ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [279]  Idha  pana  bhikkhave  ekacce  kulaputtā  dhammaṃ pariyāpuṇanti
suttaṃ   geyyaṃ   veyyākaraṇaṃ  gāthaṃ  udānaṃ  itivuttakaṃ  jātakaṃ  abbhūtadhammaṃ
vedallaṃ   te   taṃ   dhammaṃ  pariyāpuṇitvā  tesaṃ  dhammānaṃ  paññāya  atthaṃ
upaparikkhanti    tesaṃ    te    dhammā    paññāya    atthaṃ   upaparikkhataṃ
@Footnote: 1 Ma. yassa catthāya.
Nijjhānaṃ   khamanti   te   na   ceva  upārambhānisaṃsā  dhammaṃ  pariyāpuṇanti
na    itivādappamokkhānisaṃsā    ca    yassatthāya    dhammaṃ   pariyāpuṇanti
tañcassa   atthaṃ   anubhonti  tesaṃ  te  dhammā  sugahitā  dīgharattaṃ  hitāya
sukhāya saṃvattanti taṃ kissa hetu sugahitattā bhikkhave dhammānaṃ.
     {279.1}  Seyyathāpi  bhikkhave  puriso  alagaddatthiko alagaddagavesī
alagaddapariyesanaṃ   caramāno   so   passeyya   mahantaṃ   alagaddaṃ  tamenaṃ
ajapadena    daṇḍena    suniggahitaṃ    niggaṇheyya    ajapadena   daṇḍena
suniggahitaṃ    niggahetvā    gīvāyaṃ   sugahitaṃ   gaṇheyya   kiñcāpi   so
bhikkhave   alagaddo   tassa   purisassa   hatthaṃ   vā  bāhaṃ  vā  aññataraṃ
vā  aṅgapaccaṅgaṃ  bhogehi  palivedheyya  atha  kho  so  neva  tatonidānaṃ
maraṇaṃ  vā  niggaccheyya  maraṇamattaṃ  vā  dukkhaṃ  taṃ  kissa  hetu sugahitattā
bhikkhave  alagaddassa  evameva  kho  bhikkhave  idhekacce  kulaputtā  dhammaṃ
pariyāpuṇanti    suttaṃ   geyyaṃ   veyyākaraṇaṃ   gāthaṃ   udānaṃ   itivuttakaṃ
jātakaṃ   abbhūtadhammaṃ   vedallaṃ   te   taṃ   dhammaṃ   pariyāpuṇitvā   tesaṃ
dhammānaṃ   paññāya   atthaṃ   upaparikkhanti   tesaṃ   te   dhammā  paññāya
atthaṃ   upaparikkhataṃ   nijjhānaṃ   khamanti   te   na  ceva  upārambhānisaṃsā
dhammaṃ    pariyāpuṇanti    na    itivādappamokkhānisaṃsā    ca   yassatthāya
dhammaṃ     pariyāpuṇanti    tañcassa    atthaṃ    anubhonti    tesaṃ    te
dhammā    sugahitā    dīgharattaṃ   hitāya   sukhāya   saṃvattanti   taṃ   kissa
hetu    sugahitattā    bhikkhave    dhammānaṃ    .    tasmātiha   bhikkhave
Yassa   me   bhāsitassa   atthaṃ   ājāneyyātha   tathā  naṃ  dhāreyyātha
yassa   ca   pana   me   bhāsitassa   atthaṃ  na  ājāneyyātha  ahaṃ  vo
tattheva   paṭipucchitabbo   ye   vā   panassu   viyattā   bhikkhū  kullūpamaṃ
vo   bhikkhave   dhammaṃ   desissāmi   nittharaṇatthāya   no  gahaṇatthāya  taṃ
suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho  te
bhikkhū bhagavato paccassosuṃ.



             The Pali Tipitaka in Roman Character Volume 12 page 268-270. https://84000.org/tipitaka/read/roman_item.php?book=12&item=279&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=12&item=279&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=279&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=279&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=279              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]