ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [280]    Bhagavā    etadavoca    seyyathāpi   bhikkhave   puriso
addhānamaggapaṭipanno    so    passeyya   mahantaṃ   udakaṇṇavaṃ   orimatīraṃ
sāsaṅkaṃ   sappaṭibhayaṃ   pārimatīraṃ   khemaṃ   appaṭibhayaṃ   na   cāssa  nāvā
santāraṇī   uttarasetu   vā   apārā   pāraṃ  gamanāya  tassa  evamassa
ayaṃ   kho   mahā   udakaṇṇavo   orimatīraṃ  sāsaṅkaṃ  sappaṭibhayaṃ  pārimatīraṃ
khemaṃ   appaṭibhayaṃ   natthi  ca  nāvā  santāraṇī  uttarasetu  vā  apārā
pāraṃ    gamanāya    yannūnāhaṃ   tiṇakaṭṭhasākhāpalāsaṃ   saṅkaḍḍhitvā   kullaṃ
bandhitvā   taṃ   kullaṃ   nissāya   hatthehi  ca  pādehi  ca  vāyamamāno
sotthinā pāraṃ uttareyyanti.
     {280.1}   Atha   kho   so  bhikkhave  puriso  tiṇakaṭṭhasākhāpalāsaṃ
saṅkaḍḍhitvā   kullaṃ   bandhitvā  taṃ  kullaṃ  nissāya  hatthehi  ca  pādehi
ca  vāyamamāno  sotthinā  pāraṃ  uttareyya  tassa  [1]- uttiṇṇassa 2-
pāragatassa   evamassa   bahukāro   kho  me  ayaṃ  kullo  imāhaṃ  kullaṃ
nissāya   hatthehi   ca   pādehi   ca   vāyamamāno   sotthinā   pāraṃ
uttiṇṇo   yannūnāhaṃ    imaṃ   kullaṃ   sīse   3-   vā   āropetvā
@Footnote: 1 Ma. purisassa. 2 Yu. tiṇṇassa. 3 Ma. thale vā ussādetvā udake vā
@opilāpetvā.

--------------------------------------------------------------------------------------------- page271.

Khandhe vā paccāropetvā yenakāmaṃ pakkameyyanti . taṃ kiṃ maññatha bhikkhave api nu so puriso evaṃkārī tasmiṃ kulle kiccakārī assāti . no hetaṃ bhante . kathaṃkārī ca so bhikkhave puriso tasmiṃ kulle kiccakārī assa . idha bhikkhave tassa purisassa [1]- pāragatassa evamassa bahukāro kho me ayaṃ kullo imāhaṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttiṇṇo yannūnāhaṃ imaṃ kullaṃ thale vā ussāpetvā 2- udake vā opilāpetvā yenakāmaṃ pakkameyyanti . evaṃkārī kho so bhikkhave puriso tasmiṃ kulle kiccakārī assa . evameva kho bhikkhave kullūpamo mayā dhammo desito nittharaṇatthāya no gahaṇatthāya kullūpamaṃ vo bhikkhave dhammaṃ desitaṃ ājānantehi dhammāpi vo pahātabbā pageva adhammā.


             The Pali Tipitaka in Roman Character Volume 12 page 270-271. https://84000.org/tipitaka/read/roman_item.php?book=12&item=280&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=12&item=280&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=280&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=280&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=280              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]