ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [20]   Idha   gahapati  bhikkhu  vivicceva  kāmehi  vivicca  akusalehi
dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja
viharati   so   iti   paṭisañcikkhati   idampi   kho  paṭhamaṃ  jhānaṃ  abhisaṅkhataṃ
abhisañcetayitaṃ   yaṃ   kho   pana   kiñci  abhisaṅkhataṃ  abhisañcetayitaṃ  tadaniccaṃ
nirodhadhammanti   pajānāti   so   tattha   ṭhito  āsavānaṃ  khayaṃ  pāpuṇāti
no  ce  āsavānaṃ  khayaṃ  pāpuṇāti  teneva dhammarāgena tāya dhammanandiyā
pañcannaṃ    orambhāgiyānaṃ   saññojanānaṃ   4-   parikkhayā   opapātiko
hoti   tattha   parinibbāyī   anāvattidhammo   tasmā  lokā  ayampi  kho
gahapati   tena   bhagavatā   jānatā   passatā   arahatā  sammāsambuddhena
ekadhammo    akkhāto    yattha    bhikkhuno    appamattassa   ātāpino
@Footnote: 1 Yu. vā .  2-3 appattañcātipi dissati .  4 Ma. sabbattha saṃyojanānanti dissati.

--------------------------------------------------------------------------------------------- page20.

Pahitattassa viharato avimuttañceva cittaṃ vimuccati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca 1- anuttaraṃ yogakkhemaṃ anupāpuṇāti. {20.1} Puna caparaṃ gahapati bhikkhu vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati so iti paṭisañcikkhati idampi kho dutiyaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ .pe. anuttaraṃ yogakkhemaṃ anupāpuṇāti. {20.2} Puna caparaṃ gahapati bhikkhu pītiyā ca virāgā .pe. Tatiyaṃ jhānaṃ upasampajja viharati so iti paṭisañcikkhati idampi kho tatiyaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti. {20.3} Puna caparaṃ gahapati bhikkhu sukhassa ca pahānā .pe. Catutthaṃ jhānaṃ upasampajja viharati so iti paṭisañcikkhati idampi kho catutthaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti. [21] Puna caparaṃ gahapati bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbatthatāya 2- sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahagagtena appamāṇena averena abyāpajjhena pharitvā viharati so iti paṭisañcikkhati ayampi kho mettā cetovimutti abhisaṅkhatā abhisañcetayitā yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti so tattha ṭhito .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti. @Footnote: 1 katuthaci appattañcātipi dissati . 2 Yu. sabbattatāya. punapi pāṭhe īdisameva.

--------------------------------------------------------------------------------------------- page21.

{21.1} Puna caparaṃ gahapati bhikkhu karuṇāsahagatena cetasā .pe. Muditāsahagatena cetasā ... upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbatthatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati so iti paṭisañcikkhati ayampi kho upekkhā cetovimutti abhisaṅkhatā abhisañcetayitā yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti so tattha ṭhito .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti. [22] Puna caparaṃ gahapati bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati so iti paṭisañcikkhati ayampi kho ākāsānañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti so tattha ṭhito .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti. {22.1} Puna caparaṃ gahapati bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati so iti paṭisañcikkhati ayampi kho viññāṇañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti

--------------------------------------------------------------------------------------------- page22.

Pajānāti so tattha ṭhito .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti. {22.2} Puna caparaṃ gahapati bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati so iti paṭisañcikkhati ayampi kho ākiñcaññāyatanasamāpatti abhisaṅkhatā abhisañcetayitā yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti no ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayaṃ 1- kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṃ vimuccati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇātīti. [23] Evaṃ vutte dasamo gahapati aṭṭhakanāgaro āyasmantaṃ ānandaṃ etadavoca seyyathāpi bhante ānanda puriso ekaṃ 2- nidhimukhaṃ gavesanto sakideva ekādasa nidhimukhāni adhigaccheyya evameva kho ahaṃ bhante ekaṃ amatadvāraṃ gavesanto sakideva ekādasa amatadvārāni alatthaṃ savanāya seyyathāpi bhante purisassa agāraṃ ekādasadvāraṃ so tasmiṃ agāre āditte ekamekenapi dvārena @Footnote: 1 Ma. ayaṃpi kho . 2 Ma. ekaṃva.

--------------------------------------------------------------------------------------------- page23.

