ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [258]  Sace  hi  bho gotama imam dhammam bhavanceva gotamo aradhako
abhavissa   bhikkhu   ca   aradhaka   abhavissamsu   bhikkhuniyo  ca  aradhika
abhavissamsu   no   ca   kho  upasaka  gihi  odatavasana  sabrahmacarino
aradhaka     abhavimsu    evamidam    brahmacariyam    apparipuram    abhavissa
tenangena   yasma  ca  kho  bho  gotama  imam  dhammam  bhavanceva  gotamo
aradhako  bhikkhu  [2]-  aradhaka  bhikkhuniyo  ca aradhika upasaka ca
@Footnote: 1 Po. abhavissum. Ma. abhavissamsu .    2 Yu. ca.
Gihi   odatavasana  sabrahmacarino  aradhaka  1-  evamidam  brahmacariyam
paripuram tenangena.
     {258.1}  Sace hi bho gotama imam dhammam bhavanceva gotamo aradhako
abhavissa  bhikkhu  ca  aradhaka  abhavissamsu  bhikkhuniyo ca aradhika abhavissamsu
upasaka  ca  gihi  odatavasana  sabrahmacarino  aradhaka abhavissamsu no
ca  kho 2- upasaka gihi odatavasana kamabhogino aradhaka abhavimsu [3]-
evamidam  brahmacariyam  apparipuram  abhavissa tenangena yasma ca kho bho gotama
imam  dhammam  bhavanceva   gotamo  aradhako bhikkhu ca aradhaka bhikkhuniyo ca
aradhika   upasaka  ca  gihi  odatavasana  sabrahmacarino  aradhaka
upasaka  ca  gihi  odatavasana  kamabhogino  aradhaka  [4]- evamidam
brahmacariyam paripuram tenangena.
     {258.2}  Sace hi bho gotama imam dhammam bhavanceva gotamo aradhako
abhavissa  bhikkhu  ca  aradhaka  abhavissamsu  bhikkhuniyo ca aradhika abhavissamsu
upasaka   ca   gihi  odatavasana  sabrahmacarino  aradhaka  abhavissamsu
upasaka  ca  gihi  odatavasana  kamabhogino  aradhaka  abhavissamsu  no
ca   kho  5-  upasika  gihi  odatavasana  sabrahmacariniyo  aradhika
abhavimsu   6-   evamidam  brahmacariyam  aparipuram  abhavissa  tenangena  yasma
ca  kho  bho  gotama  imam  dhammam  bhavanceva  gotamo  aradhako  bhikkhu ca
aradhaka   bhikkhuniyo   ca  aradhika  upasaka  ca  gihi  odatavasana
sabrahmacarino  aradhaka  upasaka  ca  gihi  odatavasana  kamabhogino
@Footnote: 1 potthake upasaka ca gihi odatavasana kamabhogino aradhakati dissati.
@2-5 Po. no ca khoti na dissati .   3 Po. no ca kho upasika gihi odatavasana
@brahmacariniyo aradhaka abhavissunti dissati .   4 Po. upasika ca gihi
@odatavasana brahmacariniyo aradhaka .   6 Po. no ca kho upasika gihi
@odatavasana kamabhoginiyo aradhaka abhavissum.
Aradhaka  upasika  ca  gihi odatavasana sabrahmacariniyo aradhika 1-
evamidam brahmacariyam paripuram tenangena.
     {258.3}  Sace  2-  hi  bho  gotama  imam dhammam bhavanceva gotamo
aradhako   abhavissa   bhikkhu   ca   aradhaka   abhavissamsu  bhikkhuniyo  ca
aradhika   abhavissamsu   upasaka  ca  gihi  odatavasana  sabrahmacarino
aradhaka   abhavissamsu   upasaka    ca  gihi  odatavasana  kamabhogino
aradhaka   abhavissamsu  upasika  ca  gihi  odatavasana  sabrahmacariniyo
aradhika  abhavissamsu  no  ca kho upasika gihi odatavasana kamabhoginiyo
aradhika   abhavimsu   evamidam  brahmacariyam  apparipuram  abhavissa  tenangena
yasma  ca  kho  bho  gotama imam dhammam bhavanceva gotamo aradhako bhikkhu ca
aradhaka   bhikkhuniyo   ca  aradhika  upasaka  ca  gihi  odatavasana
sabrahmacarino  aradhaka  upasaka  ca  gihi  odatavasana  kamabhogino
aradhaka    upasika    ca    gihi    odatavasana   sabrahmacariniyo
aradhika   upasika   ca  gihi  odatavasana  kamabhoginiyo  aradhika
evamidam brahmacariyam paripuram tenangena.
