ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [281]   Chayimāni   bhikkhave   diṭṭhiṭṭhānāni   .  katamāni  cha .
Idha   bhikkhave   assutavā   puthujjano   ariyānaṃ   adassāvī  ariyadhammassa
akovido   ariyadhamme   avinīto   sappurisānaṃ   adassāvī  sappurisadhammassa
akovido    sappurisadhamme    avinīto   rūpaṃ   etaṃ   mama   esohamasmi
eso   me   attāti   samanupassati   vedanaṃ   etaṃ   mama  esohamasmi
eso   me   attāti   samanupassati   saññaṃ   etaṃ   mama   esohamasmi
eso   me   attāti   samanupassati   saṅkhāre  etaṃ  mama  esohamasmi
@Footnote: 1 Yu. tiṇṇassa. Sī. Yu. ussāretvā. 2 Ma. usasādetvā.
Eso   me  attāti  samanupassati  yampidaṃ  1-  diṭṭhaṃ  sutaṃ  mutaṃ  viññātaṃ
pattaṃ   pariyesitaṃ   anuvicaritaṃ   manasā   tampi   etaṃ   mama  esohamasmi
eso    me   attāti   samanupassati   yampidaṃ   2-   diṭṭhiṭṭhānaṃ   so
loko   so   attā   so   pecca   bhavissāmi  nicco  dhuvo  sassato
avipariṇāmadhammo    sassatisamaṃ    tatheva   ṭhassāmīti   tampi   etaṃ   mama
esohamasmi eso me attāti samanupassati.
     {281.1}  Sutavā  ca  kho  bhikkhave  ariyasāvako  ariyānaṃ dassāvī
ariyadhammassa    kovido    ariyadhamme    suvinīto   sappurisānaṃ   dassāvī
sappurisadhammassa    kovido   sappurisadhamme   suvinīto   rūpaṃ   netaṃ   mama
nesohamasmi   na   meso   attāti   samanupassati   vedanaṃ   netaṃ   mama
nesohamasmi    na   meso   attāti   samanupassati   saññaṃ   netaṃ   mama
nesohamasmi    na    meso    attāti   samanupassati   saṅkhāre   netaṃ
mama    nesohamasmi   na   meso   attāti   samanupassati   yampidaṃ   3-
diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ   pattaṃ   pariyesitaṃ  anuvicaritaṃ  manasā  tampi
netaṃ   mama   nesohamasmi   na  meso  attāti  samanupassati  yampidaṃ  3-
diṭṭhiṭṭhānaṃ   so   loko   so   attā  so  pecca  bhavissāmi  nicco
dhuvo   sassato   avipariṇāmadhammo   sassatisamaṃ   tatheva   ṭhassāmīti  tampi
netaṃ   mama   nesohamasmi   na   meso  attāti  samanupassati  so  evaṃ
samanupassanto asati na paritassatīti.



             The Pali Tipitaka in Roman Character Volume 12 page 271-272. https://84000.org/tipitaka/read/roman_item.php?book=12&item=281&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=12&item=281&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=281&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=281&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=281              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]