ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                        Selasuttaṃ
     [604]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā  aṅguttarāpesu
cārikañcaramāno   mahatā   bhikkhusaṅghena   saddhiṃ  aḍḍhaterasehi  bhikkhusatehi
yena   āpaṇaṃ   nāma   aṅguttarāpānaṃ   nigamo   tadavasari   .  assosi
kho   keṇiyo   jaṭilo  samaṇo  khalu  bho  gotamo  sakyaputto  sakyakulā
pabbajito    aṅguttarāpesu    cārikañcaramāno    mahatā    bhikkhusaṅghena
saddhiṃ   aḍḍhaterasehi    bhikkhusatehi   āpaṇaṃ   anuppatto   taṃ  kho  pana
bhavantaṃ    gotamaṃ   evaṃkalyāṇo   kittisaddo   abbhuggato   itipi   so
bhagavā      arahaṃ     sammāsambuddho     vijjācaraṇasampanno     sugato
lokavidū    anuttaro    purisadammasārathi   satthā   devamanussānaṃ   buddho
bhagavā   so   imaṃ   lokaṃ  sadevakaṃ  samārakaṃ  sabrahmakaṃ  sassamaṇabrāhmaṇiṃ
pajaṃ   sadevamanussaṃ   sayaṃ   abhiññā   sacchikatvā   pavedeti   so  dhammaṃ
deseti     ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ
sabyañjanaṃ   kevalaparipuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   pakāseti   sādhu  kho
pana tathārūpānaṃ arahataṃ dassanaṃ hotīti.
     [605]   Atha   kho   keṇiyo  jaṭilo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho  keṇiyaṃ
jaṭilaṃ   bhagavā   dhammiyā   kathāya   sandassesi   samādapesi  samuttejesi
Sampahaṃsesi   .   atha   kho   keṇiyo  jaṭilo  bhagavatā  dhammiyā  kathāya
sandassito   samādapito   samuttejito   sampahaṃsito   bhagavantaṃ  etadavoca
adhivāsetu  me  bhavaṃ  gotamo  svātanāya  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti.
Evaṃ  vutte  bhagavā  keṇiyaṃ  jaṭilaṃ  etadavoca mahā kho keṇiya bhikkhusaṅgho
aḍḍhaterasāni bhikkhusatāni tvañca brāhmaṇesu abhippasannoti.
     {605.1}   Dutiyampi   kho   keṇiyo  jaṭilo  bhagavantaṃ  etadavoca
kiñcāpi    bho    gotama    mahābhikkhusaṅgho   aḍḍhaterasāni   bhikkhusatāni
ahañca    brāhmaṇesu   abhippasanno   adhivāsetu   me   bhavaṃ   gotamo
svātanāya   bhattaṃ   saddhiṃ   bhikkhusaṅghenāti   .   dutiyampi   kho  bhagavā
keṇiyaṃ   jaṭilaṃ   etadavoca  mahā  kho  keṇiya  bhikkhusaṅgho  aḍḍhaterasāni
bhikkhusatāni tvañca 1- brāhmaṇesu abhippasannoti.
     {605.2}   Tatiyampi   kho   keṇiyo  jaṭilo  bhagavantaṃ  etadavoca
kiñcāpi    bho    gotama    mahābhikkhusaṅgho   aḍḍhaterasāni   bhikkhusatāni
ahañca    2-   brāhmaṇesu   abhippasanno   adhivāsetveva   me   bhavaṃ
gotamo   svātanāya   bhattaṃ   saddhiṃ  bhikkhusaṅghenāti  .  adhivāseti  3-
bhagavā   tuṇhībhāvena   .  atha  kho  keṇiyo  jaṭilo  bhagavato  adhivāsanaṃ
viditvā     uṭṭhāyāsanā     yena    sako    assamo    tenupasaṅkami
upasaṅkamitvā       mittāmacce       ñātisālohite       āmantesi
suṇantu    me    bhonto   mittāmaccā   ñātisālohitā   samaṇo   4-
gotamo     nimantito     svātanāya     bhattaṃ    saddhiṃ    bhikkhusaṅghena
yena    me    kāyaveyyāvattikaṃ    kareyyāthāti    .   evaṃ   bhoti
@Footnote: 1 Yu. tavañca kho .  2 Yu. ahañca kho  .   3 Yu. adhivāsesi.