     [259]   Seyyathapi   bho   gotama   ganga   nadi   samuddaninna
samuddapona    samuddapabbhara   samuddam   ahacca   titthati   evamevayam
bhoto   gotamassa   parisa  sagahatthapabbajita  nibbananinna  nibbanapona
nibbanapabbhara     nibbanam     ahacca     titthati    .    abhikkantam
bho   gotama   abhikkantam  bho  gotama  seyyathapi  [3]-  nikkujjitam  va
@Footnote: 1 Po. upasika ca gihi odatavasana kamabhoginiyo aradhaka .  2 Po. sace
@hi bho .pe. paripuram tenangenati natthi .   3 Yu. bho gotama.
Ukkujjeyya   paticchannam  va  vivareyya  mulhassa  va  maggam  acikkheyya
andhakare   va   telapajjotam   dhareyya  cakkhumanto  rupani  dakkhantiti
evameva   bhota  gotamena  anekapariyayena  dhammo  pakasito  esaham
bhavantam    gotamam   saranam   gacchami   dhammanca   bhikkhusanghanca   labheyyaham
bhoto   gotamassa   santike   pabbajjam   labheyyam   upasampadanti  .  yo
kho   vaccha   annatitthiyapubbo   imasmim   dhammavinaye   akankhati  pabbajjam
akankhati    upasampadam    so    cattaro    mase   parivasati   catunnam
masanam   accayena   araddhacitta   bhikkhu   pabbajenti  upasampadenti
bhikkhubhavaya   apica   khvettha   1-  puggalavemattata  viditati  .  sace
bhante    annatitthiyapubba   imasmim   dhammavinaye   akankhanta   pabbajjam
akankhanta   upasampadam   cattaro   mase   parivasanti  catunnam  masanam
accayena   araddhacitta  bhikkhu  pabbajenti  upasampadenti  bhikkhubhavaya
aham   cattari   vassani  parivasissami  [2]-  catunnam  vassanam  accayena
araddhacitta   bhikkhu   pabbajentu   upasampadentu   bhikkhubhavayati .
Alattha  kho  vacchagotto  paribbajako  bhagavato  santike  pabbajjam  alattha
upasampadam.
     [260]  Acirupasampanno  kho  panayasma  vacchagotto  addhamasupa-
sampanno    yena    bhagava    tenupasankami    upasankamitva   bhagavantam
abhivadetva   ekamantam   nisidi   .  ekamantam  nisinno  kho  ayasma
vacchagotto   bhagavantam   etadavoca   yavatakam   bhante  sekhena  nanena
@Footnote: 1 Ma. mettha .   2. Yu. mam.
Sekhaya   vijjaya   pattabbam   anuppattam  [1]-  maya  uttarim  2-  me
bhagava  dhammam  desetuti  .  tenahi  tvam  vaccha dve dhamme uttarim bhavehi
samathanca   3-   vipassananca  ime  kho  te  vaccha  dve  dhamma  uttarim
bhavita samatho ca vipassana ca anekadhatupativedhaya samvattissanti.
     [261]   So   tvam   vaccha   yavadeva   akankhissasi  anekavihitam
iddhividham    paccanubhaveyyam   ekopi   hutva   bahudhapi   assam   bahudhapi
hutva   eko   assam   avibhavam   tirobhavam   tirokuddam   tiropakaram
tiropabbatam    asajjamano   gaccheyyam   seyyathapi   akase   pathaviyampi
ummujjanimmujjam    kareyyam   seyyathapi   udake   udakepi   abhijjamane
gaccheyyam   seyyathapi   pathaviyam   akasepi  pallankena  sankameyyam  4-
seyyathapi    pakkhi    sakuno    imepi    candimasuriye    evammahiddhike
evammahanubhave    panina    parimaseyyam    5-    parimajjeyyam   yava
brahmalokapi   kayena   samvatteyyanti   .   tatra  tatreva  sakkhibhabbatam
papunissasi sati sati ayatane.
