ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [202]   Idhānuruddhā   upāsikā   suṇāti  itthannāmā  upāsikā
kālakatā     sā    bhagavatā    byākatā    pañcannaṃ    orambhāgiyānaṃ
saññojanānaṃ   parikkhayā   opapātikā  tattha  parinibbāyinī  anāvattidhammā
tasmā   lokāti   sā   kho   panassā  bhaginī  sāmaṃ  diṭṭhā  vā  hoti
anussavasutā  vā  evaṃsīlā  sā  bhaginī  ahosi  itipi  evaṃdhammā  .pe.
Evaṃpaññā  ...  evaṃvihārinī ... Evaṃ vimuttā sā bhaginī ahosi itipīti.
Sā   tassā   saddhañca   sīlañca   sutañca   cāgañca  paññañca  anussarantī
tathattāya   cittaṃ   upasaṃharati   .   evampi   kho  anuruddhā  upāsikāya
phāsuvihāro hoti.
     {202.1}   Idhānuruddhā  upāsikā  suṇāti  itthannāmā  upāsikā
kālakatā    sā   bhagavatā   byākatā   tiṇṇaṃ   saññojanānaṃ   parikkhayā
rāgadosamohānaṃ   tanuttā   sakadāgāminī  sakideva  imaṃ  lokaṃ  āgantvā
dukkhassantaṃ  karissatīti  sā  kho  panassā  bhaginī  sāmaṃ  diṭṭhā  vā  hoti
anussavasutā  vā  evaṃsīlā  sā  bhaginī  ahosi  itipi  evaṃdhammā  .pe.
Evaṃpaññā  ...  evaṃvihārinī ... Evaṃ vimuttā sā bhaginī ahosi itipīti.
Sā   tassā   saddhañca   sīlañca   sutañca   cāgañca  paññañca  anussarantī

--------------------------------------------------------------------------------------------- page213.

Tathattāya cittaṃ upasaṃharati . evampi kho anuruddhā upāsikāya phāsuvihāro hoti. {202.2} Idhānuruddhā upāsikā suṇāti itthannāmā upāsikā kālakatā sā bhagavatā byākatā tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanāti sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā evaṃsīlā sā bhaginī ahosi itipi evaṃdhammā sā bhaginī ahosi itipi [1]- evaṃvihārinī sā bhaginī ahosi itipi evaṃ vimuttā sā bhaginī ahosi itipīti . sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati . Evampi kho anuruddhā upāsikāya phāsuvihāro hoti. {202.3} Iti kho anuruddhā tathāgato na janakuhanatthaṃ na janalapanatthaṃ na lābhasakkārasilokānisaṃsatthaṃ na iti maṃ jano jānātūti sāvake abbhatīte 2- kālakate upapattīsu byākaroti asu amutra uppanno 3- asu amutra uppannoti 4- . santi 5- kho anuruddhā kulaputtā saddhā oḷāravedā oḷārapāmujjā te taṃ sutvā tathattāya cittaṃ upasaṃharanti tesantaṃ anuruddhā hoti dīgharattaṃ hitāya sukhāyāti. Idamavoca bhagavā attamano āyasmā anuruddho bhagavato bhāsitaṃ abhinandīti. Naḷakapānasuttaṃ niṭṭhitaṃ aṭṭhamaṃ. ---------- @Footnote: 1 Po. Ma. evaṃpaññā sā bhaginī ahosi itipi . 2 Po. ārabhati te. @3-4 Po. Yu. upapanno . 5 Ma. Yu. santi ca kho.


             The Pali Tipitaka in Roman Character Volume 13 page 212-213. https://84000.org/tipitaka/read/roman_item.php?book=13&item=202&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=202&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=202&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=202&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=202              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]