ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [316]   Ahampi   sudaṃ  bhikkhave  pubbeva  sambodhā  anabhisambuddho
bodhisattova   samāno   attanā   jātidhammo   samāno   jātidhammaññeva
pariyesāmi   attanā   jarādhammo   samāno   jarādhammaññeva  pariyesāmi
Attanā   byādhidhammo   samāno   byādhidhammaññeva   pariyesāmi  attanā
maraṇadhammo   samāno   maraṇadhammaññeva   pariyesāmi   attanā  sokadhammo
samāno   sokadhammaññeva   pariyesāmi   attanā  saṅkilesadhammo  samāno
saṅkilesadhammaññeva   pariyesāmi   tassa  mayhaṃ  bhikkhave  etadahosi  kinnu
kho   ahaṃ   attanā   jātidhammo   samāno   jātidhammaññeva  pariyesāmi
attanā  jarādhammo  samāno  ...  byādhidhammo  samāno ... Maraṇadhammo
samāno  ...  sokadhammo  samāno  ...  attanā saṅkilesadhammo samāno
saṅkilesadhammaññeva     pariyesāmi    yannūnāhaṃ    attanā    jātidhammo
samāno   jātidhamme   ādīnavaṃ   viditvā   ajātaṃ   anuttaraṃ  yogakkhemaṃ
nibbānaṃ    pariyeseyyaṃ    attanā    jarādhammo   samāno   jarādhamme
ādīnavaṃ   viditvā   ajaraṃ   anuttaraṃ   yogakkhemaṃ   nibbānaṃ  pariyeseyyaṃ
attanā   byādhidhammo   samāno  byādhidhamme  ādīnavaṃ  viditvā  abyādhiṃ
anuttaraṃ   yogakkhemaṃ  nibbānaṃ  pariyeseyyaṃ  attanā  maraṇadhammo  samāno
maraṇadhamme   ādīnavaṃ   viditvā   amataṃ   anuttaraṃ   yogakkhemaṃ   nibbānaṃ
pariyeseyyaṃ   attanā  sokadhammo  samāno  sokadhamme  ādīnavaṃ  viditvā
asokaṃ  anuttaraṃ  yogakkhemaṃ  nibbānaṃ  pariyeseyyaṃ  attanā saṅkilesadhammo
samāno  saṅkilesadhamme  ādīnavaṃ  viditvā  asaṅkiliṭṭhaṃ  anuttaraṃ yogakkhemaṃ
nibbānaṃ pariyeseyyanti.
     [317]  So  kho  ahaṃ  bhikkhave  aparena  samayena daharova samāno
Susukāḷakeso    bhadrena    yobbanena   samannāgato   paṭhamena   vayasā
akāmakānaṃ   mātāpitūnaṃ   assumukhānaṃ  rodantānaṃ  kesamassuṃ  ohāretvā
kāsāyāni    vatthāni    acchādetvā   agārasmā   anagāriyaṃ   pabbajiṃ
so    evaṃ   pabbajito   samāno   kiṃkusalagavesī   anuttaraṃ   santivarapadaṃ
pariyesamāno   yena   āḷāro   kālāmo   tenupasaṅkamiṃ  upasaṅkamitvā
āḷāraṃ   kālāmaṃ   etadavocaṃ   icchāmahaṃ   āvuso   kālāma   imasmiṃ
dhammavinaye brahmacariyaṃ caritunti.
     {317.1}  Evaṃ  vutte  bhikkhave  āḷāro kālāmo maṃ etadavoca
viharatāyasmā  tādiso  ayaṃ  dhammo  yattha  viññū  puriso  nacirasseva  sakaṃ
ācariyakaṃ   sayaṃ   abhiññā   sacchikatvā  upasampajja  vihareyyāti  .  so
kho  ahaṃ  bhikkhave  nacirasseva  khippameva  taṃ  dhammaṃ  pariyāpuṇiṃ so kho ahaṃ
bhikkhave      tāvatakeneva      oṭṭhapahatamattena     lapitalāpanamattena
ñāṇavādañca   vadāmi   theravādañca   jānāmi   passāmīti  ca  paṭijānāmi
ahañceva  aññe  ca  .  tassa  mayhaṃ  bhikkhave etadahosi na kho āḷāro
kālāmo   imaṃ   dhammaṃ  kevalaṃ  saddhāmattakena  sayaṃ  abhiññā  sacchikatvā
upasampajja  viharāmīti  pavedeti  addhā  āḷāro kālāmo imaṃ dhammaṃ jānaṃ
passaṃ viharatīti.