     [262]  So  tvam  vaccha  yavadeva akankhissasi dibbaya sotadhatuya
visuddhaya  atikkantamanusakaya  6-  ubho  sadde  suneyyam  seyyathidam  7-
dibabe  ca  manusake  8-  ca  ye  dure  santike  cati. Tatra tatreva
sakkhibhabbatam papunissasi sati sati ayatane.
     [263]   So   tvam   vaccha   yavadeva   akankhissasi  parasattanam
parapuggalanam   cetasa   ceto   paricca   pajaneyyam  saragam  va  cittam
@Footnote: 1 Ma. tam     2 Po. Ma. uttarim ca .    3 Ma. samadhinca .    4 Ma. kameyyam.
@Po. cankameyyam. 5 Ma. paramaseyyam. 6 Po. ...manusikaya.
@7 Ma. ayam patho na dissati. 8 Ma. manuse.
Saragam   cittanti   pajaneyyam   vitaragam   va   cittam  vitaragam  cittanti
pajaneyyam   sadosam   va   cittam   sadosam  cittanti  pajaneyyam  vitadosam
va   cittam   vitadosam   cittanti   pajaneyyam  samoham  va  cittam  samoham
cittanti    pajaneyyam    vitamoham    va    cittam    vitamoham   cittanti
pajaneyyam    sankhittam    va    cittam   sankhittam   cittanti   pajaneyyam
vikkhittam   va   cittam   vikkhittam   cittanti   pajaneyyam   mahaggatam   va
cittam    mahaggatam    cittanti    pajaneyyam    amahaggatam    va    cittam
amahaggatam    cittanti    pajaneyyam     sauttaram   va   cittam   sauttaram
cittanti    pajaneyyam    anuttaram    va    cittam    anuttaram   cittanti
pajaneyyam    samahitam    va    cittam   samahitam   cittanti   pajaneyyam
asamahitam    va    cittam    asamahitam    cittanti   pajaneyyam   vimuttam
va   cittam   vimuttam   cittanti  pajaneyyam  avimuttam  va  cittam  avimuttam
cittanti   pajaneyyanti   .   tatra   tatreva   sakkhibhabbatam   papunissasi
sati sati ayatane.
     [264]   So   tvam   vaccha   yavadeva   akankhissasi  anekavihitam
pubbenivasam   anussareyyam   seyyathidam   ekampi   jatim  dvepi  jatiyo
tissopi   jatiyo   catassopi   jatiyo  pancapi  jatiyo  dasapi  jatiyo
visampi   jatiyo   timsampi   jatiyo   cattalisampi   jatiyo  pannasampi
jatiyo   jatisatampi   1-   jatisahassampi   jatisatasahassampi   anekepi
samvattakappe    anekepi    vivattakappe    anekepi   samvattavivattakappe
@Footnote: 1 Ma. satampi jatiyo sahassampi jatiyo satasahassampi jatiyo.
Amutrasim   evamnamo   evamgotto   evamvanno   evamaharo   evam
sukhadukkhapatisamvedi   evamayupariyanto   so   tato  cuto  amutra  udapadim
tatrapasim   evamnamo   evamgotto   evamvanno   evamaharo  evam
sukhadukkhapatisamvedi    evamayupariyanto   so   tato   cuto   idhupapannoti
iti   sakaram   sauddesam   anekavihitam   pubbenivasam  anussareyyanti .
Tatra tatreva sakkhibhabbatam papunissasi sati sati ayatane.