Sakkuṇeyya attānaṃ sotthiṃ kātuṃ evameva kho ahaṃ bhante imesaṃ ekādasannaṃ amatadvārānaṃ ekamekenapi amatadvārena sakkhissāmi 1- attānaṃ sotthiṃ kātuṃ ime hi nāma bhante aññatitthiyā ācariyassa ācariyadhanaṃ pariyesissanti kimaṅgaṃ panāhaṃ āyasmato ānandassa pūjaṃ na karissāmīti . atha kho dasamo gahapati aṭṭhakanāgaro pātaliputtakañca vesālikañca bhikkhusaṅghaṃ sannipātetvā paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi ekamekañca bhikkhuṃ paccekaṃ dussayugena acchādesi āyasmantaṃ 2- ānandaṃ ticīvarena acchādesi āyasmato 3- ānandassa pañcasataṃ 4- vihāraṃ kārāpesīti. Aṭṭhakanāgarasuttaṃ 5- niṭṭhitaṃ dutiyaṃ. ---------- @Footnote: 1 Ma. Yu. sakkuṇissāmi . 2 Po. casaddo dissati . 3 Ma. Yu. casaddo dissati. @4 Ma. pañcasatavihāraṃ . 5 Ma. Yu. aṭṭhakanāgarasuttantaṃ.

--------------------------------------------------------------------------------------------- page24.

Sekhapaṭipadāsuttaṃ [24] Evamme sutaṃ ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme . tena kho pana samayena kāpilavatthavānaṃ sakyānaṃ navaṃ santhāgāraṃ acirakāritaṃ hoti anajjhāvuṭṭhapubbaṃ 1- samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena . atha kho kāpilavatthavā 2- sakyā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho kāpilavatthavā sakyā bhagavantaṃ etadavocuṃ idha bhante kāpilavatthavānaṃ sakyānaṃ navaṃ santhāgāraṃ acirakāritaṃ hoti 3- anajjhāvuṭṭhapubbaṃ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena taṃ bhante bhagavā paṭhamaṃ paribhuñjatu bhagavatā paṭhamaṃ paribhuttaṃ pacchā kāpilavatthavā sakyā paribhuñjissanti tadassa kāpilavatthavānaṃ sakyānaṃ dīgharattaṃ hitāya sukhāyāti. Adhivāsesi bhagavā tuṇhībhāvena. {24.1} Atha kho kāpilavatthavā sakyā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena navaṃ santhāgāraṃ tenupasaṅkamiṃsu upasaṅkamitvā sabbasanthariṃ 4- santhāgāraṃ santharāpetvā 5- āsanāni paññāpetvā udakamaṇikaṃ patiṭṭhāpetvā telappadīpaṃ āropetvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā @Footnote: 1 Sī. Yu. anajjhāvuṭṭhaṃ . 2 Po. sabbattha " kāpilavatthukāti dissati. @3 Yu. hotīti natthi . 4 Po. " sabbasantharisanthataṃ . 5 Yu. santharitvā.

--------------------------------------------------------------------------------------------- page25.

Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā kho kāpilavatthavā sakyā bhagavantaṃ etadavocuṃ sabbasanthariṃ santhataṃ bhante santhāgāraṃ āsanāni paññattāni 1- udakamaṇiko patiṭṭhāpito telappadīpo āropito yassadāni bhante bhagavā kālaṃ maññatīti. [25] Atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena 2- santhāgāraṃ tenupasaṅkami upasaṅkamitvā pāde pakkhāletvā santhāgāraṃ pavisitvā majjhimathambhaṃ nissāya puratthābhimukho nisīdi . bhikkhusaṅghopi kho pāde pakkhāletvā santhāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi bhagavantaṃyeva purakkhatvā 3-. Kāpilavatthavāpi kho sakyā pāde pakkhāletvā santhāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchimābhimukhā nisīdiṃsu bhagavantaṃyeva purakkhatvā 3- . atha kho bhagavā kāpilavatthave sakye 4- bahudeva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā āyasmantaṃ ānandaṃ āmantesi paṭibhātu taṃ ānanda kāpilavatthavānaṃ sakyānaṃ sekho paṭipado 5- piṭṭhi me agilāyati tamahaṃ āyamissāmīti . evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi . atha kho bhagavā catuguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sīhaseyyaṃ kappesi pādena 6- pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā. [26] Atha kho āyasmā ānando mahānāmaṃ sakkaṃ 7- āmantesi @Footnote: 1 paññāpitānīti yuttataraṃ . 2 Po. navaṃ . 3 Po. purakkhitvātipi dissati. @4 yu sakke . 5 Yu. pāṭipado . 6 Ma. Yu. pāde . 7 Yu. sakyaṃ.

