ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [278]   Idha   bhikkhave  ekacce  moghapurisā  dhammaṃ  pariyāpuṇanti
suttaṃ   geyyaṃ   veyyākaraṇaṃ  gāthaṃ  udānaṃ  itivuttakaṃ  jātakaṃ  abbhūtadhammaṃ
vedallaṃ   te   taṃ   dhammaṃ  pariyāpuṇitvā  tesaṃ  dhammānaṃ  paññāya  atthaṃ
na   upaparikkhanti   tesaṃ   te   dhammā   paññāya   atthaṃ   anupaparikkhataṃ
na   nijjhānaṃ   khamanti   te   upārambhānisaṃsā  ceva  dhammaṃ  pariyāpuṇanti
itivādappamokkhānisaṃsā   ca   yassatthāya   dhammaṃ   pariyāpuṇanti   tañcassa
@Footnote: 1 Sī. Yu. sādhu bhikkhave. 2 Ma. sādhu sādhu bhikkhave.
Atthaṃ   nānubhonti   tesaṃ   te   dhammā   duggahitā   dīgharattaṃ  ahitāya
dukkhāya saṃvattanti taṃ kissa hetu duggahitattā bhikkhave dhammānaṃ.
     {278.1}  Seyyathāpi  bhikkhave  puriso  alagaddatthiko alagaddagavesī
alagaddapariyesanaṃ  caramāno  so  passeyya  mahantaṃ  alagaddaṃ  tamenaṃ bhoge
vā  naṅguṭṭhe  vā  gaṇheyya  tassa  so  alagaddo  paṭinivattitvā hatthe
vā  bāhāya  vā  aññatarasmiṃ  vā  aṅgapaccaṅge  ḍaṃseyya so tatonidānaṃ
maraṇaṃ  vā  niggaccheyya  maraṇamattaṃ  vā  dukkhaṃ  taṃ  kissa hetu duggahitattā
bhikkhave  alagaddassa  evameva  kho  bhikkhave  idhekacce  moghapurisā dhammaṃ
pariyāpuṇanti   suttaṃ  geyyaṃ  veyyākaraṇaṃ  gāthaṃ  udānaṃ  itivuttakaṃ  jātakaṃ
abbhūtadhammaṃ  vedallaṃ  te  taṃ  dhammaṃ  pariyāpuṇitvā  tesaṃ  dhammānaṃ paññāya
atthaṃ  na  upaparikkhanti  tesaṃ  te  dhammā  paññāya  atthaṃ  anupaparikkhataṃ na
nijjhānaṃ    khamanti   te   upārambhānisaṃsā   ceva   dhammaṃ   pariyāpuṇanti
itivādappamokkhānisaṃsā   ca  yassatthāya  1-  dhammaṃ  pariyāpuṇanti  tañcassa
atthaṃ   nānubhonti   tesaṃ   te   dhammā   duggahitā   dīgharattaṃ  ahitāya
dukkhāya saṃvattanti taṃ kissa hetu duggahitattā bhikkhave dhammānaṃ.



             The Pali Tipitaka in Roman Character Volume 12 page 267-268. https://84000.org/tipitaka/read/roman_item.php?book=12&item=278&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=278&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=278&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=278&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=278              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]