ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [278]   Idha   bhikkhave  ekacce  moghapurisā  dhammaṃ  pariyāpuṇanti
suttaṃ   geyyaṃ   veyyākaraṇaṃ  gāthaṃ  udānaṃ  itivuttakaṃ  jātakaṃ  abbhūtadhammaṃ
vedallaṃ   te   taṃ   dhammaṃ  pariyāpuṇitvā  tesaṃ  dhammānaṃ  paññāya  atthaṃ
na   upaparikkhanti   tesaṃ   te   dhammā   paññāya   atthaṃ   anupaparikkhataṃ
na   nijjhānaṃ   khamanti   te   upārambhānisaṃsā  ceva  dhammaṃ  pariyāpuṇanti
itivādappamokkhānisaṃsā   ca   yassatthāya   dhammaṃ   pariyāpuṇanti   tañcassa
@Footnote: 1 Sī. Yu. sādhu bhikkhave. 2 Ma. sādhu sādhu bhikkhave.

--------------------------------------------------------------------------------------------- page268.

Atthaṃ nānubhonti tesaṃ te dhammā duggahitā dīgharattaṃ ahitāya dukkhāya saṃvattanti taṃ kissa hetu duggahitattā bhikkhave dhammānaṃ. {278.1} Seyyathāpi bhikkhave puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno so passeyya mahantaṃ alagaddaṃ tamenaṃ bhoge vā naṅguṭṭhe vā gaṇheyya tassa so alagaddo paṭinivattitvā hatthe vā bāhāya vā aññatarasmiṃ vā aṅgapaccaṅge ḍaṃseyya so tatonidānaṃ maraṇaṃ vā niggaccheyya maraṇamattaṃ vā dukkhaṃ taṃ kissa hetu duggahitattā bhikkhave alagaddassa evameva kho bhikkhave idhekacce moghapurisā dhammaṃ pariyāpuṇanti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallaṃ te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ na upaparikkhanti tesaṃ te dhammā paññāya atthaṃ anupaparikkhataṃ na nijjhānaṃ khamanti te upārambhānisaṃsā ceva dhammaṃ pariyāpuṇanti itivādappamokkhānisaṃsā ca yassatthāya 1- dhammaṃ pariyāpuṇanti tañcassa atthaṃ nānubhonti tesaṃ te dhammā duggahitā dīgharattaṃ ahitāya dukkhāya saṃvattanti taṃ kissa hetu duggahitattā bhikkhave dhammānaṃ.


             The Pali Tipitaka in Roman Character Volume 12 page 267-268. https://84000.org/tipitaka/read/roman_item.php?book=12&item=278&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=278&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=278&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=278&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=278              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]