ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [10]  Katamo  ca  bhikkhave  puggalo attantapo ca attaparitāpanānu-
yogamanuyutto     parantapo     ca    paraparitāpanānuyogamanuyutto   .
Idha    bhikkhave    ekacco   puggalo   rājā   vā   hoti   khattiyo
muddhāvasitto   brāhmaṇo   vā   mahāsālo   so  puratthimena  nagarassa
navaṃ    santhāgāraṃ    kārāpetvā   kesamassuṃ   ohāretvā   kharājinaṃ
nivāsetvā    sappitelena    kāyaṃ   abbhañjitvā   migavisāṇena   piṭṭhiṃ
kaṇḍuvamāno   navaṃ  1-  santhāgāraṃ  pavisati  saddhiṃ  mahesiyā  brāhmaṇena
ca  purohitena  so  tattha  anantarahitāya  bhūmiyā  haritupalittāya 2- seyyaṃ
kappeti   so   3-  ekissā  gāviyā  sarūpavacchāya  yaṃ  ekasmiṃ  thane
khīraṃ   hoti  tena  rājā  yāpeti  yaṃ  dutiyasmiṃ  thane  khīraṃ  hoti  tena
mahesī   yāpeti   yaṃ   tatiyasmiṃ   thane   khīraṃ   hoti  tena  brāhmaṇo
purohito  yāpeti  yaṃ  catutthasmiṃ  thane  khīraṃ  hoti  tena  aggiṃ juhati 4-
avasesena    vacchako    yāpeti   so   evamāha   ettakā   usabhā
haññantu    yaññatthāya    ettakā    vacchatarā    haññantu   yaññatthāya
ettakā    5-   vacchatariyo   haññantu   yaññatthāya   ettakā   ajā
haññantu    yaññatthāya    ettakā    urabbhā    haññantu    yaññatthāya
ettakā   assā   haññantu  yaññatthāya  6-  ettakā  rukkhā  chijjantu
yūpatthāya  ettakā  dabbā  luyantu  7-  parisanthāyāti  8-  yepissa te
honti  dāsāti  vā  pessāti  vā  kammakarāti  vā  tepi  daṇḍatajjitā
@Footnote: 1 Yu. navanti natthi .  2 Sī. Yu. haritupattāya .  3 Ma. Yu. soti natthi.
@4 Ma. Yu. juhanti .  5 Yu. ettikā .  6 assā ... yaññattāyāti natthi.
@7 Ma. Yu. lūyantu .  8 Ma. parihiṃsatthāYu. Yu. barihisatthāya.
Tajjitā   bhayatajjitā  assumukhā  rudamānā  1-  parikammāni  karonti  ayaṃ
vuccati   bhikkhave   puggalo   attantapo  ca  attaparitāpanānuyogamanuyutto
parantapo ca paraparitāpanānuyogamanuyutto.
     [11] Katamo ca bhikkhave puggalo nevattantapo [2]- nāttaparitāpanā-
nuyogamanuyutto   na   parantapo   3-   na   paraparitāpanānuyogamanuyutto
so  anattantapo  aparantapo  diṭṭheva  dhamme  nicchāto  nibbuto sītibhūto
sukhapaṭisaṃvedī brahmabhūtena attanā viharati.
     {11.1}  Idha bhikkhave tathāgato loke uppajjati arahaṃ sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā   devamanussānaṃ  buddho  bhagavā  so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ
sabrahmakaṃ     sassamaṇabrāhmaṇiṃ    pajaṃ    sadevamanussaṃ    sayaṃ    abhiññā
sacchikatvā   pavedeti   so   dhammaṃ  deseti  ādikalyāṇaṃ  majjhekalyāṇaṃ
pariyosānakalyāṇaṃ   sātthaṃ   sabyañjanaṃ  kevalaparipuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ
pakāseti.