     {317.2}   Atha   khvāhaṃ   bhikkhave   yena   āḷāro  kālāmo
tenupasaṅkamiṃ      upasaṅkamitvā     āḷāraṃ     kālāmaṃ     etadavocaṃ
kittāvatā   no  āvuso  kālāma  imaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā
upasampajja   pavedesīti  .   evaṃ  vutte  bhikkhave  āḷāro  kālāmo
Ākiñcaññāyatanaṃ   pavedesi   .   tassa   mayhaṃ  bhikkhave  etadahosi  na
kho   āḷārasseva  kālāmassa  atthi  saddhā  mayhaṃpatthi  saddhā  na  kho
āḷārasseva   kālāmassa   atthi   viriyaṃ   mayhaṃpatthi   viriyaṃ   na   kho
āḷārasseva    kālāmassa    atthi   sati   mayhaṃpatthi   sati   na   kho
āḷārasseva   kālāmassa   atthi   samādhi   mayhaṃpatthi   samādhi  na  kho
āḷārasseva   kālāmassa   atthi   paññā   mayhaṃpatthi  paññā  yannūnāhaṃ
yaṃ   dhammaṃ   āḷāro   kālāmo   sayaṃ  abhiññā  sacchikatvā  upasampajja
viharāmīti   pavedeti   .   tassa  dhammassa  sacchikiriyāya  padaheyyanti .
So   kho   ahaṃ  bhikkhave  nacirasseva  khippameva  taṃ  dhammaṃ  sayaṃ  abhiññā
sacchikatvā upasampajja vihāsiṃ.
     {317.3}  Atha  khvāhaṃ bhikkhave yena āḷāro kālāmo tenupasaṅkamiṃ
upasaṅkamitvā   āḷāraṃ   kālāmaṃ  etadavocaṃ  ettāvatā  kho  āvuso
kālāma  imaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā  upasampajja  pavedesīti .
Ettāvatā   kho   ahaṃ   āvuso  imaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikitvā
upasampajja   pavedemīti   .  ahampi  kho  āvuso  kālāma  ettāvatā
imaṃ   dhammaṃ   sayaṃ  abhiññā  sacchikatvā  upasampajja  viharāmīti  .  lābhā
no  āvuso  suladdhaṃ  no  āvuso  ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ
passāma  iti  yāhaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā  upasampajja pavedemi
taṃ  tvaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā  upasampajja  viharasi  yaṃ tvaṃ dhammaṃ
sayaṃ    abhiññā   sacchikatvā   upasampajja   viharasi   tamahaṃ   dhammaṃ   sayaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Abhiññā    sacchikatvā    upasampajja    pavedemi    iti   yāhaṃ   dhammaṃ
jānāmi   taṃ   tvaṃ  dhammaṃ  jānāsi  yaṃ  tvaṃ  dhammaṃ  jānāsi  tamahaṃ  dhammaṃ
jānāmi   iti   yādiso   ahaṃ   tādiso   tvaṃ   yādiso  tvaṃ  tādiso
ahaṃ   ehidāni   āvuso   ubho   vasantā   imaṃ  gaṇaṃ  pariharāmāti .
Iti  kho  bhikkhave  āḷāro  kālāmo  ācariyo  me samāno antevāsiṃ
maṃ  samānaṃ  attanā  samasamaṃ  ṭhapeti  uḷārāya  ca  maṃ  pūjāya  pūjesi .
Tassa    mayhaṃ    bhikkhave   etadahosi   nāyaṃ   dhammo   nibbidāya   na
virāgāya   na   nirodhāya   na   upasamāya  na  abhiññāya  na  sambodhāya
na    nibbānāya    saṃvattati   yāvadeva   ākiñcaññāyatanūpapattiyāti  .
So   kho   ahaṃ   bhikkhave   taṃ   dhammaṃ   analaṅkaritvā   tamhā  dhammā
nibbijja apakkamiṃ.