@4 Yu. samaṇo me gotamo.
Kho    keṇiyassa    jaṭilassa    mittāmaccā   ñātisālohitā   keṇiyassa
jaṭilassa    paṭissutvā    appekacce   uddhanāni   khananti   appekacce
kaṭṭhāni    phālenti    appekacce   bhājanāni   dhovanti   appekacce
udakamaṇikaṃ    patiṭṭhāpenti    appekacce   āsanāni   paññāpenti  .
Keṇiyopi 1- jaṭilo sāmaññeva maṇḍalamāḷaṃ paṭiyādeti.
     [606]   Tena   kho   pana  samayena  selo  brāhmaṇo  āpaṇe
paṭivasati   tiṇṇaṃ   vedānaṃ   pāragū   sanighaṇḍukeṭubhānaṃ   sākkharappabhedānaṃ
itihāsapañcamānaṃ     padako    veyyākaraṇo    lokāyatamahāpurisalakkhaṇesu
anavayo  tīṇi  māṇavakasatāni  mante  vāceti  .  tena  kho  pana samayena
keṇiyo   jaṭilo   sele   brāhmaṇe  abhippasanno  hoti  .  atha  kho
selo    brāhmaṇo    tīhi    māṇavakasatehi    parivuto    jaṅghāvihāraṃ
anucaṅkamamāno      anuvicaramāno      yena     keṇiyassa     jaṭilassa
assamo tenupasaṅkami.
     {606.1}  Addasā  kho  selo  brāhmaṇo  keṇiyasmiṃ  2- jaṭile
appekacce    uddhanāni   khanante   appekacce   kaṭṭhāni   phālente
appekacce   bhājanāni  dhovante  appekacce  udakamaṇikaṃ  patiṭṭhāpente
appekacce   āsanāni   paññāpente   keṇiyaṃ   3-  jaṭilaṃ  sāmaññeva
maṇḍalamāḷaṃ    paṭiyādentaṃ    disvāna   keṇiyaṃ   jaṭilaṃ   etadavoca   kiṃ
nu   bhoto   keṇiyassa   āvāho  vā  bhavissati  vivāho  vā  bhavissati
mahāyañño   vā  paccupaṭṭhito  rājā  4-  māgadho  seniyo  bimbisāro
nimantito   svātanāya   saddhiṃ   balakāyenāti   .   na  me  bho  sela
@Footnote: 1 Yu. keṇiyo pana .   2 Yu. keṇiyassamiye .    3 Yu. keṇiyaṃ pana.
@4 Yu. rājā vā.
Āvāho   vā   bhavissati   napi   vivāho   vā   bhavissati  napi  rājā
māgadho   seniyo   bimbisāro   nimantito  svātanāya  saddhiṃ  balakāyena
apica   kho   me   mahāyañño   paccupaṭṭhito   atthi   samaṇo   gotamo
sakyaputto    sakyakulā    pabbajito    aṅguttarāpesu   cārikañcaramāno
mahatā    bhikkhusaṅghena    saddhiṃ    aḍḍhaterasehi    bhikkhusatehi    āpaṇaṃ
anuppatto   taṃ   kho   pana   bhavantaṃ   gotamaṃ  evaṃkalyāṇo  kittisaddo
abbhuggato   itipi  so  bhagavā  arahaṃ  sammāsambuddho  vijjācaraṇasampanno
sugato    lokavidū    anuttaro   purisadammasārathi   satthā   devamanussānaṃ
buddho  bhagavāti  so  me  nimantito  svātanāya  saddhiṃ  bhikkhusaṅghenāti.
Buddhoti  bho  keṇiya  vadesīti  .  buddhoti  bho  sela vadāmīti. Buddhoti
bho keṇiya vadesīti. Buddhoti bho sela vadāmīti.