     {11.2}   Taṃ   dhammaṃ   suṇāti   gahapati   vā   gahapatiputto  vā
aññatarasmiṃ   vā   kule   pacchā   jāto   4-  so  taṃ  dhammaṃ  sutvā
tathāgate   saddhaṃ   paṭilabhati   so   tena   saddhāpaṭilābhena  samannāgato
iti    paṭisañcikkhati    sambādho    gharāvāso   rajāpatho   abbhokāso
pabbajjā    na    yidaṃ    sukaraṃ   agāraṃ   ajjhāvasatā   ekantaparipuṇṇaṃ
ekantaparisuddhaṃ    saṅkhalikhitaṃ    brahmacariyaṃ   carituṃ   yannūnāhaṃ   kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
@Footnote: 1 Ma. rodamānā .  2-3 Ma. ca .  4 Yu. paccājāto.
Pabbajeyyanti   .  so  aparena  samayena  appaṃ  vā  bhogakkhandhaṃ  pahāya
mahantaṃ   vā   bhogakkhandhaṃ   pahāya   appaṃ   vā   ñātiparivaṭṭaṃ   pahāya
mahantaṃ   vā   ñātiparivaṭṭaṃ   pahāya  kesamassuṃ  ohāretvā  kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.
     [12]  So  evaṃ  pabbajito  samāno  bhikkhūnaṃ sikkhāsājīvasamāpanno
pāṇātipātaṃ    pahāya    pāṇātipātā    paṭivirato   hoti   nihitadaṇḍo
nihitasattho        lajjī        dayāpanno       sabbapāṇabhūtahitānukampī
viharati     adinnādānaṃ    pahāya    adinnādānā    paṭivirato    hoti
dinnādāyī   dinnapāṭikaṅkhī   athenena   1-   sucibhūtena  attanā  viharati
abrahmacariyaṃ   pahāya  brahmacārī  hoti  ārācārī  virato  2-  methunā
gāmadhammā   musāvādaṃ   pahāya   musāvādā   paṭivirato  hoti  saccavādī
saccasandho    theto   paccayiko   avisaṃvādako   lokassa   pisuṇaṃ   vācaṃ
pahāya   pisuṇāya   vācāya   paṭivirato   hoti  ito  sutvā  na  amutra
akkhātā   imesaṃ   bhedāya   amutra  vā  sutvā  na  imesaṃ  akkhātā
amūsaṃ  bhedāya  iti  bhinnānaṃ  vā  sandhātā  sahitānaṃ 3- vā anuppadātā
samaggārāmo    samaggarato    samagganandī   samaggakaraṇiṃ   vācaṃ   bhāsitā
hoti   pharusaṃ  vācaṃ  pahāya  pharusāya  vācāya  paṭivirato  hoti  yā  sā
vācā   nelā   kaṇṇasukhā   pemanīyā   hadayaṅgamā   porī  bahujanakantā
bahujanamanāpā   tathārūpiṃ   vācaṃ   bhāsitā   hoti   samphappalāpaṃ   pahāya
samphappalāpā    paṭivirato    hoti    kālavādī    bhūtavādī    atthavādī
@Footnote: 1 Po. athanena .  2 Ma. paṭivirato .  3 Po. samāhitānaṃ.
Dhammavādī   vinayavādī   nidhānavatiṃ   vācaṃ   bhāsitā   kālena   sāpadesaṃ
pariyantavatiṃ atthasañhitaṃ.
