivāsī   ahosi   .   bhāvitatto   nāma   bhikkhave   paccekasambuddho
imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi.
     [251] Ye sattasārā anighā nirāsā
              paccekamevajjhagamuṃ subodhiṃ
              tesaṃ visallāna naruttamānaṃ
              nāmāni me kittayato suṇātha
              ariṭṭho upariṭṭho tagarasikhī yasassī
              sudassano piyadassī ca buddho 1-
              gandhāro piṇḍolo upāsabho ca
              nitho tatho sutavā bhāvitatto
              sumbho subho methulo 2- aṭṭhamo ca
              athassumegho anigho sudāṭho
              paccekabuddhā bhavanettikhīṇā
              hiṅgū ca hiṅgo ca mahānubhāvā
              dve jālino munino aṭṭhako ca
              atha kosallo 3- buddho atho subāhu
              upanemiso nemiso santacitto
              sacco tatho virajo paṇḍito ca
@Footnote: 1 Ma. susambuddho .  2 matulo .  3 Po. Yu. kosalo.
              Kāḷūpakāḷā vijito jito ca
              aṅgo ca paṅgo ca guticchito 1- ca
              passī jahi upadhiṃ dukkhamūlaṃ
              aparājito mārabalaṃ ajesi
              satthā pavattā sarabhaṅgo lomahaṃso
              uccaṅgamāyo asito anāsavo
              manomayo mānacchido ca bandhumā
              tadādhimutto vimalo ca ketumā
              ketumbarāgo ca mātaṅgo ariyo
              athaccuto accutagāmabyāmako
              sumaṅgalo dabbilo supatiṭṭhito
              asayho khemābhirato ca sorato
              durannayo saṅgho athopi ujjayo
              aparo muni sayho anomanikkamo 2-
              ānanda nando upanando dvādasa
              bhāradvājo antimadehadhārī
              bodhi mahānāmo athopi uttaro
              kesī sikhī sundaro bhāradvājo
@Footnote: 1 Yu. gutijjitoti dissati .  2 Yu. anomanikkhamo .  3 Yu. bhāradvājā.
              Tissūpatissā bhavabandhanacchidā
              upasīdarī 1- taṇhacchido ca sīdarī 1-
              buddho ahu maṅgalo vītarāgo
              usabhacchidā jāliniṃ dukkhamūlaṃ
              santaṃ padaṃ ajjhagamūpaṇīto
              uposatho sundaro saccanāmo
              jeto jayanto padumo uppalo ca
              padumuttaro rakkhito pabbato ca
              mānatthaddho sobhito vītarāgo
              kaṇho ca buddho suvimuttacitto
              ete ca aññe ca mahānubhāvā
              paccekabuddhā bhavanettikhīṇā
              te sabbasaṅgādhigate mahesī
               parinibbute vandatha appameyyeti.
                  Isigilisuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                       ---------
@Footnote: 1 Ma. upasikhi. sikhari.
                     Mahācattārīsakasuttaṃ
     [252]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā    etadavoca   ariyaṃ   vo   bhikkhave   sammāsamādhiṃ   desissāmi
saupanisaṃ   saparikkhāraṃ   taṃ   suṇātha   sādhukaṃ  manasikarotha  bhāsissāmīti .
Evambhanteti kho te bhikkhū bhagavato paccassosuṃ.
     [253]    Bhagavā    etadavoca   katamo   ca   bhikkhave   ariyo
sammāsamādhi     saupaniso     saparikkhāro     seyyathīdaṃ     sammādiṭṭhi
sammāsaṅkappo      sammāvācā      sammākammanto      sammāājīvo
sammāvāyāmo  sammāsati  yā  kho  bhikkhave  imehi  sattaṅgehi  cittassa
ekaggatā  parikkhatā  ayaṃ  vuccati  bhikkhave  ariyo  sammāsamādhi saupaniso
itipi saparikkhāro itipīti 1-.