     {606.2}   Atha   kho  selassa  brāhmaṇassa  etadahosi  ghosopi
kho  eso  dullabho  lokasmiṃ  yadidaṃ  buddhoti   āgatāni  kho  panamhākaṃ
mantesu      dvattiṃsa     mahāpurisalakkhaṇāni     yehi     samannāgatassa
mahāpurisassa   dveva   gatiyo  bhavanti  anaññā  sace  agāraṃ  ajjhāvasati
rājā   hoti   cakkavatti   dhammiko   dhammarājā   cāturanto   vijitāvī
janapadatthā   1-   viriyappatto   sattaratanasamannāgato   tassimāni   satta
ratanāni   bhavanti   seyyathīdaṃ   cakkaratanaṃ   hatthiratanaṃ   assaratanaṃ  maṇiratanaṃ
itthīratanaṃ     gahapatiratanaṃ     parināyakaratanameva     sattamaṃ    parosahassaṃ
kho    panassa   puttā   bhavanti   sūrā   vīraṅgarūpā   parasenappamaddanā
@Footnote: 1 Yu. janapadatthāvariyappatto.
So   imaṃ   paṭhaviṃ   sāgarapariyantaṃ  adaṇḍena  asatthena  dhammena  abhivijiya
ajjhāvasati   sace   1-   pana   agārasmā   anagāriyaṃ   pabbajati  arahaṃ
hoti   sammāsambuddho   loke   vivaṭacchado   kahaṃ   pana   bho   keṇiya
etarahi so bhavaṃ gotamo viharati arahaṃ sammāsambuddhoti.
     [607]  Evaṃ  vutte  keṇiyo  jaṭilo  dakkhiṇaṃ  bāhaṃ  paggahetvā
selaṃ   brāhmaṇaṃ   etadavoca   yenesā   bho   sela  nīlavanarājīti .
Atha   kho   selo   brāhmaṇo  tīhi  māṇavakasatehi  saddhiṃ  yena  bhagavā
tenupasaṅkami  .  atha  kho  selo  brāhmaṇo  te  māṇavake  āmantesi
appasaddā  bhonto  āgacchantu  pade  padaṃ  nikkhipantā  durā  2-  sadā
hi   te   bhavanto  3-  sīhāva  ekacarā  yadā  cāhaṃ  bhotā  samaṇena
gotamena   saddhiṃ   manteyyaṃ   mā   me   bhonto   antarantarā   kathaṃ
opātetha   kathāpariyosānaṃ   ca   me   bhavanto   āgamentūti  .  atha
kho   selo    brāhmaṇo   yena   bhagavā   tenupasaṅkami  upasaṅkamitvā
bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   selo   brāhmaṇo
bhagavato kāye dvattiṃsa mahāpurisalakkhaṇāni sammannesi.
     {607.1}   Addasā   kho   selo   brāhmaṇo  bhagavato  kāye
dvattiṃsa    mahāpurisalakkhaṇāni    yebhuyyena    ṭhapetvā    dve   dvīsu
mahāpurisalakkhaṇesu       kaṅkhati      vicikicchati      nādhimuccati      na
saṃpasīdati  kosohite ca vatthaguyhe pahutajivhatāya ca.
@Footnote: 1 Yu. sace kho .   2 Yu. durāsadā .   3 Yu. bhagavanto.
     [608]   Atha   kho   bhagavato  etadahosi  passati  kho  me  ayaṃ
selo   brāhmaṇo   dvattiṃsa   mahāpurisalakkhaṇāni   yebhuyyena  ṭhapetvā
dve    dvīsu   mahāpurisalakkhaṇesu   kaṅkhati   vicikicchati   nādhimuccati   na
saṃpasīdati   kosohite   ca  vatthaguyhe  pahutajivhatāya  cāti  .  atha  kho
bhagavā   tathārūpaṃ   iddhābhisaṅkhāraṃ   abhisaṅkhāresi   yathā  addasa  selo
brāhmaṇo   bhagavato   kosohitaṃ   vatthaguyhaṃ  .  atha  kho  bhagavā  jivhaṃ
ninnāmetvā   ubhopi  kaṇṇasotāni  anumasi  paṭimasi  ubhopi  nāsikasotāni
anumasi paṭimasi kevalakappaṃ  1- nalāṭamaṇḍalaṃ jivhāya chādesi.