     {12.1}  So  vījagāma bhūtagāmasamārambhā paṭivirato hoti ekabhattiko
hoti   rattūparato  virato  vikālabhojanā  nacca  gīta  vādita  visūkadassanā
paṭivirato   hoti   mālā   gandha   vilepanadhāraṇa   maṇḍana  vibhūsanaṭṭhānā
paṭivirato   hoti   uccāsayana  mahāsayanā  paṭivirato  hoti  jātarūparajata-
paṭiggahaṇā     paṭivirato     hoti    āmakadhaññapaṭiggahaṇā    paṭivirato
hoti    āmakamaṃsapaṭiggahaṇā    paṭivirato   hoti   itthīkumārikāpaṭiggahaṇā
paṭivirato   hoti   dāsīdāsapaṭiggahaṇā  paṭivirato  hoti  ajelakapaṭiggahaṇā
paṭivirato      hoti      kukkuṭasūkarapaṭiggahaṇā      paṭivirato     hoti
hatthi   gavāssavaḷavapaṭiggahaṇā   1-  paṭivirato  hoti  khettavatthupaṭiggahaṇā
paṭivirato     hoti     dūteyyapahiṇagamanānuyogā     paṭivirato     hoti
kayavikkayā     paṭivirato     hoti    tulākūṭakaṃsakūṭamānakūṭā    paṭivirato
hoti      ukkoṭanavañcananikatisāviyogā     2-     paṭivirato     hoti
chedanavadhabandhanaviparāmosaālopasahasākārā 3- paṭivirato hoti.
     {12.2} So santuṭṭho hoti kāyaparihārīkena cīvarena kucchiparihārikena
piṇḍapātena   yena   4-   yeneva   pakkamati  samādāyeva  pakkamati .
Seyyathāpi  nāma  pakkhī  sakuṇo  yena  5-  yeneva  ḍeti  sapattabhārova
ḍeti   evameva   bhikkhu   santuṭṭho   hoti   kāyaparihārikena   cīvarena
kucchiparihārikena   piṇḍapātena  yena  6-  yeneva  pakkamati  samādāyeva
@Footnote: 1 Po. valavā.... Yu. vaḷavā.... Ma. vaḷavap... .  2 Yu...sāciyogā.
@3 Ma. ...sāhasā... .  4-5-6 Ma. so yena yena ca.
Pakkamati   .   so   iminā  ariyena  sīlakkhandhena  samannāgato  ajjhattaṃ
anavajjasukhaṃ paṭisaṃvedeti.
     {12.3}   So   cakkhunā   rūpaṃ   disvā   na  nimittaggāhī  hoti
nānubyañjanaggāhī    yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   paṭipajjati   rakkhati   cakkhundriyaṃ  cakkhundriye  saṃvaraṃ   āpajjati
sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā ... Jivhāya  rasaṃ
sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ... Manasā dhammaṃ viññāya na
nimittaggāhī       hoti       nānubyañjanaggāhī       yatvādhikaraṇamenaṃ
manindriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā   pāpakā   akusalā
dhammā   anvāssaveyyuṃ   tassa   saṃvarāya   paṭipajjati   rakkhati  manindriyaṃ
manindriye   saṃvaraṃ   āpajjati   .  so  iminā  ariyena  indriyasaṃvarena
samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.
     {12.4}  So  abhikkante  paṭikkante sampajānakārī hoti ālokite
vilokite  sampajānakārī  hoti  sammiñjite  pasārite  sampajānakārī  hoti
saṅghāṭipattacīvaradhāraṇe   sampajānakārī   hoti   asite   pīte   khāyite
sāyite    sampajānakārī    hoti    uccārapassāvakamme   sampajānakārī
hoti   gate   ṭhite   nisinne   sutte   jāgarite  bhāsite  tuṇhībhāve
sampajānakārī hoti.
     [13]  So  iminā  ca  ariyena  sīlakkhandhena samannāgato iminā ca
ariyena  indriyasaṃvarena  samannāgato  iminā  ca  ariyena  satisampajaññena
Samannāgato    vivittaṃ    senāsanaṃ    bhajati   araññaṃ   rukkhamūlaṃ   pabbataṃ
kandaraṃ   giriguhaṃ   susānaṃ   vanapatthaṃ   abbhokāsaṃ   palālapuñjaṃ   1-  .
