ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page214.

Golissānisuttaṃ [203] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena golissāni nāma bhikkhu āraññako 1- padarasamācāro saṅghamajjhe osaṭo hoti kenacideva karaṇīyena. [204] Tatra kho āyasmā sārīputto golissāniṃ nāma bhikkhuṃ ārabbha bhikkhū āmantesi āraññakenāvuso bhikkhunā saṅghagatena saṅghe viharantena sabrahmacārīsu sagāravena bhavitabbaṃ sappatissena . sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto sabrahmacārīsu agāravo hoti appatisso tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā sabrahmacārīsu agāravo hoti appatissoti tassa 2- bhavanti vattāro tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena sabrahmacārīsu sagāravena bhavitabbaṃ sappatissena. [205] Āraññakenāvuso bhikkhunā saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṃ iti there ca bhikkhū nānupajajja nisīdissāmi nave ca bhikkhū na āsanena paṭibāhissāmīti . sace āvuso @Footnote: 1 Po. āraññiko . 2 Yu. agāravo appatissotissa.

--------------------------------------------------------------------------------------------- page215.

Āraññako bhikkhu saṅghagato saṅghe viharanto na āsanakusalo hoti tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā 1- abhisamācārikampi dhammaṃ na jānātīti tassa 2- bhavanti vattāro tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṃ 3-. [206] Āraññakenāvuso bhikkhunā saṅghagatena saṅghe viharantena nātikālena gāmo pavisitabbo na 4- divā paṭikkamitabbaṃ sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto atikālena gāmaṃ pavisati divā paṭikkamatīti 5- tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā atikālena gāmaṃ pavisati divā paṭikkamatīti tassa 6- bhavanti vattāro tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena nātikālena gāmo pavisitabbo na 7- divā paṭikkamitabbaṃ. [207] Āraññakenāvuso bhikkhunā saṅghagatena saṅghe viharantena @Footnote: 1 ito paraṃ āsanakusalo na hotīti vacanaṃ marammapotthake dissati. 2 Yu. jānātītissa. @3 ito paraṃ abhisamācārikopi dhammo jānitabbo sace āvuso āraññako bhikkhu ... @abhisamācārikampi dhammaṃ na jānāti tassa bhavanti vattāro kimpanimassāyasmato ... na @jānātīti tassa bhavanti vattāro tasmā āraññakena bhikkhunā ... abhisamācāro dhammo @jānitabboti vacanaṃ marammapotthake dissati. 4-7 Po. nātidivā . 5 Ma. itisaddo @natthi. 6 Yu. paṭikkamatītissa.

--------------------------------------------------------------------------------------------- page216.

Na purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjitabbaṃ . sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjati tassa bhavanti vattāro ayannūnimassāyasmato 1- āraññakassa ekassāraññe serivihārena viharato vikāle cariyā bahulīkatā tamenaṃ saṅghagatampi samudācaratīti tassa 2- bhavanti vattāro tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena na purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjitabbaṃ. [208] Āraññakenāvuso bhikkhunā saṅghagatena saṅghe viharantena anuddhatena bhavitabbaṃ acapalena . sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto uddhato hoti capalo tassa bhavanti vattāro idannūnimassāyasmato 1- āraññakassa ekassāraññe serivihārena viharato uddhaccaṃ cāpalyaṃ bahulīkataṃ tamenaṃ saṅghagataṃpi samudācaratīti tassa 2- bhavanti vattāro tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena anuddhatena bhavitabbaṃ acapalena. [209] Āraññakenāvuso bhikkhunā saṅghagatena saṅghe viharantena amukharena bhavitabbaṃ avikiṇṇavācena . sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto mukharo hoti vikiṇṇavāco tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā mukharo vikiṇṇavācoti tassa 3- @Footnote: 1 Po. kimpanimassāyasmato . 2 Yu. samudācaratītissa . 3 Yu. vikiṇṇavācotissa.

--------------------------------------------------------------------------------------------- page217.

Bhavanti vattāro tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena amukharena bhavitabbaṃ avikiṇṇavācena. [210] Āraññakenāvuso bhikkhunā saṅghagatena saṅghe viharantena suvacena bhavitabbaṃ kalyāṇamittena . sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto dubbaco hoti pāpamitto tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā dubbaco pāpamittoti tassa bhavanti vattāro tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena suvacena bhavitabbaṃ kalyāṇamittena. [211] Āraññakenāvuso bhikkhunā indriyesu guttadvārena bhavitabbaṃ . sace āvuso āraññako bhikkhu indriyesu guttadvāro na hoti 1- tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā indriyesu guttadvāro na hotīti tassa 2- bhavanti vattāro tasmā āraññakena bhikkhunā indriyesu guttadvārena bhavitabbaṃ. [212] Āraññakenāvuso bhikkhunā bhojane mattaññunā bhavitabbaṃ. Sace āvuso 3- āraññako bhikkhu bhojane amattaññū hoti tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā bhojane amattaññū 4- hotīti tassa 5- bhavanti vattāro tasmā āraññakena bhikkhunā bhojane @Footnote: 1 Yu. aguttadvāro hoti . 2 Yu. aguttadvārotissa . 3 Ma. āvusoti natthi. @4 Ma. amattaññūti . 5 Yu. amattaññatissa.