     [609]   Atha  kho  selassa  brāhmaṇassa  etadahosi  samannāgato
kho    samaṇo    gotamo    dvattiṃsamahāpurisalakkhaṇehi   paripuṇṇehi   no
apparipuṇṇehi  no  ca  kho  naṃ  jānāmi  buddho  vā no vā sutaṃ 2- pana
metaṃ     brāhmaṇānaṃ     vuḍḍhānaṃ     mahallakānaṃ     ācariyapācariyānaṃ
bhāsamānānaṃ   ye   te   bhavanti   arahanto  sammāsambuddhā  te  sake
vaṇṇe     bhaññamāne    attānaṃ    pātukarontīti    yannūnāhaṃ    samaṇaṃ
gotamaṃ sammukhā sāruppāhi gāthāhi abhitthaveyyanti.
     {609.1}  Atha  kho  selo  brāhmaṇo bhagavantaṃ sammukhā sāruppāhi
gāthāhi abhitthavi
         paripuṇṇakāyo surucī            sujāto cārudassano
         suvaṇṇavaṇṇosi bhagavā       susukkadāṭho saviriyavā
         narassa hi sujātassa            ye bhavanti vissuñjanā 3-
         sabbe te tava kāyasmiṃ         mahāpurisalakkhaṇā
@Footnote: 1 Yu. kevalampi  .    2 Yu. sutaṃ kho pana .   3 Yu. viyañjanā.
         Pasannanetto sumukho          brahmā uju patāpavā
         majjhe samaṇasaṅghassa           ādiccova virocasi
         kalyāṇadassano bhikkhu         kañcanasannibhattaco
         kiṃ te samaṇabhāvena                evaṃ uttamavaṇṇino
         rājā arahasi bhavituṃ               cakkavatti rathesabho
         cāturanto vijitāvī               jambusaṇḍassa issaro
         khattiyā bhojarājāno          anuyuttā bhavantu 1- te
         rājābhirājā manujindo        rajjaṃ kārehi gotama
         rājāhamasmi selāti [bhagavā] dhammarājā anuttaro
         dhammena cakkaṃ vattemi           cakkaṃ appaṭivattiyaṃ
         sambuddho paṭijānāsi [iti selo brāhmaṇo] dhammarājā anuttaro
         dhammena cakkaṃ vattemi            iti bhāsasi gotama
         ko nu senāpati bhoto         sāvako satthu danvayo
         ko 2- nomaṃ anuvatteti       dhammacakkaṃ pavattitaṃ
         mayā pavattitaṃ cakkaṃ [selāti bhagavā] dhammacakkaṃ anuttaraṃ
         sārīputto anuvatteti         anujāto tathāgataṃ
         abhiññeyyaṃ abhiññātaṃ         bhāvetabbañca bhāvitaṃ
         pahātabbaṃ pahīnaṃ me             tasmā buddhosmi brāhmaṇa
         vinayassu mayi kaṅkhaṃ                 adhimuccassu brāhmaṇa
         dullabhaṃ dassanaṃ hoti            sambuddhānaṃ abhiṇhaso
@Footnote: 1 Yu. bhavanti .     2 Yu. ko te imaṃ.
         Yesaṃ ve 1- dullabho loke     pātubhāvo abhiṇhaso
         sohaṃ brāhmaṇa sambuddho  sallakatto anuttaro
         brahmabhūto atitulo            mārasenappamaddano
         sabbāmitte vasīkatvā       modāmi akutobhayo
         imaṃ bhonto nisāmetha          yathā bhāsati cakkhumā
         sallakatto mahāvīro          sīhova nadatī vane
         brahmabhūtaṃ atitulaṃ                mārasenappamaddanaṃ
         ko disvā nappasīdeyya       api kaṇhābhijātiko
         yo maṃ icchati anvetu            yo ca 2- nicchati acchatu 3-
         idhāhaṃ pabbajissāmi           varapaññassa santike
         evañce 4- ruccati bhoto    sammāsambuddhasāsanaṃ
         mayaṃpi pabbajissāma              varapaññassa santike
         brāhmaṇāti  5- sattā ime  yācantipañjalikatā 6-
         brahmacariyaṃ carissāma           bhagavā tava santike
         svākkhātaṃ brahmacariyaṃ [selāti bhagavā] sandiṭṭhikamakālikaṃ
         yattha amoghā pabbajjā       appamattassa sikkhatoti.