So    pacchābhattaṃ    piṇḍapātapaṭikkanto   nisīdati   pallaṅkaṃ   ābhujitvā
ujuṃ   kāyaṃ   paṇidhāya   parimukhaṃ   satiṃ   upaṭṭhapetvā   .   so  abhijjhaṃ
loke    pahāya    vigatābhijjhena   cetasā   viharati   abhijjhāya   cittaṃ
parisodheti     byāpādapadosaṃ     pahāya     abyāpannacitto    viharati
sabbapāṇabhūtahitānukampī       byāpādapadosā      cittaṃ      parisodheti
thīnamiddhaṃ   pahāya   vigatathīnamiddho   viharati  ālokasaññī  sato  sampajāno
thīnamiddhā    cittaṃ    parisodheti    uddhaccakukkuccaṃ    pahāya   anuddhato
viharati    ajjhattaṃ   vūpasantacitto   uddhaccakukkuccā   cittaṃ   parisodheti
vicikicchaṃ   pahāya   tiṇṇavicikiccho   viharati   akathaṃkathī   kusalesu   dhammesu
vicikicchāya cittaṃ parisodheti.
     [14]   So   ime  pañca  nīvaraṇe  pahāya  cetaso  upakkilese
paññāya   dubbalīkaraṇe   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ  upasampajja  viharati
vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ
avitakkaṃ   avicāraṃ   samādhijaṃ   pītisukhaṃ   dutiyaṃ   jhānaṃ  upasampajja  viharati
pītiyā  ca  virāgā  upekkhako  ca  viharati  sato  ca  sampajāno  sukhañca
kāyena   paṭisaṃvedeti   yantaṃ   ariyā   ācikkhanti   upekkhako  satimā
sukhavihārīti   tatiyaṃ   jhānaṃ   upasampajja   viharati   sukhassa   ca   pahānā
@Footnote: 1 Po. palāsapuñjaṃ.
Dukkhassa    ca    pahānā    pubbeva   somanassadomanassānaṃ   atthaṅgamā
adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.
     [15]  So  evaṃ  samāhite  citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese    mudubhūte    kammaniye    ṭhite   āneñjappatte   1-
pubbenivāsānussatiñāṇāya    cittaṃ    abhininnāmeti    so    anekavihitaṃ
pubbenivāsaṃ  anussarati  seyyathīdaṃ  ekampi  jātiṃ  dvepi  jātiyo tissopi
jātiyo   catassopi   jātiyo   pañcapi   jātiyo  dasapi  jātiyo  vīsampi
jātiyo   tiṃsampi   jātiyo   cattāḷīsampi   jātiyo  paññāsampi  jātiyo
jātisatampi    jātisahassampi    jātisatasahassampi   anekepi   saṃvaṭṭakappe
anekepi  vivaṭṭakappe  anekepi  saṃvaṭṭavivaṭṭakappe  amutrāsiṃ  evaṃnāmo
evaṃgotto     evaṃvaṇṇo    evamāhāro    evaṃ    sukhadukkhapaṭisaṃvedī
evamāyupariyanto   so   tato   cuto  amutra  udapādiṃ  2-  tatrāpāsiṃ
evaṃnāmo  evaṃgotto  evaṃvaṇṇo  evamāhāro  evaṃ  sukhadukkhapaṭisaṃvedī
evamāyupariyanto  so  tato  cuto  idhūpapannoti . Iti sākāraṃ sauddesaṃ
anekavihitaṃ pubbenivāsaṃ anussarati.
     [16]  So  evaṃ  samāhite  citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese     mudubhūte     kammaniye     ṭhite     āneñjappatte
sattānaṃ    cutūpapātañāṇāya    cittaṃ    abhininnāmeti    so    dibbena
cakkhunā    visuddhena    atikkantamānusakena   satte   passati   cavamāne
@Footnote: 1 Sī. Yu. ānejjappatte .  2 Sī. Yu. uppādiṃ.
Upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage  satte  pajānāti  ime  vata  bhonto sattā kāyaduccaritena
samannāgatā   vacīduccaritena   samannāgatā   manoduccaritena   samannāgatā
ariyānaṃ      upavādakā      micchādiṭṭhikā     micchādiṭṭhikammasamādānā
te   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ
upapannā   ime   vā  pana  bhonto  sattā  kāyasucaritena  samannāgatā
vacīsucaritena     samannāgatā    manosucaritena    samannāgatā    ariyānaṃ
anupavādakā       sammādiṭṭhikā      sammādiṭṭhikammasamādānā      te
kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ  lokaṃ  upapannāti  .  iti
dibbena    cakkhunā    visuddhena    atikkantamānusakena   satte   passati
cavamāne   upapajjamāne   hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate
duggate yathākammūpage satte pajānāti.
     [17]  So  evaṃ  samāhite  citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte  āsavānaṃ
khayañāṇāya    cittaṃ    abhininnāmeti    so    idaṃ   dukkhanti   yathābhūtaṃ
pajānāti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti  ayaṃ  dukkhanirodhoti
yathābhūtaṃ    pajānāti    ayaṃ    dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ
pajānāti   ime   āsavāti   yathābhūtaṃ   pajānāti   ayaṃ  āsavasamudayoti
yathābhūtaṃ     pajānāti    ayaṃ    āsavanirodhoti    yathābhūtaṃ    pajānāti
ayaṃ     āsavanirodhagāminī     paṭipadāti     yathābhūtaṃ    pajānāti   .
Tassa   evaṃ   jānato   evaṃ   passato   kāmāsavāpi   cittaṃ  vimuccati
bhavāsavāpi   cittaṃ   vimuccati   avijjāsavāpi   cittaṃ   vimuccati  vimuttasmiṃ
vimuttamiti   ñāṇaṃ   hoti   khīṇā   jāti   vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ
nāparaṃ    itthattāyāti    pajānāti   ayaṃ   vuccati   bhikkhave   puggalo
nevattantapo     nāttaparitāpanānuyogamanuyutto    na    parantapo    na
paraparitāpanānuyogamanuyutto    so    anattantapo   aparantapo   diṭṭheva
dhamme    nicchāto    nibbuto    sītibhūto    sukhapaṭisaṃvedī   brahmabhūtena
attanā viharatīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                Kandarakasuttaṃ 1- niṭṭhitaṃ paṭhamaṃ.
@Footnote: 1 Ma. Yu. kandarakasuttantaṃ paṭhamaṃ.
                      Aṭṭhakanāgarasuttaṃ
     [18]  Evamme  sutaṃ  ekaṃ  samayaṃ  āyasmā  ānando  vesāliyaṃ
viharati   veḷuvagāmake   .   tena   kho   pana  samayena  dasamo  gahapati
aṭṭhakanāgaro   pātaliputtaṃ   anuppatto   hoti  kenacideva  karaṇīyena .
Atha   kho   dasamo   gahapati   aṭṭhakanāgaro   yena  kukkuṭārāmo  yena
aññataro   bhikkhu   tenupasaṅkami   upasaṅkamitvā   taṃ  bhikkhuṃ  abhivādetvā
ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho  dasamo  gahapati aṭṭhakanāgaro
taṃ  bhikkhuṃ  etadavoca  kahaṃ  nu  kho  bhante  āyasmā  ānando  etarahi
viharati   dassanakāmā   hi   mayaṃ  taṃ  1-  ānandanti  .  eso  gahapati
āyasmā   ānando   vesāliyaṃ   viharati   veḷuvagāmaketi  .  atha  kho
dasamo    gahapati   aṭṭhakanāgaro   pātaliputte   taṃ   karaṇīyaṃ   tīretvā
yena    vesālī   yena   2-   veḷuvagāmako   yenāyasmā   ānando
tenupasaṅkami     upasaṅkamitvā    āyasmantaṃ    ānandaṃ    abhivādetvā
ekamantaṃ nisīdi.



             The Pali Tipitaka in Roman Character Volume 13 page 9-18. https://84000.org/tipitaka/read/roman_item.php?book=13&item=10&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=10&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=10&items=9              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=10&items=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=10              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]