--------------------------------------------------------------------------------------------- page26.

Idha mahānāma ariyasāvako sīlasampanno hoti indriyesu guttadvāro hoti bhojane mattaññū hoti jāgariyamanuyutto hoti sattahi saddhammehi samannāgato hoti catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. [27] Kathañca mahānāma ariyasāvako sīlasampanno hoti . Idha mahānāma ariyasāvako sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu evaṃ kho mahānāma ariyasāvako sīlasampanno hoti. [28] Kathañca mahānāma ariyasāvako indriyesu guttadvāro hoti . idha mahānāma ariyasāvako cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ

--------------------------------------------------------------------------------------------- page27.

Āpajjati evaṃ kho mahānāma ariyasāvako indriyesu guttadvāro hoti. [29] Kathañca mahānāma ariyasāvako bhojane mattaññū hoti . Idha mahānāma ariyasāvako paṭisaṅkhā yoniso āhāraṃ āhāreti neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsuparatiyā brahmacariyānuggahāya iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti evaṃ kho mahānāma ariyasāvako bhojane mattaññū hoti. [30] Kathañca mahānāma ariyasāvako jāgariyamanuyutto hoti . Idha mahānāma ariyasāvako divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappesi 1- pādena 2- pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti evaṃ kho mahānāma ariyasāvako jāgariyamanuyutto hoti. [31] Kathañca mahānāma ariyasāvako sattahi saddhammehi samannāgato hoti . idha mahānāma ariyasāvako saddho hoti saddahati tathāgatassa bodhiṃ itipi so bhagavā arahaṃ sammāsambuddho @Footnote: 1 Ma. Yu. kappeti . 2 Ma. Yu. pāde.

--------------------------------------------------------------------------------------------- page28.

Vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti hirimā hoti hiriyati kāyaduccaritena vacīduccaritena manoduccaritena hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā ottappī hoti ottappati kāyaduccaritena vacīduccaritena manoduccaritena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā 1- sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā supaṭividdhā āraddhaviriyo hoti 2- akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā paññavā 3- hoti udayatthagāminiyā paññāya samannāgato 4- ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā evaṃ kho mahānāma ariyasāvako sattahi saddhammehi samannāgato hoti. [32] Kathañca mahānāma ariyasāvako catunnaṃ jhānānaṃ ābhicetasikānaṃ 5- diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī . Idha mahānāma ariyasāvako vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ @Footnote: 1 Po. sātthaṃ sabyañjanaṃ . 2 Ma. Yu. viharati . 3 Yu. paññā vā hoti. @4 Ma. hoti . 5 Yu. abhi.

--------------------------------------------------------------------------------------------- page29.

Upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati evaṃ kho mahānāma ariyasāvako catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. [33] Yato 1- kho mahānāma ariyasāvako evaṃ sīlasampanno hoti evaṃ indriyesu guttadvāro hoti evaṃ bhojane mattaññū hoti evaṃ jāgariyamanuyutto hoti evaṃ sattahi saddhammehi samannāgato hoti evaṃ catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī ayaṃ vuccati mahānāma ariyasāvako sekho paṭipado apūccaṇḍatāya 2- samāpanno 3- bhabbo abhinibbhidāya bhabbo sambodhāya bhabbo anuttarassa yogakkhemassa adhigamāya . seyyathāpi mahānāma kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā sammā adhisayitāni sammā parisecitāni sammā paribhāvitāni 4- kiñcāpi tassā kukkuṭiyā @Footnote: 1 Po. casaddo dissati . 2 Ma. Yu. apuccaṇḍatāya. @3 Po. samannāgatotipi dissati. 4 Po. pariseditāni.

--------------------------------------------------------------------------------------------- page30.

