ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [288]    Seyyathāpi   māgaṇḍiya   jaccandho   puriso   so   na
@Footnote: 1 Ma. sabbattha ārogyaṃ paramaṃ lābhaṃ .    2 Ma. mayāpetaṃ bho .   3 Yu. etaṃ.
@4 Ma. sugattāni .  5 Ma. Yu. ahañhi .   6 Ma. manti pāṭho natthi.
Passeyya   kaṇhasukkāni   rūpāni   na   passeyya   nīlakāni   rūpāni  na
passeyya   pītakāni   rūpāni   na   passeyya   lohitakāni   rūpāni   na
passeyya   mañjeṭṭhikāni   rūpāni   na  passeyya  samavisamaṃ  na  passeyya
tārakarūpāni   na   passeyya   candimasuriye   .  so  suṇeyya  cakkhumato
bhāsamānassa    chekaṃ    vata    bho   odātaṃ   vatthaṃ   abhirūpaṃ   nimmalaṃ
sucinti   .   so   odātapariyesanaṃ   careyya  tamenaṃ  aññataro  puriso
telamasikatena  1-  sāhuḷacīvarena  2-  vañceyya  3- idante ambho purisa
odātaṃ   vatthaṃ   abhirūpaṃ   nimmalaṃ   sucinti   .   so  taṃ  paṭiggaṇheyya
paṭiggahetvā     pārupeyya    pārupetvā    attamano    attamanavācaṃ
nicchāreyya chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti.
     {288.1}  Taṃ  kiṃ  maññasi  māgaṇḍiya  api  nu  so jaccandho puriso
jānanto    passanto    amuṃ    telamasikataṃ   sāhuḷacīvaraṃ   paṭiggaṇheyya
paṭiggahetvā     pārupeyya    pārupetvā    attamano    attamanavācaṃ
nicchāreyya   chekaṃ   vata   bho   odātaṃ  vatthaṃ  abhirūpaṃ  nimmalaṃ  sucinti
udāhu  cakkhumato  saddhāyāti  .  ajānanto  hi  bho  gotama  apassanto
asu  4-  so  jaccandho  puriso  amuṃ  telamasikataṃ sāhuḷacīvaraṃ paṭiggaṇheyya
paṭiggahetvā     pārupeyya    pārupetvā    attamano    attamanavācaṃ
nicchāreyya  chekaṃ  vata  bho  odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti udāhu 5-
cakkhumato   saddhāyāti   6-   .  evameva  kho  māgaṇḍiya  aññatitthiyā
paribbājakā    andhā    acakkhukā   ajānantā   ārogyaṃ   apassantā
@Footnote:1-2-3 Ma. telamalikatena sāhaḷicīrena gaṇehayya. 4 Ma. ayaṃ pāṭho natthi.
@5 Ma. Yu. ayampi pāṭho natthi .   6 Ma. sandhāyāti.
Nibbānaṃ    atha   ca   panimaṃ   gāthaṃ   bhāsanti   ārogyaparamā   lābhā
nibbānaṃ    paramaṃ    sukhanti   .   pubbakehesā   māgaṇḍiya   arahantehi
sammāsambuddhehi gāthā bhāsitā
         ārogyaparamā lābhā   nibbānaṃ paramaṃ sukhaṃ
         aṭṭhaṅgiko ca maggānaṃ   khemaṃ amatagāminanti
     {288.2}  esā  1-  etarahi  anupubbena  puthujjanagāthā . Ayaṃ
kho    māgaṇḍiya    kāyo   rogabhūto   gaṇḍabhūto   sallabhūto   aghabhūto
ābādhabhūto   so   tvaṃ   imaṃ  kāyaṃ  rogabhūtaṃ  gaṇḍabhūtaṃ  sallabhūtaṃ  aghabhūtaṃ
ābādhabhūtaṃ  idantaṃ  bho  gotama  ārogyaṃ  idantaṃ  nibbānanti  vadesi .
Taṃ   hi  te  māgaṇḍiya  ariyaṃ  cakkhuṃ  natthi  yena  tvaṃ  ariyena  cakkhunā
ārogyaṃ jāneyyāsi nibbānaṃ passeyyāsīti.



             The Pali Tipitaka in Roman Character Volume 13 page 281-283. https://84000.org/tipitaka/read/roman_item.php?book=13&item=288&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=288&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=288&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=288&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=288              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]