     [265]  So  tvam  vaccha  yavadeva  akankhissasi  dibbena  cakkhuna
visuddhena   atikkantamanusakena  satte  passeyyam  cavamane  upapajjamane
hine    panite   suvanne   dubbanne   sugate   duggate   yathakammupage
satte    pajaneyyam    ime   vata   bhonto   satta   kayaduccaritena
samannagata       vaciduccaritena       samannagata      manoduccaritena
samannagata    ariyanam    upavadaka    micchaditthika   micchaditthikamma-
samadana   te   kayassa  bheda  parammarana  apayam  duggatim  vinipatam
nirayam   upapanna   ime   va   pana   bhonto   satta   kayasucaritena
samannagata    vacisucaritena    samannagata   manosucaritena   samannagata
ariyanam    anupavadaka    sammaditthika   sammaditthikammasamadana   te
kayassa   bheda   parammarana   sugatim   saggam  lokam  upapannati  .  iti
dibbena    cakkhuna   visuddhena   atikkantamanusakena   satte   passeyyam
cavamane   upapajjamane   hine   panite   suvanne   dubbanne   sugate
Duggate    yathakammupage   satte   pajaneyyanti   .   tatra   tatreva
sakkhibhabbatam papunissasi sati sati ayatane.
     [266]   So  tvam  vaccha  yavadeva  akankhissasi  asavanam  khaya
anasavam   cetovimuttim   pannavimuttim   dittheva   dhamme   sayam   abhinna
sacchikatva   upasampajja   vihareyyanti   .   tatra   tatreva  sakkhibhabbatam
papunissasi sati sati ayataneti.
     [267]   Atha   kho   ayasma   vacchagotto   bhagavato   bhasitam
abhinanditva    anumoditva    utthayasana    bhagavantam    abhivadetva
padakkhinam   katva   pakkami  .  atha  kho  ayasma  vacchagotto  eko
vupakattho    appamatto    atapi    pahitatto   viharanto   nacirasseva
yassatthaya    kulaputta    sammadeva   agarasma   anagariyam   pabbajanti
tadanuttaram    brahmacariyapariyosanam    dittheva    dhamme    sayam   abhinna
sacchikatva    upasampajja    vihasi    khina   jati   vusitam   brahmacariyam
katam   karaniyam   naparam   itthattayati   abbhannasi   .   annataro  kho
panayasma vacchagotto arahatam ahosi.
     [268]   Tena   kho   pana   samayena   sambahula  bhikkhu  bhagavantam
dassanaya   gacchanti   .   addasa   kho   ayasma   vacchagotto  te
bhikkhu   duratova  gacchante   1-  disvana  yena  te  bhikkhu  tenupasankami
upasankamitva    te    bhikkhu   etadavoca   handa   kaham   pana   tumhe
ayasmanto   gacchathati   .   bhagavantam   kho   mayam   avuso  dassanaya
@Footnote: 1 Ma. agacchante.
Gacchamati   .   tenahayasmanto  mama  vacanena  bhagavato  pade  sirasa
vandatha   vacchagotto  1-  bhante  bhikkhu  bhagavato  pade  sirasa  vandati
evanca  vadeti  2-  paricinno  me  bhagava  paricinno  me  sugatoti .
Evamavusoti   kho  te  bhikkhu  ayasmato  vacchagottassa  paccassosum .
Atha   kho   te   bhikkhu   yena   bhagava   tenupasankamimsu   upasankamitva
bhagavantam   abhivadetva   3-   ekamantam  nisidimsu  .  ekamantam  nisinna
kho   te   bhikkhu   bhagavantam   etadavocum  ayasma  bhante  vacchagotto
bhagavato   pade   sirasa   vandati   evanca   vadeti   paricinno   me
bhagava  paricinno  me  sugatoti. Pubbeva me 4- bhikkhave vacchagotto 5-
bhikkhu   cetasa   ceto   paricca   vidito  tevijjo  vacchagotto  bhikkhu
mahiddhiko   mahanubhavoti   .   devatapi   me   etamattham   arocesum
tevijjo bhante vacchagotto bhikkhu mahiddhiko mahanubhavoti.
     Idamavoca    bhagava    attamana   te   bhikkhu   bhagavato   bhasitam
abhinandunti.
               Mahavacchagottasuttam nitthitam tatiyam.