--------------------------------------------------------------------------------------------- page218.

Mattaññunā bhavitabbaṃ. [213] Āraññakenāvuso bhikkhunā jāgariyaṃ anuyuttena bhavitabbaṃ. Sace āvuso āraññako bhikkhu jāgariyaṃ ananuyutto hoti tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā jāgariyaṃ ananuyutto hotīti 1- tassa bhavanti vattāro tasmā āraññakena bhikkhunā jāgariyaṃ anuyuttena bhavitabbaṃ. [214] Āraññakenāvuso bhikkhunā āraddhaviriyena bhavitabbaṃ . Sace āvuso āraññako bhikkhu kusīto hoti tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā kusīto 2- hotīti tassa bhavanti vattāro tasmā āraññakena bhikkhunā āraddhaviriyena bhavitabbaṃ. [215] Āraññakenāvuso bhikkhunā upaṭṭhitasatinā bhavitabbaṃ . Sace āvuso āraññako bhikkhu muṭṭhassatī hoti tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā muṭṭhassatīti tassa bhavanti vattāro tasmā āraññakena bhikkhunā upaṭṭhitasatinā bhavitabbaṃ. [216] Āraññakenāvuso bhikkhunā samāhitena bhavitabbaṃ . Sace āvuso āraññako bhikkhu asamāhito hoti tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe @Footnote: 1 Yu. ananuyuttotissa. 2 Ma. kusitoti. Yu. kusītotissa.

--------------------------------------------------------------------------------------------- page219.

Serivihārena yo ayamāyasmā asamāhitoti tassa 1- bhavanti vattāro tasmā āraññakena bhikkhunā samāhitena bhavitabbaṃ. [217] Āraññakenāvuso bhikkhunā paññavatā bhavitabbaṃ . Sace āvuso āraññako bhikkhu duppañño hoti tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā duppaññoti tassa 2- bhavanti vattāro tasmā āraññakena bhikkhunā paññavatā bhavitabbaṃ. [218] Āraññakenāvuso bhikkhunā abhidhamme abhivinaye yogo karaṇīyo . santāvuso āraññakaṃ bhikkhuṃ abhidhamme abhivinaye pañhaṃ pucchitāro . sace āvuso āraññako bhikkhu abhidhamme abhivinaye pañhaṃ puṭṭho na sampāyati tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā abhidhamme abhivinaye pañhaṃ puṭṭho na sampāyatīti tassa 3- bhavanti vattāro tasmā āraññakena bhikkhunā abhidhamme abhivinaye yogo karaṇīyo. [219] Āraññakenāvuso bhikkhunā ye te santā vimokkhā atikkamma rūpe āruppā tattha yogo karaṇīyo . santāvuso āraññakaṃ bhikkhuṃ ye te santā vimokkhā atikkamma rūpe āruppā tattha [4]- pucchitāro . sace āvuso āraññako bhikkhu ye te santā vimokkhā atikkamma rūpe āruppā tattha pañhaṃ puṭṭho na sampāyati @Footnote: 1 Yu. asamāhitotissa . 2 Yu. duppaññotissa . 3 Yu. sampāyatītissa. @4 Po. Ma. Yu. pañhaṃ.

--------------------------------------------------------------------------------------------- page220.

Tassa 1- bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā ye te santā vimokkhā atikkamma rūpe āruppā tattha pañhaṃ puṭṭho na sampāyatīti tassa 2- bhavanti vattāro tasmā āraññakena bhikkhunā ye te santā vimokkhā atikkamma rūpe āruppā tattha yogo karaṇīyo. [220] Āraññakenāvuso bhikkhunā uttarimanussadhamme yogo karaṇīyo . santāvuso āraññakaṃ bhikkhuṃ uttarimanussadhamme pañhaṃ pucchitāro . sace āvuso āraññako bhikkhu uttarimanussadhamme pañhaṃ puṭṭho na sampāyati tassa 3- bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā yassatthāya pabbajito tamatthaṃ 4- na jānātīti tassa 5- bhavanti vattāro tasmā āraññakena bhikkhunā uttarimanussadhamme yogo karaṇīyoti. [221] Evaṃ vutte āyasmā mahāmoggallāno āyasmantaṃ sārīputtaṃ etadavoca āraññakeneva nu kho āvuso sārīputta bhikkhunā ime dhammā samādāya vattitabbā udāhu gāmantavihārināpīti 6- . Āraññakenapi kho āvuso moggallāna bhikkhunā ime dhammā samādāya vattitabbā pageva gāmantavihārināti. Golissānisuttaṃ niṭṭhitaṃ navamaṃ. ------------- @Footnote: 1-3 Yu. sampāyatissa . 2 Yu. sampāyatītissa . 4 Yu. taṃpatthaṃ. @5 Yu. jānātītissa. 6 Ma. itisaddo natthi.


             The Pali Tipitaka in Roman Character Volume 13 page 214-220. https://84000.org/tipitaka/read/roman_item.php?book=13&item=203&items=19&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=203&items=19&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=203&items=19&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=203&items=19&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=203              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]