ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [508]  Katamo  panayye  ariyo  aṭṭhaṅgiko  maggoti  .  ayameva
kho   āvuso   visākha  ariyo  aṭṭhaṅgiko  maggo  seyyathīdaṃ  sammādiṭṭhi
sammāsaṅkappo      sammāvācā      sammākammanto      sammāājīvo
sammāvāyāmo   sammāsati  sammāsamādhīti  .  ariyo  panayye  aṭṭhaṅgiko
maggo   saṅkhato   udāhu   asaṅkhatoti  .  ariyo  kho  āvuso  visākha
aṭṭhaṅgiko   maggo  saṅkhatoti  .  ariyena  nu  kho  ayye  aṭṭhaṅgikena
maggena  tayo  khandhā  saṅgahitā  udāhu  tīhi  khandhehi  ariyo aṭṭhaṅgiko
maggo   saṅgahitoti   .  na  kho  āvuso  visākha  ariyena  aṭṭhaṅgikena
maggena   tayo   khandhā   saṅgahitā   tīhi   ca   kho   āvuso  visākha
khandhehi   ariyo   aṭṭhaṅgiko   maggo   saṅgahito  yā  cāvuso  visākha
sammāvācā   yo   ca   sammākammanto   yo   ca  sammāājīvo  ime
Dhammā   sīlakkhandhena   saṅgahitā   yo   ca   sammāvāyāmo   yā   ca
sammāsati    yo    ca    sammāsamādhi   ime   dhammā   samādhikkhandhena
saṅgahitā   yā   ca   sammādiṭṭhi  yo  ca  sammāsaṅkappo  ime  dhammā
paññākkhandhena    saṅgahitāti    .   katamo   panayye   samādhi   katame
dhammā    samādhinimittā    katame    dhammā    samādhiparikkhārā   katamā
samādhibhāvanāti  .  yā  kho  āvuso  visākha  cittassekaggatā ayaṃ samādhi
cattāro     satipaṭṭhānā    samādhinimittā    cattāro    sammappadhānā
samādhiparikkhārā    yā    tesaññeva    dhammānaṃ   āsevanā   bhāvanā
bahulīkammaṃ ayaṃ tattha samādhibhāvanāti.



             The Pali Tipitaka in Roman Character Volume 12 page 549-550. https://84000.org/tipitaka/read/roman_item.php?book=12&item=508&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=508&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=508&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=508&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=508              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]