Na evaṃ icchā uppajjeyya aho vatime kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyunti 1- evameva kho mahānāma yato ariyasāvako evaṃ sīlasampanno hoti evaṃ indriyesu guttadvāro hoti evaṃ bhojane mattaññū hoti evaṃ jāgariyamanuyutto hoti evaṃ sattahi saddhammehi samannāgato hoti evaṃ catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī ayaṃ vuccati mahānāma ariyasāvako sekho paṭipado apūccaṇḍatāya samāpanno bhabbo abhinibbhidāya bhabbo sambodhāya bhabbo anuttarassa yogakkhemassa adhigamāya. {33.1} Sakho so 2- mahānāma ariyasāvako imaṃyeva 3- anuttaraṃ upekkhāsatipārisuddhiṃ āgamma anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati ayamassa paṭhamābhinibbhidā hoti kukkuṭacchāpakasseva aṇḍakosamhā. {33.2} Sakho so mahānāma ariyasāvako imaṃyeva anuttaraṃ upekkhāsatipārisuddhiṃ āgamma dibbena cakkhunā visuddhena atikkantamānusakena .pe. yathākammūpage satte pajānāti ayamassa dutiyābhinibbhidā hoti kukkuṭacchāpakasseva aṇḍakosamhā. {33.3} Sa kho so mahānāma ariyasāvako imaṃyeva anuttaraṃ upekkhāsati- pārisuddhiṃ āgamma āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ @Footnote: 1 Po. etthantare " atha kho bhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā @aṇḍakosaṃ padāletvā sotthinā abhinibbhijjitunti ime pāṭhā dissanti. @2 Yu. sabbattha sa kho so . 3 Po. " anuttaraṃ yogakkhemaṃ.

--------------------------------------------------------------------------------------------- page31.

Vimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati ayamassa tatiyābhinibbhidā hoti kukkuṭacchāpakasseva aṇḍakosamhā. [34] Yampi 1- mahānāma ariyasāvako sīlasampanno hoti idampissa hoti caraṇasmiṃ yampi mahānāma ariyasāvako indriyesu guttadvāro hoti idampissa hoti caraṇasmiṃ yampi mahānāma ariyasāvako bhojane mattaññū hoti idampissa hoti caraṇasmiṃ yampi mahānāma ariyasāvako jāgariyamanuyutto hoti idampissa hoti caraṇasmiṃ yampi mahānāma ariyasāvako sattahi saddhammehi samannāgato hoti idampissa hoti caraṇasmiṃ yampi mahānāma ariyasāvako catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī idampissa hoti caraṇasmiṃ {34.1} yañca kho mahānāma ariyasāvako anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati idampissa hoti vijjāya yampi mahānāma ariyasāvako dibbena cakkhunā visuddhena atikkantamānusakena .pe. yathākammūpage satte pajānāti idampissa hoti vijjāya yampi mahānāma ariyasāvako āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati idampissa hoti vijjāya @Footnote: 1 Ma. yampi kho.

--------------------------------------------------------------------------------------------- page32.

Ayaṃ vuccati mahānāma ariyasāvako vijjāsampanno itipi caraṇasampanno itipi vijjācaraṇasampanno itipi . brahmunāpesā 1- mahānāma sanaṅkumārena gāthā bhāsitā khattiyo seṭṭho janetasmiṃ ye gottapaṭisārino vijjācaraṇasampanno so seṭṭho devamānuseti. [35] Sā kho panesā mahānāma brahmunā sanaṅkumārena gāthā sugītā na duggītā subhāsitā na dubbhāsitā atthasañhitā no anatthasañhitā anumatā bhagavatāti . atha kho bhagavā uṭṭhahitvā āyasmantaṃ ānandaṃ āmantesi sādhu sādhu ānanda sādhu kho tvaṃ ānanda kāpilavatthavānaṃ sakyānaṃ sekhapaṭipadaṃ abhāsīti. Idamavoca āyasmā ānando samanuñño satthā ahosi attamanā kāpilavatthavā sakyā āyasmato ānandassa bhāsitaṃ abhinandunti. Sekhapaṭipadāsuttaṃ 2- niṭṭhitaṃ tatiyaṃ. ------------ @Footnote: 1 Ma. brahmunā kho panesā . 2 Ma. Yu. sekhasuttantaṃ.

--------------------------------------------------------------------------------------------- page33.

Potaliyasuttaṃ [36] Evamme sutaṃ ekaṃ samayaṃ bhagavā aṅguttarāpesu viharati āpaṇaṃ nāma aṅguttarāpānaṃ nigamo . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āpaṇaṃ piṇḍāya pāvisi . āpaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena aññataro vanasaṇḍo tenupasaṅkami 1- divāvihārāya taṃ vanasaṇḍaṃ ajjhogahetvā 2- aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi . potaliyopi kho gahapati sampannanivāsanapāpuraṇo 3- chattupāhanāhi jaṅghāvihāraṃ 4- anucaṅkamamāno anuvicaramāno yena so vanasaṇḍo tenupasaṅkami upasaṅkamitvā taṃ vanasaṇḍaṃ ajjhogahetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. [37] Ekamantaṃ ṭhitaṃ kho potaliyaṃ gahapatiṃ bhagavā etadavoca saṃvijjanti 5- kho gahapati āsanāni sace ākaṅkhasi nisīdāti . Evaṃ vutte potaliyo gahapati gahapativādena maṃ samaṇo gotamo samudācaratīti kupito anattamano tuṇhī ahosi . dutiyampi kho bhagavā potaliyaṃ gahapatiṃ etadavoca saṃvijjanti kho gahapati āsanāni @Footnote: 1 Po. upasaṅkamitvā . 2 Ma. ajjhogāhitvā . 3 Sī. Ma. Yu. nivāsanapāvuraṇo. @4 Ma. jaṅghavihāraṃ . 5 Sī. Yu. saṃvijjante khoti pāṭho dissati.