     [254]   Tatra  bhikkhave  sammādiṭṭhi  pubbaṅgamā  hoti  .  kathañca
bhikkhave   sammādiṭṭhi   pubbaṅgamā   hoti   .   micchādiṭṭhiṃ  micchādiṭṭhīti
pajānāti    sammādiṭṭhiṃ    sammādiṭṭhīti   pajānāti   .   sāssa   hoti
sammādiṭṭhi.
     [255]   Katamā   ca  bhikkhave  micchādiṭṭhi  .  natthi  dinnaṃ  natthi
yiṭṭhaṃ    natthi    hutaṃ   natthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ   vipāko
@Footnote: 1 Ma. Yu. itipi.
Natthi  ayaṃ  loko  natthi  paro  loko  natthi  mātā  natthi  pitā  natthi
sattā    opapātikā    natthi    loke    samaṇabrāhmaṇā   sammaggatā
sammāpaṭipannā    ye   imañca   lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā
sacchikatvā pavedentīti ayaṃ bhikkhave micchādiṭṭhi.
     [256]   Katamā   ca   bhikkhave   sammādiṭṭhi   .   sammādiṭṭhiṃpahaṃ
bhikkhave    dvayaṃ    vadāmi    atthi    bhikkhave    sammādiṭṭhi   sāsavā
puññabhāgiyā    upadhivepakkā    atthi    bhikkhave    sammādiṭṭhi   ariyā
anāsavā lokuttarā maggaṅgā.
     [257]   Katamā   ca   bhikkhave  sammādiṭṭhi  sāsavā  puññabhāgiyā
upadhivepakkā    .   atthi   dinnaṃ   atthi   yiṭṭhaṃ   atthi   hutaṃ   atthi
sukatadukkaṭānaṃ   kammānaṃ   phalaṃ   vipāko  atthi  ayaṃ  loko  atthi  paro
loko   atthi   mātā   atthi   pitā  atthi  sattā  opapātikā  atthi
loke    samaṇabrāhmaṇā    sammaggatā    sammāpaṭipannā   ye   imañca
lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā   sacchikatvā   pavedentīti   ayaṃ
bhikkhave sammādiṭṭhi sāsavā puññabhāgiyā upadhivepakkā.
     [258]  Katamā  ca  bhikkhave  sammādiṭṭhi ariyā anāsavā lokuttarā
maggaṅgā    .    yā    kho   bhikkhave   ariyacittassa   anāsavacittassa
ariyamaggasamaṅgino     ariyamaggaṃ     bhāvayato     paññā     paññindriyaṃ
paññāphalaṃ   dhammavicayasambojjhaṅgo   sammādiṭṭhi   maggaṅgaṃ   ayaṃ   bhikkhave
sammādiṭṭhi  ariyā  anāsavā  lokuttarā maggaṅgā. So 1- micchādiṭṭhiyā
@Footnote: 1 Yu. yo.
Pahānāya   vāyamati   sammādiṭṭhiyā   upasampadāya   .   svāssa   hoti
sammāvāyāmo   .   so   sato   micchādiṭṭhiṃ  pajahati  sato  sammādiṭṭhiṃ
upasampajja   viharati   .   sāssa   hoti  sammāsati  .  itissime  tayo
dhammā     sammādiṭṭhiṃ     anuparidhāvanti     anuparivattanti     seyyathīdaṃ
sammādiṭṭhi sammāvāyāmo sammāsati.
     [259]   Tatra  bhikkhave  sammādiṭṭhi  pubbaṅgamā  hoti  .  kathañca
bhikkhave     sammādiṭṭhi     pubbaṅgamā     hoti    .    micchāsaṅkappaṃ
micchāsaṅkappoti      pajānāti      sammāsaṅkappaṃ      sammāsaṅkappoti
pajānāti. Sāssa hoti sammādiṭṭhi.



             The Pali Tipitaka in Roman Character Volume 14 page 175-182. https://84000.org/tipitaka/read/roman_item.php?book=14&item=247&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=247&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=247&items=13              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=247&items=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=247              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]