Alattha   kho   selo   brāhmaṇo   sapariso  bhagavato  santike  pabbajjaṃ
alattha upasampadaṃ.
     [610]   Atha   kho   keṇiyo  jaṭilo  tassā  rattiyā  accayena
sake   assame   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyādāpetvā   bhagavato
@Footnote: 1 Yu. vo .   2 Yu. vā .   3 Yu. gacchatu .   4 Yu. etañce.
@5 Yu. brahmakā tisatā ime .   6 Yu. yācanti pañjalīkatā.
Kālaṃ   ārocāpesi  kālo  bho  gotama  niṭṭhitaṃ  bhattanti  .  atha  kho
bhagavā   pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   yena   keṇiyassa
jaṭilassa    assamo    tenupasaṅkami   upasaṅkamitvā   paññatte   āsane
nisīdi   saddhiṃ   bhikkhusaṅghena   .   atha  kho  keṇiyo  jaṭilo  buddhappamukhaṃ
bhikkhusaṅghaṃ    paṇītena    khādanīyena    bhojanīyena   sahatthā   santappesi
sampavāresi  .  atha  kho  keṇiyo  jaṭilo bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ
aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
     [611]   Ekamantaṃ   nisinnaṃ   kho   keṇiyaṃ  jaṭilaṃ  bhagavā  imāhi
gāthāhi anumodi
         aggihuttaṃmukhā 1- yaññā  sā vitti chandaso mukhaṃ
         rājā mukhaṃ manussānaṃ            nadīnaṃ sāgaro mukhaṃ
         nakkhattānaṃ mukhaṃ cando        ādicco tapataṃ mukhaṃ
         puññamākaṅkhamānānaṃ          saṅgho ve yajataṃ mukhanti.
Atha    kho    bhagavā   keṇiyaṃ   jaṭilaṃ   imāhi   gāthāhi   anumoditvā
uṭṭhāyāsanā  pakkāmi  .  atha  kho āyasmā selo sapariso 2- vūpakaṭṭho
appamatto    ātāpī    pahitatto   viharanto   nacirasseva   yassatthāya
kulaputtā    sammadeva    agārasmā   anāgāriyaṃ   pabbajanti   tadanuttaraṃ
brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā   sacchikatvā
upasampajja    vihāsi   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ
nāparaṃ   ithattāyāti   abbhaññāsi   .   aññataro  3-  kho  panāyasmā
@Footnote: 1 Yu. aggihuttamukhā .   2 Yu. etthantare ekoti dissati.
@3 Yu. aññataro ca kho.
Selo sapariso arahataṃ ahosi.
     [612]  Atha  kho  āyasmā selo sapariso yena bhagavā tenupasaṅkami
upasaṅkamitvā   ekaṃsaṃ  cīvaraṃ  katvā  yena  bhagavā  tenañjalimpaṇāmetvā
bhagavantaṃ gāthāhi ajjhabhāsi
         yantaṃ saraṇamāgamha              ito aṭṭhami cakkhuma
         sattarattena bhagavā              dantamhā tava sāsane
         tuvaṃ buddho tuvaṃ satthā           tuvaṃ mārābhibhū muni
         tuvaṃ anusaye cheko 1-            tiṇṇo tāresimaṃ pajaṃ
         upadhī te samatikkantā          āsavā te padālitā
         sīhova anupādāno             pahīnabhayabheravo
         bhikkhavoti 2- sattā ime    tiṭṭhantipañjalikatā
         pāde vīra pasārehi              nāgā vandantu satthunoti.
                   Selasuttaṃ niṭṭhitaṃ dutiyaṃ.
                       --------
@Footnote: 1 Yu. chetvā .   2 Yu. bhikkhavo tisatā ime tiṭṭhanti pañjalīkatā.



             The Pali Tipitaka in Roman Character Volume 13 page 548-557. https://84000.org/tipitaka/read/roman_item.php?book=13&item=604&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=604&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=604&items=9              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=604&items=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=604              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]