ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [277]   Atha   kho  bhagavā  ariṭṭhaṃ  bhikkhuṃ  gandhavādhipubbaṃ  tuṇhībhūtaṃ
maṅkubhūtaṃ    pattakkhandhaṃ    adhomukhaṃ    pajjhāyantaṃ    appaṭibhāṇaṃ   viditvā
ariṭṭhaṃ    bhikkhuṃ    gandhavādhipubbaṃ   etadavoca   paññāyissasi   kho   tvaṃ
moghapurisa    etena    sakena   pāpakena   diṭṭhigatena   idhāhaṃ   bhikkhū
paṭipucchissāmīti   .   atha   kho  bhagavā  bhikkhū  āmantesi  tumhepi  me
bhikkhave  evaṃ  dhammaṃ  desitaṃ ājānātha yathāyaṃ ariṭṭho bhikkhu gandhavādhipubbo
attanā     duggahite     amhe    ceva    abbhācikkhati    attānañca
khanati   bahuñca   apuññaṃ  pasavatīti  .  no  hetaṃ  bhante  anekapariyāyena
hi   no   bhante   antarāyikā   dhammā   vuttā  bhagavatā  alañca  pana
te   paṭisevato   antarāyāya   appassādā   kāmā   vuttā  bhagavatā
bahudukkhā    bahūpāyāsā    ādīnavo   ettha   bhiyyo   aṭṭhikaṅkhalūpamā
kāmā   vuttā   bhagavatā   bahudukkhā   bahūpāyāsā   ādīnavo   ettha
bhiyyo    .pe.    sappasirūpamā   kāmā   vuttā   bhagavatā   bahudukkhā
@Footnote: 1 Po. atha panāyaṃ. 2 Po. kiñci siyā.
Bahūpāyāsā  ādīnavo  ettha  bhiyyoti  .  sādhu  1-  kho  me  tumhe
bhikkhave   evaṃ   dhammaṃ   desitaṃ   ājānātha   anekapariyāyena  hi  vo
bhikkhave  antarāyikā  dhammā  vuttā  mayā  alañca  pana  te  paṭisevato
antarāyāya     appassādā     kāmā    vuttā    mayā    bahudukkhā
bahūpāyāsā   ādīnavo   ettha   bhiyyo  aṭṭhikaṅkhalūpamā  kāmā  vuttā
mayā    bahudukkhā    bahūpāyāsā   ādīnavo   ettha   bhiyyo   .pe.
Sappasirūpamā   kāmā   vuttā   mayā   bahudukkhā  bahūpāyāsā  ādīnavo
ettha    bhiyyo   atha   ca   panāyaṃ   ariṭṭho   bhikkhu   gandhavādhipubbo
attanā   duggahitena   amhe   ceva   abbhācikkhati   attānañca   khanati
bahuñca    apuññaṃ    pasavati    tañhi    tassa    moghapurisassa    bhavissati
dīgharattaṃ   ahitāya   dukkhāya  .  so  vata  bhikkhave  aññatreva  kāmehi
aññatra   kāmasaññāya   aññatra   kāmavitakkehi   kāme   paṭisevissatīti
netaṃ ṭhānaṃ vijjati.



             The Pali Tipitaka in Roman Character Volume 12 page 266-267. https://84000.org/tipitaka/read/roman_item.php?book=12&item=277&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=277&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=277&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=277&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=277              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]