                     ------------
@Footnote: 1 Ma. vacchagotto ... vandatiti ime patha na dissanti .  2 Ma. vadetha.
@3 Ma. abhivadetva ... te bhikkhuti ime patha na dissanti .  4 Ma. maya.
@5 Ma. vacchagottassa bhikkhuno.
                        Dighanakhasuttam
     [269]   Evamme   sutam   ekam  samayam  bhagava  rajagahe  viharati
gijjhakute  [1]-  sukarakhatayam  2-  .  atha  kho dighanakho paribbajako yena
bhagava     tenupasankami    upasankamitva    bhagavata    saddhim    sammodi
sammodaniyam    katham   saraniyam   vitisaretva   ekamantam   atthasi  .
Ekamantam    thito   kho   dighanakho   paribbajako   bhagavantam   etadavoca
ahanhi  bho  gotama  evamvadi  evamditthi  sabbam  me  na  khamatiti . Yapi
kho   te   esa   aggivessana  ditthi  sabbam  me  na  khamatiti  esapi
te  ditthi  na  khamatiti  .  esa  3-  ce  me bho gotama ditthi khameyya
tampissa  4-  tadisameva  tampissa  tadisamevati. Ato kho te aggivessana
bahu   hi   bahutara  lokasmim  ye  evamahamsu  tampissa  tadisameva  tampissa
tadisamevati    te    tanceva    ditthim   nappajahanti   annanca   ditthim
upadiyanti   .  ato  kho  te  aggivessana  tanu  hi  tanutara  lokasmim
ye   evamahamsu  tampissa  tadisameva  tampissa  tadisamevati  te  tanceva
ditthim pajahanti annanca ditthim na upadiyanti.
     [270]  Santi  aggivessana  5-  eke samanabrahmana evamvadino
evamditthino    sabbam   me   khamatiti   .   santi   aggivessana   eke
samanabrahmana   evamvadino   evamditthino   sabbam   me  na  khamatiti .
@Footnote: 1 Ma. pabbate .   2 Ma. sukarakhataya .   3 Ma. esapi me .   4 Ma. Yu. tampassa.
@5 Yu. santaggivessanati dissati.
Santi   aggivessana   eke   samanabrahmana   evamvadino  evamditthino
ekaccam   me   khamati   ekaccam  me  na  khamatiti  .  tatra  aggivessana
ye    te    samanabrahmana   evamvadino   evamditthino   sabbam   me
khamatiti    tesamayam    ditthi    saragaya   santike   samyogaya   santike
abhinandanaya     santike     ajjhosanaya     santike     upadanaya
santiketi   .  tatra  aggivessana  ye  te  samanabrahmana  evamvadino
evamditthino   sabbam   me   na   khamatiti   tesamayam   ditthi   asaragaya
santike   asamyogaya   santike   anabhinandanaya   santike  anajjhosanaya
santike anupadanaya santiketi.
     {270.1}  Evam  vutte  dighanakho  paribbajako  bhagavantam etadavoca
ukkamseti   me   bhavam   gotamo  ditthigatam  samukkamseti  me  bhavam  gotamo
ditthigatanti    .    tatra    aggivessana    ye   te   samanabrahmana
evamvadino   evamditthino  ekaccam  me  khamati  ekaccam  me  na  khamatiti
ya  hi  tesam  khamati  sayam  ditthi  saragaya  santike  samyogaya  santike
abhinandanaya     santike     ajjhosanaya     santike     upadanaya
santike   ya   hi   tesam  na  khamati  sayam  ditthi  asaragaya  santike
asamyogaya     santike     anabhinandanaya     santike    anajjhosanaya
santike anupadanaya santiketi.
     [271]   Tatra  aggivessana  1-  ye  te  samanabrahmana  evam
vadino   evamditthino   sabbam   me   khamatiti   tattha  vinnu  puriso  iti
@Footnote: 1 Yu. tatraggivessanati dissati.
