ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [563]  Atha  kho  pāpima  kakusandho  bhagavā  arahaṃ  sammāsambuddho
bhikkhū    āmantesi    anvāvisiṭṭhā   kho   bhikkhave   brāhmaṇagahapatikā
dūsinā    mārena    etha    tumhe   bhikkhū   sīlavante   kalyāṇadhamme
sakkarotha     garukarotha    mānetha    pūjetha    appevanāma    tumhehi
sakkariyamānānaṃ      garukariyamānānaṃ      māniyamānānaṃ      pūjiyamānānaṃ
siyā   cittassa  aññathattaṃ  yathā  naṃ  dūsī  māro  labhetha  otāranti .
Etha  tumhe  bhikkhave  asubhānupassī  kāye viharatha āhāre paṭikkūlasaññino
sabbaloke   anabhiratasaññino   1-   sabbasaṅkhāresu  aniccānupassinoti .
Atha  kho  te  pāpima  bhikkhū  kakusandhena  bhagavatā arahatā sammāsambuddhena
evaṃ   ovadiyamānā   evaṃ   anusāsiyamānā  araññagatāpi  rukkhamūlagatāpi
suññāgāragatāpi   asubhānupassī   kāye  vihariṃsu  āhāre  paṭikkūlasaññino
sabbaloke         anabhiratasaññino         2-        sabbasaṅkhāresu
aniccānupassino.
     [564]  Atha  kho  pāpima  kakusandho  bhagavā  arahaṃ  sammāsambuddho
pubbaṇhasamayaṃ    nivāsetvā    pattacīvaramādāya    āyasmatā    vidhurena
pacchāsamaṇena   gāmaṃ   piṇḍāya   pāvisi   .   atha   kho   pāpima  dūsī
māro   aññataraṃ   kumārakaṃ   anvāvisitvā  sakkharaṃ  gahetvā  āyasmato
vidhurassa   sīse   pahāramadāsi   sīsaṃ   vobhindi   .   atha   kho  pāpima
āyasmā   vidhuro   bhinnena   sīsena   lohitena  gaḷantena  kakusandhaṃyeva
bhagavantaṃ   arahantaṃ   sammāsambuddhaṃ   piṭṭhito   piṭṭhīto  anubandhi  .  atha
@Footnote: 1-2 Ma. anabhiratisaññino.
Kho   pāpima   kakusandho   bhagavā   arahaṃ   sammāsambuddho  nāgāpalokitaṃ
apalokesi   na   vāyaṃ   dūsī   māro  mattamaññāsīti  .  sahāpalokanāya
ca   pana   pāpima   dūsī   māro   tamhā  ca  ṭhānā  cavi  mahānirayañca
upapajji.
     [565]   Tassa  kho  pana  pāpima  mahānirayassa  tayo  nāmadheyyā
honti   chaphassāyataniko   itipi   saṅkusamāhato   itipi   paccattavedanīyo
itipi   .   atha   kho  maṃ  pāpima  nirayapālā  upasaṅkamitvā  etadavocuṃ
yadā  kho  te  mārisa  saṅkunā  saṅku  hadaye  samāgaccheyya  atha naṃ tvaṃ
jāneyyāsi   vassasahassaṃ  me  niraye  paccamānassāti  .  so  kho  ahaṃ
pāpima    bahūni    vassāni    bahūni   vassasatāni   bahūni   vassasahassāni
tasmiṃ   mahāniraye   apacciṃ   dasasahassāni  tasseva  mahānirayassa  ussade
apacciṃ  vuṭṭhānavedanaṃ  1-  vediyamāno  .  tassa  mayhaṃ  pāpima evarūpo
kāyo hoti seyyathāpi manussassa evarūpaṃ sīsaṃ hoti seyyathāpi macchassa.
     [566] Kīdiso nirayo āsi        yattha dūsī apaccatha
           vidhuraṃ sāvakamāsajja              kakusandhañca brāhmaṇaṃ
           sataṃ āsi ayosaṅku                sabbe paccattavedanā
           īdiso nirayo āsi                yattha dūsī apaccatha
           vidhuraṃ sāvakamāsajja               kakusandhañca brāhmaṇaṃ
           yo etamabhijānāti                bhikkhu buddhassa sāvako
@Footnote: 1 Ma. Yu. vuṭṭhānimaṃ nāma vedanaṃ.
           Tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           majjhe sarassa tiṭṭhanti         vimānā kappaṭṭhāyino
           veḷuriyavaṇṇā rucirā             accimanto pabhassarā
           accharā tattha naccanti          puthū nānattavaṇṇiyo
           yo etamabhijānāti                bhikkhu buddhassa sāvako
           tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           yo ve buddhena cudito 1-      bhikkhusaṅghassa pekkhato
           migāramātu pāsādaṃ               pādaṅguṭṭhena kampayi
           yo etamabhijānāti                bhikkhu buddhassa sāvako
           tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           yo vejayantapāsādaṃ             pādaṅguṭṭhena kampayi
           iddhibalena patthaddho           saṃvejesi ca devatā
           yo etamabhijānāti                bhikkhu buddhassa sāvako
           tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           yo vejayantapāsāde            sakkaṃ so paripucchati
           api āvuso 2- jānāsi       taṇhakkhayavimuttiyo
           tassa sakko viyākāsi          pañhaṃ puṭṭho yathākathaṃ
           yo etamabhijānāti                bhikkhu buddhassa sāvako
           tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           yo brahmānaṃ 3- paripucchati  sudhammāyaṃ abhitosabhaṃ
@Footnote: 1 Ma. codito. 2 Ma. api vāsava .... 3 Ma. brahmaṃ.
           Ajjāpi te āvuso diṭṭhi     yā te diṭṭhi pure ahu
           passasi vītivattantaṃ              brahmaloke pabhassaraṃ
           tassa brahmā viyākāsi        anupubbaṃ yathākathaṃ
           na me mārisa sā diṭṭhi            yā me diṭṭhi pure ahu
           passāmi vītivattantaṃ            brahmaloke pabhassaraṃ
           sohaṃ ajja kathaṃ vajjaṃ             ahaṃ niccomhi sassato
           yo etamabhijānāti                bhikkhu buddhassa sāvako
           tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           yo mahāneruno 1- kūṭaṃ         vimokkhena aphassayi
           vanaṃ pubbavidehānaṃ               ye ca bhūmisayā narā
           yo etamabhijānāti                bhikkhu buddhassa sāvako
           tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           na ve aggi cetayati                 ahaṃ bālaṃ ḍahāmiti
           bālo ca jalitaṃ aggiṃ              āsajjana 2- sa ḍayhati
           evameva tuvaṃ māra                   āsajjana tathāgataṃ
           sayaṃ ḍahissasi attānaṃ          bālo aggiṃva samphusaṃ
           apuññaṃ pasavi māro              āsajjana tathāgataṃ
           kinnu maññasi pāpima            na me pāpaṃ vipaccati
           karoto cīyati pāpaṃ                cirarattāya kandati 3-
           māra nibbinda buddhamhā    āsammākāsi bhikkhusu
@Footnote: 1 Ma. mahāmeruno. 2 Po. Ma. āsajja naṃ. 3 Po. Ma. Yu. antaka.
           Iti māraṃ atajjesi 1-           bhikkhu bhesakaḷāvane
           tato so dummano yakkho      tatthevantaradhāyathāti.
                   Māratajjanīyasuttaṃ niṭṭhitaṃ dasamaṃ.
                     Cūḷayamakavaggo pañcamo.
                           Tassudānaṃ
           sāleyyaverañjavedalla 2-  cūḷamahādhammasamādānaṃ
           vīmaṃsakā ca brahmā dūsī ca māro pañcamo varavaggo
                       mūlapaṇṇāsakaṃ niṭṭhitaṃ.
                          --------
@Footnote: 1 Sī. Yu. aghaṭṭesi. 2 Ma. sāleyyaverañjaduve ca tuṭṭhi
@                     cūḷamahādhammasamādānañca
@                     vīmaṃsakā kosambi ca
@                     brahmano dūsī ca māro dasamo ca vaggo
@                        sāleyyavaggo niṭṭhito pañcamo
@                     idaṃ vaggānamuddānaṃ
@          mūlapariyāyo ceva         sīhanādo ca uttamo
@          kakaco ceva gosiṅgo      sāleyyo ca ime pañca
@                     mūlapaṇṇāsakaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 12 page 607-611. https://84000.org/tipitaka/read/roman_item.php?book=12&item=563&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=563&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=563&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=563&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=563              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]