     [318]  So  kho  ahaṃ  bhikkhave  kiṃkusalagavesī  anuttaraṃ  santivarapadaṃ
pariyesamāno   yena   uddako   rāmaputto   tenupasaṅkamiṃ  upasaṅkamitvā
uddakaṃ    rāmaputtaṃ    etadavocaṃ   icchāmahaṃ   āvuso   rāma   imasmiṃ
dhammavinaye   brahmacariyaṃ   caritunti   .   evaṃ  vutte  bhikkhave  uddako
rāmaputto   maṃ   etadavoca   viharatāyasmā  tādiso  ayaṃ  dhammo  yattha
viññū   puriso   nacirasseva   sakaṃ   ācariyakaṃ   sayaṃ  abhiññā  sacchikatvā
upasampajja   vihareyyāti   .   so   kho   ahaṃ   bhikkhave   nacirasseva
khippameva  taṃ  dhammaṃ  pariyāpuṇiṃ  .  so  kho  ahaṃ  bhikkhave  tāvatakeneva
oṭṭhapahatamattakena           lapitalāpanamattakena          ñāṇavādañca
Vadāmi    theravādañca    pajānāmi    passāmīti   paṭijānāmi   ahañceva
aññe   ca   .   tassa   mayhaṃ   bhikkhave   etadahosi  na  kho  rāmo
imaṃ    dhammaṃ    kevalaṃ    saddhāmattakena    sayaṃ   abhiññā   sacchikatvā
upasampajja   viharāmīti   pavedesi   .  addhā  rāmo  imaṃ  dhammaṃ  jānaṃ
passaṃ   vihāsīti   .    atha  khvāhaṃ  bhikkhave  yena  uddako  rāmaputto
tenupasaṅkamiṃ      upasaṅkamitvā     uddakaṃ     rāmaputtaṃ     etadavocaṃ
kittāvatā   no   āvuso   rāma  imaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā
upasampajja pavedesīti.
     Evaṃ  vutte  bhikkhave  uddako  rāmaputto  nevasaññānāsaññāyatanaṃ
pavedesi  .  tassa  mayhaṃ  bhikkhave  etadahosi  na  kho rāmasseva ahosi
saddhā  mayhaṃpatthi  saddhā  na  kho  rāmasseva ahosi viriyaṃ .pe. Sati ...
Samādhi  ...  paññā  mayhaṃpatthi  paññā  yannūnāhaṃ  yaṃ  dhammaṃ  rāmo  sayaṃ
abhiññā   sacchikatvā   upasampajja   viharāmīti   pavedeti  tassa  dhammassa
sacchikiriyāya padaheyyanti.
     {318.1}  So  kho  ahaṃ  bhikkhave nacirasseva khippameva taṃ dhammaṃ sayaṃ
abhiññā   sacchikatvā  upasampajja  vihāsiṃ  .  atha  khvāhaṃ  bhikkhave  yena
uddako    rāmaputto   tenupasaṅkamiṃ   upasaṅkamitvā   uddakaṃ   rāmaputtaṃ
etadavocaṃ  ettāvatā  no  āvuso  rāma  1-  imaṃ  dhammaṃ sayaṃ abhiññā
sacchikatvā  upasampajja  pavedesīti  .  ettāvatā  kho  ahaṃ 2- āvuso
imaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā  upasampajja  pavedemīti 3-. Ahampi
kho āvuso ettāvatā
@Footnote: 1 Ma. Yu. rāmo 2 Ma. Yu. ayaṃ pāṭho natthi. 3 Ma. Yu. pavedesīti.
Imaṃ    dhammaṃ   sayaṃ   abhiññā   sacchikatvā   upasampajja   viharāmīti  .
Lābhā  no  āvuso  suladdhaṃ  no  āvuso  ye  mayaṃ  āyasmantaṃ  tādisaṃ
sabrahmacāriṃ   passāma   iti  yaṃ  dhammaṃ  rāmo  sayaṃ  abhiññā  sacchikatvā
upasampajja  pavedeti  taṃ  tvaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā upasampajja
viharasi  1-  yaṃ  tvaṃ  dhammaṃ  sayaṃ  abhiññā sacchikatvā upasampajja viharasi 2-
taṃ  dhammaṃ  rāmo  sayaṃ  abhiññā  sacchikatvā  upasampajja  pavedesi iti 3-
yaṃ  dhammaṃ  rāmo  aññāsi  4-  tvaṃ  dhammaṃ jānāsi yaṃ tvaṃ dhammaṃ jānāsi taṃ
dhammaṃ  rāmo  aññāsi  5-  iti yādiso rāmo ahosi tādiso tvaṃ yādiso
tvaṃ tādiso rāmo ahosi ehidāni āvuso tuvaṃ [6]- gaṇaṃ pariharāti.
     {318.2}  Iti  kho  bhikkhave  uddako  rāmaputto sabrahmacārī me
samāno  ācariyaṭṭhāne  ca  maṃ  ṭhapesi  uḷārāya  ca  maṃ pūjāya pūjesi.
Tassa   mayhaṃ  bhikkhave  etadahosi  nāyaṃ  dhammo  nibbidāya  na  virāgāya
na  nirodhāya  na  upasamāya  na  abhiññāya  na  sambodhāya  na  nibbānāya
saṃvattati    yāvadeva   nevasaññānāsaññāyatanūpapattiyāti   .   so   kho
ahaṃ bhikkhave taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ.



             The Pali Tipitaka in Roman Character Volume 12 page 316-322. https://84000.org/tipitaka/read/roman_item.php?book=12&item=316&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=316&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=316&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=316&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=316              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]