--------------------------------------------------------------------------------------------- page34.

Sace ākaṅkhasi nisīdāti . 1- dutiyampi kho potaliyo gahapati gahapativādena maṃ samaṇo gotamo samudācaratīti kupito anattamano tuṇhī ahosi . tatiyampi kho bhagavā potaliyaṃ gahapatiṃ etadavoca saṃvijjanti kho gahapati āsanāni sace ākaṅkhasi nisīdāti . evaṃ vutte potaliyo gahapati gahapativādena maṃ samaṇo gotamo samudācaratīti kupito anattamano bhagavantaṃ etadavoca tayidaṃ bho gotama nacchannaṃ tayidaṃ nappaṭirūpaṃ yaṃ maṃ tvaṃ gahapativādena samudācarasīti . te 2- hi te gahapati ākārā te liṅgā te nimittā yathātaṃ gahapatissāti . tathā hi pana me bho gotama sabbe kammantā paṭikkhittā sabbe vohārā samucchinnāti. {37.1} Yathākathaṃ pana te gahapati sabbe kammantā paṭikkhittā sabbe vohārā samucchinnāti . idha me bho gotama yaṃ ahosi dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā sabbantaṃ puttānaṃ dāyajjaṃ niyyātaṃ tatthāhaṃ anovādī anupavādī ghāsacchādanaparamo viharāmi evañca 3- me bho gotama sabbe kammantā paṭikkhittā sabbe vohārā samucchinnāti . aññathā kho tvaṃ gahapati vohārasamucchedaṃ vadesi 4- aññathā ca pana ariyassa vinaye vohārasamucchedo hotīti. Yathākathaṃ pana bhante ariyassa vinaye vohārasamucchedo hoti sādhu me bhante bhagavā tathā dhammaṃ desetu yathā ariyassa vinaye @Footnote: 1 Po. evaṃ vutte . 2 Po. Ma. tenahi . 3 Yu. evaṃ kho me. Ma. evaṃ @me . 4 Sī. Yu. vadasi.

--------------------------------------------------------------------------------------------- page35.

Vohārasamucchedo hotīti . tenahi gahapati suṇāhi sādhukaṃ manasikarohi bhāsissāmīti. Evaṃ bhanteti kho potaliyo gahapati bhagavato paccassosi. [38] Bhagavā etadavoca aṭṭha kho ime gahapati dhammā ariyassa vinaye vohārasamucchedāya saṃvattanti katame aṭṭha apāṇātipātaṃ nissāya pāṇātipāto pahātabbo dinnādānaṃ nissāya adinnādānaṃ pahātabbaṃ saccaṃ vācaṃ nissāya musāvādo pahātabbo apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā agiddhilobhaṃ nissāya giddhilobho pahātabbo anindārosaṃ 1- nissāya nindāroso 2- pahātabbo akodhupāyāsaṃ nissāya kodhupāyāso pahātabbo anatimānaṃ nissāya atimāno pahātabbo ime kho gahapati aṭṭha dhammā saṅkhittena vuttā vitthārena avibhattā ariyassa vinaye vohārasamucchedāya saṃvattantīti . yeme pana 3- bhante bhagavatā aṭṭha dhammā saṅkhittena vuttā vitthārena avibhattā ariyassa vinaye vohārasamucchedāya saṃvattanti sādhu me bhante bhagavā ime aṭṭha dhamme vitthārena 4- vibhajatu anukampaṃ upādāyāti . Tenahi gahapati suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhanteti kho potaliyo gahapati bhagavato paccassosi.


             The Pali Tipitaka in Roman Character Volume 13 page 19-35. https://84000.org/tipitaka/read/roman_item.php?book=13&item=20&items=19&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=20&items=19&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=20&items=19&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=20&items=19&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=20              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]