Patisancikkhati  ya  1-  kho  me  ayam  ditthi  sabbam me khamatiti imance 2-
aham  ditthim  thamasa  paramassa  3-  abhinivissa  vohareyyam  idameva  saccam
moghamannanti   dvihi   me   assa   viggaho   yo   cayam   samano  va
brahmano   va   evamvadi   evamditthi   sabbam   me   na  khamatiti  yo
cayam   samano   va   brahmano   va   evamvadi   evamditthi  ekaccam
me   khamati   ekaccam    me  na  khamatiti  imehi  me  4-  assa  dvihi
viggaho  .  iti  viggahe  sati  vivado  vivade  sati  vighato  vighate
sati   vihesa   .   iti  so  viggahanca  vivadanca  vighatanca  vihesanca
attani    sampassamano    tanceva    ditthim    pajahati   annanca   ditthim
na   upadiyati   .   evametasam   ditthinam   pahanam   hoti  evametasam
ditthinam patinissaggo hoti.
     {271.1}  Tatra  aggivessana  ye  te samanabrahmana evamvadino
evamditthino   sabbam   me   na   khamatiti   tatra  5-  vinnu  puriso  iti
patisancikkhati   ya   6-   kho   me  ayam  ditthi  sabbam  me  na  khamatiti
imance   aham   ditthim  thamasa  paramassa  abhinivissa  vohareyyam  idameva
saccam   moghamannanti   dvihi   me   assa   viggaho   yo  cayam  samano
va  brahmano  va  evamvadi  evamditthi  sabbam  me  khamatiti  yo  cayam
samano   va   brahmano  va  evamvadi  evamditthi  ekaccam  me  khamati
ekaccam  me  na  khamatiti  imehi me dvihi assa viggaho. Iti viggahe sati
vivado  vivade  sati  vighato  vighate  sati vihesa. Iti so viggahanca
@Footnote: 1-6 Ma. ya ca kho. 2 Ma. imancaham. 3 Ma. paramasa. 4 Ma. ayam patho na dissati.
@5 Ma. tattha.
Vivadanca    vighatanca    vihesanca    attani    sampassamano   tanceva
ditthim   pajahati   annanca   ditthim   na  upadiyati  .  evametasam  ditthinam
pahanam hoti evametasam ditthinam patinissaggo hoti.
     {271.2}  Tatra  aggivessana  ye  te samanabrahmana evamvadino
evamditthino   ekaccam  me  khamati  ekaccam  me  na  khamatiti  tatra  vinnu
puriso  iti  patisancikkhati  ya  kho  me  ayam  ditthi  ekaccam  me  khamati
ekaccam   me   na   khamatiti   imance   aham   ditthim  thamasa  paramassa
abhinivissa    vohareyyam    idameva    saccam   moghamannanti   dvihi   me
assa   viggaho   yo   cayam   samano   va  brahmano  va  evamvadi
evamditthi   sabbam   me   khamatiti   yo   cayam   samano  va  brahmano
va   evamvadi   evamditthi   sabbam   me  na  khamatiti  imehi  me  assa
dvihi   viggaho   .  iti  viggahe  sati  vivado  vivade  sati  vighato
vighate   sati   vihesa   .   iti  so  viggahanca  vivadanca  vighatanca
vihesanca    attani   sampassamano   tanceva   ditthim   pajahati   annanca
ditthim   na  upadiyati  .  evametasam  ditthinam  pahanam  hoti  evametasam
ditthinam patinissaggo hoti.
     [272]  Ayam  kho  pana  aggivessana  kayo  rupi  catummahabhutiko
matapettikasambhavo      odanakummasupacayo      aniccucchadanaparimaddhana-
bhedanaviddhamsanadhammo     aniccato     dukkhato     rogato     gandato
sallato   aghato   abadhato   parato   palokato   sunnato   anattato
Samanupassitabbo    .    tassimam    kayam   aniccato   dukkhato   rogato
gandato    sallato   aghato   abadhato   parato   palokato   sunnato
anattato    samanupassato    yo    kayasmim   kayacchando   kayasineho
kayanvayata sa pahiyati.
     [273]   Tisso  kho  ima  aggivessana  vedana  sukha  vedana
dukkha   vedana   adukkhamasukha   vedana  .  yasmim  aggivessana  samaye
sukham   vedanam   vedeti   neva  tasmim  samaye  dukkham  vedanam  vedeti  na
adukkhamasukham   vedanam  vedeti  sukhamyeva  tasmim  samaye  vedanam  vedeti .
