ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [510]  Kathaṃ  1-  panayye  saññāvedayitanirodhasamāpatti  hotīti .
Na   kho   āvuso   visākha  saññāvedayitanirodhaṃ  samāpajjantassa  bhikkhuno
evaṃ    hoti    ahaṃ   saññāvedayitanirodhaṃ   samāpajjissanti   vā   ahaṃ
saññāvedayitanirodhaṃ    samāpajjāmīti    vā    ahaṃ    saññāvedayitanirodhaṃ
samāpannoti   vā   atha   khvassa   pubbeva   tathā  cittaṃ  bhāvitaṃ  hoti
yantaṃ    tathattāya   upanetīti   .   saññāvedayitanirodhaṃ   samāpajjantassa
panayye    bhikkhuno    katame    dhammā   paṭhamaṃ   nirujjhanti   yadi   vā
kāyasaṅkhāro yadi vā vacīsaṅkhāro yadi vā cittasaṅkhāroti.
     {510.1}    Saññāvedayitanirodhaṃ   samāpajjantassa   kho   āvuso
visākha   bhikkhuno  paṭhamaṃ  nirujjhati  vacīsaṅkhāro  tato  kāyasaṅkhāro  tato
cittasaṅkhāroti    .    kathaṃ    panayye    saññāvedayitanirodhasamāpattiyā
vuṭṭhānaṃ  hotīti  .  na  kho  āvuso visākha saññāvedayitanirodhasamāpattiyā
vuṭṭhahantassa   bhikkhuno   evaṃ   hoti  ahaṃ  saññāvedayitanirodhasamāpattiyā
vuṭṭhahissanti   vā   ahaṃ   saññāvedayitanirodhasamāpattiyā  vuṭṭhahāmīti  vā
ahaṃ    saññāvedayitanirodhasamāpattiyā    vuṭṭhitoti    vā   atha   khvassa
pubbeva   tathā   cittaṃ   bhāvitaṃ   hoti   yantaṃ  tathattāya  upanetīti .
Saññāvedayitanirodhasamāpattiyā   vuṭṭhahantassa   panayye   bhikkhuno   katame
dhammā  paṭhamaṃ  uppajjanti  yadi  vā  kāyasaṅkhāro  yadi  vā  vacīsaṅkhāro
@Footnote: 1 Yu. kathañca panayyeti dissati.
Yadi     vā     cittasaṅkhāroti     .    saññāvedayitanirodhasamāpattiyā
vuṭṭhahantassa  kho  āvuso  visākha  bhikkhuno  paṭhamaṃ  uppajjati cittasaṅkhāro
tato  kāyasaṅkhāro  tato  vacīsaṅkhāroti . Saññāvedayitanirodhasamāpattiyā
vuṭṭhitaṃ  panayye  bhikkhuṃ  katī phassā phusantīti. Saññāvedayitanirodhasamāpattiyā
vuṭṭhitaṃ  kho  āvuso  visākha  bhikkhuṃ  tayo  phassā  phusanti  suññato phasso
animitto   phasso  appaṇihito  phassoti  .  saññāvedayitanirodhasamāpattiyā
vuṭṭhitassa  panayye  bhikkhuno  kiṃninnaṃ  cittaṃ  hoti  kiṃpoṇaṃ  kiṃpabbhāranti .
Saññāvedayitanirodhasamāpattiyā   vuṭṭhitassa   kho  āvuso  visākha  bhikkhuno
vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāranti.



             The Pali Tipitaka in Roman Character Volume 12 page 551-552. https://84000.org/tipitaka/read/roman_item.php?book=12&item=510&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=510&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=510&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=510&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=510              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]