Yasmim   aggivessana   samaye  dukkham  vedanam  vedeti  neva  tasmim  samaye
sukham   vedanam   vedeti  na  adukkhamasukham  vedanam  vedeti  dukkhamyeva  tasmim
samaye  vedanam  vedeti  .  yasmim  aggivessana  samaye  adukkhamasukham vedanam
vedeti   neva   tasmim  samaye  sukham  vedanam  vedeti   na  dukkham  vedanam
vedeti   adukkhamasukhamyeva   tasmim  samaye  vedanam  vedeti  .  sukha  1-
aggivessana    [2]-   anicca   sankhata   paticcasamuppanna   khayadhamma
vayadhamma  viragadhamma  nirodhadhamma  .  dukkhapi  kho  aggivessana [3]-
anicca   sankhata   paticcasamuppanna   khayadhamma   vayadhamma  viragadhamma
nirodhadhamma  .  adukkhamasukhapi  kho  aggivessana  vedana anicca sankhata
paticcasamuppanna   khayadhamma   vayadhamma   viragadhamma   nirodhadhamma  .
Evam    passam   aggivessana   sutava   ariyasavako   sukhayapi  vedanaya
nibbindati   dukkhayapi   vedanaya   nibbindati   adukkhamasukhayapi   vedanaya
@Footnote: 1 Ma. sukhapi kho. 2-3 Ma. etthantare vedanati ayam patho dissati.
Nibbindati   nibbindam  virajjati  viraga  vimuccati  vimuttasmim  vimuttamiti
nanam   hoti   khina   jati   vusitam   brahmacariyam   katam   karaniyam  naparam
itthattayati   pajanati   .   evam   vimuttacitto   kho   aggivessana
bhikkhu   na   kenaci  samvadati  na  kenaci  vivadati  yanca  kho  loke  vuttam
tena voharati aparamasanti.
     [274]   Tena  kho  pana  samayena  ayasma  sariputto  bhagavato
pitthito   nisinno   1-   bhagavantam  vijiyamano  .  atha  kho  ayasmato
sariputtassa   etadahosi   tesam   tesam   kira   no   bhagava   dhammanam
abhinna   pahanamaha   tesam   tesam  kira  no  sugato  dhammanam  abhinna
patinissaggamahati   .   iti  hidam  ayasmato  sariputtassa  patisancikkhato
anupadaya    asavehi   cittam   vimucci   .   dighanakhassa   paribbajakassa
virajam    vitamalam    dhammacakkhum   udapadi   yankinci   samudayadhammam   sabbantam
nirodhadhammanti.
     [275]   Atha   kho  dighanakho  paribbajako  ditthadhammo  pattadhammo
viditadhammo       pariyogalhadhammo      tinnavicikiccho      vigatakathamkatho
vesarajjappatto   aparappaccayo   satthu   sasane   bhagavantam  etadavoca
abhikkantam   bho   gotama  abhikkantam  bho  gotama  seyyathapi  bho  gotama
nikkujjitam   va   ukkujjeyya   paticchannam   va  vivareyya  mulhassa  va
maggam   acikkheyya   andhakare  va  telapajjotam  dhareyya  cakkhumanto
rupani    dakkhantiti    evameva    bhota   gotamena   anekapariyayena
@Footnote: 1 Ma. thito hoti.
Dhammo   pakasito   esaham   bhagavantam   [1]-  saranam  gacchami  dhammanca
bhikkhusanghanca    upasakam    mam    bhavam    gotamo   dharetu   ajjatagge
panupetam saranangatanti.
                  Dighanakhasuttam nitthitam catuttham.
                        -------
@Footnote: 1 Ma. etthantare gotamanti ayam patho dissati.



             The Pali Tipitaka in Roman Character Volume 13 page 254-269. https://84000.org/tipitaka/read/roman_item.php?book=13&item=258&items=18              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=258&items=18&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=258&items=18              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=258&items=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=258              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]